SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 42424 ल (ड ल अ (ड) अन मित्रं ह्वयति = मित्रह्वः । जनान् अर्दयति = जनार्दनः । मधुं सूदयति = मधुसूदनः । हुतं अश्नाति = हुताशनो वहिनः । दुःखेन गम्यते = दुर्गमः । अ (ख) दुःखेन जीयते = दुर्जयः । सुखेन गम्यते = सुगमः । सुखेन लभ्यते = सुलभः । नञ् तत्पुरुष 8. न (नञ्) अव्यय का दूसरे नाम के साथ समास होता है । न ब्राह्मण: अब्राह्मणः तत्सदृशः क्षत्रियादिः न शुक्ल: अशुक्लः तत्सदृशः पीतादिः न धर्मः अधर्म: तविरुद्धः पाप्मा न सितः असितः तविरुद्धः कृष्णः न अग्निः अनग्निः तदन्यः न वायुः अवायुः तदन्यः न वचनम् अवचनम् तदभावः न वीक्षणम् अवीक्षणम् तदभाव: अंशि तत्पुरुष 9. अंश (अवयव) अर्थवाले, पूर्व, अपर, अधर और उत्तर शब्द अभिन्न (एक) अंशी (अवयवी) नाम के साथ समास होता है। पूर्व, पूर्वो वा कायस्य-पूर्वकाय: अपरकायः। अधरकायः । 10. सायम् अह्नः - सायाह्नः । मध्यम अह्नः - मध्याह्नः । मध्यं दिनस्यः - मध्यन्दिनम् । मध्यं रात्रे: - मध्यरात्रः । 11. सम अंश (समान भाग) में वर्तमान अर्ध (नपुं) शब्द अभिन्न अंशी नाम के साथ विकल्प से समास होता है ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy