________________
आओ संस्कृत सीखें
एकश्च दश च
चत्वारश्च दश च
पञ्च च दश च
षट् च दश च
नव च दश च
एकोना च असौ विंशतिश्च एकश्च विंशतिश्च
चत्वारश्च विंशतिश्च
चत्वारश्च त्रिंशश्च
एकोना पञ्चाशत् चत्वारश्च षष्टिश्च
त्रयश्च अशीतिश्च
षट् च अशीतिश्च
नव च अशीतिश्च
षट् च नवतिश्च
नव च नवतिश्च
एकश्च शतं च
162
पाठ 23
सामासिक संख्यावाचक शब्द
एकादश
चतुर्दश
पञ्चदश
षोडश
नवदश
एकोनविंशतिः
एकविंशति:
चतुर्विंशतिः
चतुस्त्रिंशत् एकोनपञ्चाशत्
चतुष्षष्टिः, चतुःषष्टिः
त्र्यशीतिः
षडशीतिः
नवाशीतिः
षण्णवतिः
नवनवतिः
एकशतम्
द्विशतम्
11
14
15
16
19
19
21
24
34
49
64
83
86
89
96
99
101
102
108
121
द्वौ चशतं च
अष्ट च शतं च
एकविंशतिश्च शतं च
अष्टशतम् एकविंशतिशतम्
एकादशन् और षोडशन् ये दो शब्द स्वयंसिद्ध हैं ।
1.
शत पहले की संख्या उत्तर पद में हो तो द्वि, त्रि और अष्टन् के बदले द्वा, त्रयस् तथा अष्टा होता है, परंतु अशीति उत्तरपद में हो और बहुव्रीहि समास हो तो ऐसा नहीं होता है ।
उदा. द्वौ च दश च द्वादशन्, त्रयोदशन्, अष्टादशन् । द्वाविंशति, त्रयोविंशति, अष्टाविंशति ।