SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 6. 7. अचकासम् अचका:, अचकात्, द् अचकात्, द् चकास्याम् चकास्याः चकास्यात् चकासानि चकाधि, चकाद्धि चकास्तु ह्यस्तनी अचकास्व अचकास्तम् अचकास्ताम् विध्यर्थ उदा. शास् + य (क्य) + ते शास्मि शास्सि शास्ति 66 चकास्याव चकास्यातम् चकास्याताम् आज्ञार्थ अशासम् अशा:, अशात् द् अशात्, द् चकासाव चकास्तम् चकास्ताम् शिस् + य + ते = शिष्यते शास् धातु के आस् का व्यंजन से प्रारंभ होने वाले कित् ङ्त् िप्रत्ययों पर इस् होता है। शिष्वः शिष्ठ: शिष्टः भूतकृदंत शिष्ट: । शास्+ तस् = शिष्+तस् = शिष्ट: । वर्तमान तृ. पु.द्वि. व शास्, आस् और हन् धातु के आज्ञार्थ द्वितीय पुरुष एक वचन में क्रमश: शाधि, एधि और जहि रूप होते हैं । शास् के रूप वर्तमाना अचकास्म अचकास्त अचकासुः ह्यस्तनी चकास्याम चकास्यात चकास्युः अशिष्व अशिष्टम् अशिष्टाम् चकासाम चकास्त चकासतु शिष्मः शिष्ठ शासि अशिष्म अशिष्ट अशासुः
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy