________________
आओ संस्कृत सीखें
4.
स् (सिच्) का तादि और थादि प्रत्यय पर लोप होता है।
उदा. अभैत्ताम् । अकृत । अकृथाः ।
नामि स्वर उपांत्य में हो ऐसे धातुओं से आत्मनेपदी अनिट् स् (सिच्) प्रत्यय कित् जैसा होता है।
उदा. अभित्त ।
अभैत्सम्
अभैत्सीः
अभैत्सीत्
अभित्सि
अभित्थाः
अभित्त
अकार्षम्
अकार्षीः
अकार्षीत्
201
अकृषि
अकृथाः
अकृत
अमृषि
अमृथाः
अमृत
भिद् के रूप परस्मैपद
अभैत्स्व
अभैत्तम्
अभैत्ताम्
आत्मनेपद
अभित्स्वहि
अभित्साथाम्
अभित्साताम्
5.
ऋ वर्ण अंत में हो ऐसे धातुओं से आत्मनेपदी अनिट् स् (सिच्) कित् जैसा होता हैं । अकृत । आस्तीर्ष्ट ।
कृ - परस्मैपदी
अका
अकार्ष्टम्
अकाम
आत्मनेपदी
अकृष्वहि
अकृषाथाम्
अकृषाताम्
मृ के रूप
अमृष्वहि
अभैत्स्म
अभैत्त
अभैत्सुः
अमृषाथाम्
अमृषाताम्
अभित्स्महि
अभिध्वम्, अभिद्द्द्ध्वम्
अभित्सत
अकार्ष्म
अकार्ष्ट
अकार्षुः
अकृष्महि
अकृवम्, अकृड्वम्
अकृषत
अमृष्महि
अमृवम्, अमृड्वम्
अमृषत