________________
आओ संस्कृत सीखें
42424
ल
(ड
ल
अ (ड)
अन
मित्रं ह्वयति = मित्रह्वः । जनान् अर्दयति = जनार्दनः । मधुं सूदयति = मधुसूदनः । हुतं अश्नाति = हुताशनो वहिनः । दुःखेन गम्यते = दुर्गमः ।
अ (ख) दुःखेन जीयते = दुर्जयः । सुखेन गम्यते = सुगमः । सुखेन लभ्यते = सुलभः ।
नञ् तत्पुरुष 8. न (नञ्) अव्यय का दूसरे नाम के साथ समास होता है ।
न ब्राह्मण: अब्राह्मणः तत्सदृशः क्षत्रियादिः न शुक्ल: अशुक्लः तत्सदृशः पीतादिः न धर्मः अधर्म: तविरुद्धः पाप्मा न सितः असितः तविरुद्धः कृष्णः न अग्निः अनग्निः तदन्यः न वायुः अवायुः तदन्यः न वचनम् अवचनम् तदभावः न वीक्षणम् अवीक्षणम् तदभाव:
अंशि तत्पुरुष 9. अंश (अवयव) अर्थवाले, पूर्व, अपर, अधर और उत्तर शब्द अभिन्न (एक)
अंशी (अवयवी) नाम के साथ समास होता है। पूर्व, पूर्वो वा कायस्य-पूर्वकाय:
अपरकायः। अधरकायः । 10. सायम् अह्नः - सायाह्नः ।
मध्यम अह्नः - मध्याह्नः । मध्यं दिनस्यः - मध्यन्दिनम् ।
मध्यं रात्रे: - मध्यरात्रः । 11. सम अंश (समान भाग) में वर्तमान अर्ध (नपुं) शब्द अभिन्न अंशी नाम के साथ
विकल्प से समास होता है ।