________________
आओ संस्कृत सीखें
1238
कृच्छेण कृतं - दुष्कृतम् । निन्दितं कृतं - दुष्कृतम् । पूजा अर्थ में रहा सु नाम, दूसरे नाम के साथ नित्य समास पाता है ।
शोभन: राजा - सुराजा, सुजनः । 5. अल्पार्थ आ अव्यय दूसरे नाम के साथ नित्य समास होता है । उदा. ईषत् पिङ्गलः ‘आपिङ्गलः ।
प्र आदि तत्पुरुष प्रगतः आचार्यः - प्राचार्यः । प्रवृद्धः गुरुः - प्रगुरुः। विरुद्धः पक्षः - विपक्षः । अभिप्रपन्नः मुखम् - अभिमुखः । अनुगतं अर्थेन - अन्वर्थं नाम । वियुक्तं अर्थेन - व्यर्थं वचः। उद्युक्तः सङ्ग्रामाय - उत्सङ्ग्रामः नृपः । उत्क्रान्तं सूत्रात - उत्सूत्रम् वचः ।