________________
आओ संस्कृत सीखें
2. पूर्वं स्नातः पश्चाद् अनुलिप्तः = स्नातानुलिप्तः । छिन्नप्ररुढो वृक्षः ।
पूर्वं छिन्नः पश्चाद् प्ररूढः =
किंराजा ।
3. को (कुत्सितः) राजा
246
कः (कुत्सितः) सखा - किंसखा ।
कः (कुत्सितः) पुरुषः - किंपुरुषः ।
द्विगु कर्मधारय - समाहार द्विगु
20. संख्यावाचक नाम, दूसरे नाम के साथ समाहार के अर्थ में समाहार द्विगु समास होता है ।
(समाहार द्विगु नपुंसक लिंग में है, कभी स्त्री लिंग में भी होता है)
उदा. 1 त्रयाणाम् भुवनानाम् समाहारः == त्रिभुवनम् । पञ्चानां कुमारीणां समाहारः = पञ्चकुमारि । पञ्चानां शतानां समाहारः = पञ्चशती ।
इसी प्रकार अष्टसहस्री । त्रयाणां लोकानां समाहारः = त्रिलोकी | उपमान सामान्य धर्म कर्मधारय
21. उपमानवाचि नाम सामान्य धर्मवाचि नाम के साथ कर्मधारय समास होता है
1
उदा. मेघ इव श्यामः = मेघश्यामः, व्याघ्रशूरः ।
मृगीव (मृगीवत्) चपला = मृगचपला । उपमान कर्मधारय
उपमेय
--
22. उपमेयवाचि नाम, उपमान वाचि व्याघ्र आदि शब्दों के साथ समास होता है, परंतु दोनों के सामान्य धर्म को कहना हो तो समास नही होता है।
पुरुष: व्याघ्र इव पुरुषव्याघ्रः ।
=
इसी तरह नरसिंहः । सिंह जैसा नर
मुखं चन्द्र इव =
पादः पद्मम् इव = पादपद्मम् ।
परंतु - पुरुष: व्याघ्र इव शूरः यहाँ समास नहीं होगा, क्योंकि दोनों के सामान्य धर्म ( शूरः) का कथन है ।
मुखचन्द्रः । चंद्र जैसा मुँह
मयूरव्यंसकादि तत्पुरुष 1. व्यंसकश्चासौ मयूरश्च = मयूरव्यंसकः । ठगनेवाला मोर ।
1