________________
आओ संस्कृत सीखें
16. स्वरादि प्रत्यय पर स (सक्) के अ का लोप होता है । उदा. स्पृश् - अस्पृक्षत् । दुह-अधुक्षत् । दिश्-अदिक्षत्। कृष्-अकृक्षत् ।
दिश् के रूप अदिक्षम् अदिक्षाव
अदिक्षाम अदिक्षः अदिक्षतम्
अदिक्षत अदिक्षत्
अदिक्षताम्
अदिक्षन्
आत्मनेपद अदिक्षि
अदिक्षावहि अदिक्षामहि अदिक्षथाः
अदिक्षाथाम् अदिक्षध्वम् अदिक्षत
अदिक्षाताम् अदिक्षन्त 17. स्पृश्, मृश् और कृष् धातु से दूसरे प्रकार के प्रत्यय विकल्प से होते हैं। उदा. अस्पाक्षीत् - अस्पार्षीत् ।
अस्प्राष्टाम्, अस्पार्टाम् ।
अस्प्राक्षुः, अस्पाक्षुः । 18. दुह, दिह, लिह, गुह् धातुओ से स (सक्) का आत्मनेपद के दन्त्यादि प्रत्ययों
पर विकल्प से लोप होता है । दुह् + स + त = दुह् + त = अदुग्ध । पक्षे अधुक्षत । लिह् + स + थास् = अलीढा: पक्षे अलिक्षथाः । गुह् - न्यगुह्वहि, न्यधुक्षावहि ।
दह के रूप अधुक्षि
अदुह्वहि, अधुक्षावहि अधुक्षामहि अदुग्धाः अधुक्षथाः अधुक्षाथाम्
अधुग्ध्वम्, अधुक्षध्वम् अदुग्ध, अधुक्षत अधुक्षाताम्
अधुक्षन्त
लिह अलिक्षि
अलिह्वहि अलिक्षावहि अलिक्षामहि अलीढा: अलिक्षाः अलिक्षाथाम् अलीढ्वम, अलिक्षध्वम् अलीढ, अलिक्षत अलिक्षाताम्
अलिक्षन्त कर्मणि में - अदोहि, अधुक्षाताम्, अधुक्षन्त ।