________________
163
आओ संस्कृत सीखेंपरंतु
द्वात्रिंशत्, त्रयस्त्रिंशत्, अष्टात्रिंशत् । 2. चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति और नवति उत्तरपद में हो तो द्वा, त्रयस् और अष्टा विकल्प से होता है ।
द्वाचत्वारिंशत्, द्विचत्वारिंशत् । त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् । अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् । द्वापञ्चाशत्, द्विपञ्चाशत् । त्रयः पञ्चाशत्, त्रि पञ्चाशत् । अष्टा पञ्चाशत्, अष्ट पञ्चाशत् । द्वाषष्टि, द्विषष्टि । त्रयष्षष्टि, त्रयःषष्टि, त्रिषष्टि । अष्टाषष्टि, अष्टषष्टि । द्वा सप्तति, द्विसप्तति । त्रयस्सप्तति, त्रयःसप्तति, त्रिसप्तति । अष्टा सप्तति, अष्ट सप्तति । द्वानवति, द्विनवति । त्रयोनवति, त्रिनवति । अष्टानवति, अष्टनवति ।
आवृत्ति दर्शक संख्यावाची शब्द 3. 'बार' अर्थ में संख्यावाचक शब्दों से कृत्वस् प्रत्यय होता है। द्वि त्रि और चतुर
से स् (सुच्) प्रत्यय होता है। ये नाम अव्यय रूप हैं। उदा. पञ्चकृत्वो भुङ्क्ते - पाँच बार खाता है
षट्कृत्वः, विंशतिकृत्वः, शतकृत्वः, कतिकृत्व: आदि । द्वि = दो बार त्रिः = तीन बार
चतुः = चार बार एक शब्द से 'बार' अर्थ में सकृत आदेश होता है । सकृत् = एक बार
संख्या पूरक शब्द 5. संख्यापूरण अर्थ में 1. संख्यावाचक शब्दों से अ (डट्) प्रत्यय होता है।
उदा. एकादश: ग्यारहवाँ, एकादशी-ग्यारहवीं
इसी प्रकार - द्वादशः द्वादशी । 2. विंशति आदि (नवनवति तम) शब्दों से विकल्प से तम (तमट्) होता है।