SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 22401 अ (ख) अ (ख) इ (णिन्) अ (खश्) अ (खश्) क्षेमं करोति = क्षेमङ्करः। भद्रं करोति = भद्रङ्करः । प्रियं करोति = प्रियङ्करः । भयं करोति = भयङ्करः । प्रियं वदति = प्रियंवदः । कुलं कषति = कुलङ्कषा नदी । अभ्रं कषति = अभ्रंकषो गिरिः । (ऊंचा पर्वत) सर्वं कषति = सर्वंकषो खलः । सर्वं सहति = सर्वंसहो मुनिः । विश्वं भरति = विश्वंभरा वसुधा । पण्डितं मन्यते बन्धुम् = पण्डितमानी बन्धोः । पण्डितं आत्मानं मन्यते = पण्डितम्मन्यः । . स्तनं धयति = स्तनंधयः । अभ्रं लेढि = अभ्रंलिहः प्रासादः । विधुं तुदति = विधुन्तुदो राहुः । ललाटं तपति = ललाटंतपः सूर्यः । सूर्यमपि न पश्यन्ति = असूर्यम्पश्या राजदाराः । अनन्धो अन्धः क्रियते अनेन = अन्धंकरणः शोकः । अप्रियः प्रियः क्रियते अनेन प्रियंकरणं शीलम् । विहायसा गच्छति = विहगः पक्षी । खे गच्छति = खगः । उरसा गच्छति = उरगः । आशु गच्छति = आशुगः शरः । सर्वं गच्छति = सर्वंगः । गुहायां शेते = गुहाशयः । वने चरति = वनेचरः निशायां चरति = निशाचरः । निशाचरीः । स्वर्गे तिष्ठति = स्वर्गस्थः । अ (खश्) अ (खश्) अ (खश्) अ (खश्) अन (खनट्)
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy