________________
आओ संस्कृत सीखें
6.
7.
अचकासम्
अचका:, अचकात्, द्
अचकात्, द्
चकास्याम्
चकास्याः
चकास्यात्
चकासानि
चकाधि, चकाद्धि
चकास्तु
ह्यस्तनी
अचकास्व
अचकास्तम्
अचकास्ताम्
विध्यर्थ
उदा. शास् + य (क्य) + ते
शास्मि
शास्सि
शास्ति
66
चकास्याव
चकास्यातम्
चकास्याताम्
आज्ञार्थ
अशासम्
अशा:, अशात् द्
अशात्, द्
चकासाव
चकास्तम्
चकास्ताम्
शिस् + य + ते = शिष्यते
शास् धातु के आस् का व्यंजन से प्रारंभ होने वाले कित् ङ्त् िप्रत्ययों पर इस् होता है।
शिष्वः
शिष्ठ:
शिष्टः
भूतकृदंत शिष्ट: । शास्+ तस् = शिष्+तस् = शिष्ट: । वर्तमान तृ. पु.द्वि. व शास्, आस् और हन् धातु के आज्ञार्थ द्वितीय पुरुष एक वचन में क्रमश: शाधि, एधि और जहि रूप होते हैं ।
शास् के रूप
वर्तमाना
अचकास्म
अचकास्त
अचकासुः
ह्यस्तनी
चकास्याम
चकास्यात
चकास्युः
अशिष्व
अशिष्टम्
अशिष्टाम्
चकासाम
चकास्त
चकासतु
शिष्मः
शिष्ठ
शासि
अशिष्म
अशिष्ट
अशासुः