SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1238 कृच्छेण कृतं - दुष्कृतम् । निन्दितं कृतं - दुष्कृतम् । पूजा अर्थ में रहा सु नाम, दूसरे नाम के साथ नित्य समास पाता है । शोभन: राजा - सुराजा, सुजनः । 5. अल्पार्थ आ अव्यय दूसरे नाम के साथ नित्य समास होता है । उदा. ईषत् पिङ्गलः ‘आपिङ्गलः । प्र आदि तत्पुरुष प्रगतः आचार्यः - प्राचार्यः । प्रवृद्धः गुरुः - प्रगुरुः। विरुद्धः पक्षः - विपक्षः । अभिप्रपन्नः मुखम् - अभिमुखः । अनुगतं अर्थेन - अन्वर्थं नाम । वियुक्तं अर्थेन - व्यर्थं वचः। उद्युक्तः सङ्ग्रामाय - उत्सङ्ग्रामः नृपः । उत्क्रान्तं सूत्रात - उत्सूत्रम् वचः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy