________________
आओ संस्कृत सीखें
189
परोक्ष भूतकृदन्त
19. परस्मैपदी धातुओं से 'वस् (क्वसु) तथा आत्मनेपदी धातुओं से आन (कान) कृत्, प्रत्यय लगकर परोक्ष भूतकृदन्त बनता है।
आन (कान) प्रत्यय आत्मनेपदी होने से कर्मणि व भावे प्रयोग में भी यह प्रत्यय
लगेगा |
वस् (क्वसु) तथा आन (कान) प्रत्ययों में भी परोक्षा की तरह द्विरुक्ति आदि होगी । उदा. पच् - पेचानः ।
कृ = चक्राण: । स्वज् = सस्वजानः ।
कर्मणि में - पृ = पपुराणः ।
20. घस् धातु एक स्वरी धातु तथा आकारांत धातुओं से ही वस् (क्वसु) प्रत्यय के पहले इ (इट्) होता है ।
उदा. घस् – जक्षिवस् ।
आकारांत में एक स्वरी में
अद् - आदिवस् । अश् - गण - ९ आशिवस् । अञ्ज् - आजिवस्
वच् - ऊचिवस् । शक् - शेकिवस् । इ - ईयिवस् । ऋ आरिवस् परंतु भिका बिभिद्वस् ।
तृ - तितीर्वस् । भू - बभूवस् । श्रु - शुश्रुवस् । दरिद्रा - दरिद्राञ्चकृवस् ।
21. गम्, हन्, विद् गण ६, विश् और दृश् धातु से वस् (क्वसु) के पहले विकल्प
सेइ (इट्) होती है ।
उदा. जग्मिवस् - जगन्वस् ।
जघ्निवस् – जघन्वस् ।
विविदिवस् - विविद्वस् ।
विविशिवस् - विविश्वस् । म् का न् होता है ।
-
पा - पपिवस् । स्था - तस्थिव
-
टिप्पणी : 1) वस् (क्वसु) प्रत्यय परस्मैपदी है, अतः कर्त्तरि में होगा आन (कान) प्रत्यय आत्मनेपदी है, अतः भावे व कर्मणि में भी होगा ।