________________
आओ संस्कृत सीखें
5239
कृत् प्रत्यय
अ (अण) अ (टक्) अ (ड) अ (ड)
अ (ड) इन् (णिन्)
अ (टक्)
अ (टक्)
उप पद तत्पुरुष कुम्भं करोति = कुम्भकारः । भारं वहति = भारवाहः । पापं हन्ति पापघातो यतिः । तन्तून्वयति = तन्तुवायः । द्वारं पालयति = द्वारपालः । साम गायति = सामगः । सामगी । क्लेशं अपहन्ति = क्लेशापहः । तमः उपहन्ति = तमोपहः । जलं ददाति = जलदः । कुमारं हन्ति = कुमारघाती । वातं हन्ति = वातघ्नं: तैलम् । वृत्रं हन्ति = वृत्रघ्नः । शत्रु हन्ति = शत्रुघ्नः । उदरं एव बिभर्ति = उदरम्भरिः । कुक्षि एव बिभर्ति कुक्षिम्भरिः । पूजां अर्हति = पूजार्हा साध्वी । धनुर्धरति = धनुर्धरः । जलं धरति = जलधरः। पयः धरति = पयोधरः। मनः हरंति = मनोहरः प्रासादः । फलानि गृह्णाति = फलेग्रहिः वृक्षः । दिनं करोति = दिनकरः। निशां करोति = निशाकरः। रजनी करोति = रजनिकरः । यश: करोति = यशस्करी विद्या । क्रीडा करोति = क्रीडाकरः । कर्म करोति = कर्मकरः । तीर्थं करोति = तीर्थंकरः ।
अ (टक्) इ (खि) अ (अच्) अ (अच्) अ (अच्) अ (अच्) अ (अच्)
ल
ल
ल
ल
ल
ल
ल