________________
आओ संस्कृत सीखें
-
-
228
कान्ता भार्या यस्य स कान्तभार्यकः, कान्तभार्याकः ।
लक्ष्मीभार्यकः, लक्ष्मीभार्याक :। प्रियखट्वकाः, प्रियवखट्वाका, प्रियखट्विका (स्त्री लिंग में इ भी होता है)
पूर्वपद विधि 11. विशेषण स्त्री लिंग शब्द, समान विभक्ति में रहे स्त्री लिंग उत्तरपद पर पुंवत् होता
है, परंतु ऊ (ऊ) प्रत्ययांत शब्द पुंवत् नहीं होता है। उदा. दर्शनीया भार्या यस्य स दर्शनीयभार्यः ।
पट्वी भार्या यस्य स पटुभार्यः । परंतु करभोरू भार्य: यहां पुंवत् नहीं होगा। 12. सर्वनाम स्त्री लिंग शब्द पुंवत् होता है।
उदा. दक्षिणपूर्वा । भवत्याः पुत्रः भवत्पुत्रः । (षष्ठी तत्पुरुष) 13. तुम् और सम् के म् का मनस् और काम उत्तरपद पर लोप होता है। उदा. भोक्तुं मनः यस्य स भोक्तुमनः
गन्तुं कामः यस्य स गन्तुकामः
सम्यग् मनः यस्य समनाः । सकाम । 14. धर्म आदि उत्तरपद में हो तो समान का स होता है। उदा. समानो धर्मः यस्य स सधर्मा, सनामा, सरूपः, सवयाः।
समासांत प्रत्यय 15. सक्थि और अक्षि अंतवाले बहुव्रीहि से अ (ट) होता है। उदा. दीर्घ सक्थि यस्य स दीर्घसक्थः। स्त्री लिंग - दीर्घसक्थी ।
विशाले अक्षिणी यस्य यस्या वा विशालाक्षः, विशालाक्षी ।
कमले इव अक्षिणी यस्य यस्या वा कमलाक्षः, कमलाक्षी । 16. संख्यावाचक शब्द अंत में हो ऐसे बहुव्रीहि से अ (ड) होता है। उदा. द्विः दश = द्विदशाः ।
इसी प्रकार द्वित्रा:, द्विचताः, पञ्चषाः । 17. न, सु, वि, उप और त्रि शब्द के बाद चतुर् शब्द हो तो ऐसे बहुव्रीहि से अ
(अप) होता है। उदा. अविद्यमानानि चत्वारि यस्य सोऽचतुरः ।
शोभनानि चत्वारि यस्य स सुचतुरः ।