________________
आओ संस्कृत सीखें
2245
पंचमी तत्पुरुष 1. पंचम्यंत अंत नाम भय आदि शब्दों के साथ समास होता है । उदा. वृकाद् भयम् = वृकभयम् । चौराद् भीतिः = चौरभीतिः ।
भयाद् भीता = भयभीता । स्थानाद् भ्रष्टः = स्थानभ्रष्टः । 2. शतात् परे - पर:शता: - 100 से ज्यादा (सबसे ज्यादा) परः सहस्राः । परोलक्षाः ।
षष्ठी तत्पुरुष बहुत से षष्ठ्यन्त नामों का दूसरे नामों के साथ समास होता है ।
राज्ञः पुरुषः = राजपुरुषः । गवां स्वामी = गोस्वामी ।
मम पुत्रः = मत्पुत्रः । तव पुत्रः = त्वत्पुत्रः । गणधरस्य उक्ति : = गणधरोक्तिः ।। गुरूणाम् पूजकः = गुरुपूजकः । गुरोः सदृशः = गुरुसदृशः । भुवो भर्ताः = भूभर्ता । तीर्थस्य कर्ता = तीर्थकर्ता आदि ।
सप्तमी तत्पुरुष 1. सप्तम्यंत नाम शौण्ड आदि नामों के साथ समास होता है। उदा. पाने प्रसक्तः शौण्डः = पानशौण्डः (मद्यप-शराबी)
अक्षेषु धूर्तः = अक्षधूर्तः । वाचि पटुः = वाक्पटुः । अवसाने विरसः = अवसानविरसः । पुरुषेषु उत्तमः = पुरुषोत्तमः । नृषु श्रेष्ठः = नृश्रेष्ठः । समरे सिंह इव = समरसिंहः तीर्थे काक इव = तीर्थकाक:
कर्मधारय तत्पुरुष
विशेषण - विशेष्य कर्मधारय 1. एक समान विभक्ति में रहा विशेषण नाम विशेष्य नाम के साथ समास होता है।
नीलं च तद् उत्पलं च = नीलोत्पलम् । हराकमल कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः । श्यामहरिण शुक्लश्चासौ कृष्णश्च = शुक्लकृष्णः । उज्ज्वल, श्याम नीले च ते उत्पले च = नीलोत्पले । नीलानि च तानि उत्पलानि च = नीलोत्पलानि । पट्वी चासौ भार्या च पटुभार्या ।