________________
आओ संस्कृत सीखें
65
आज्ञार्थ
जागर्मि
जागर्ति
जाग्रति
दरिद्राणि दरिद्राव
दरिद्राम दरिद्रिहि दरिद्रितम्
दरिद्रित दरिद्रातु दरिद्रिताम्
दरिद्रतु 5. उस् (पुस्) प्रत्यय पर धातु के अंत्य नामि स्वर का गुण होता है । उदा. जागृ - अजागरुः ।
जागृ के रूप
वर्तमाना जागृव:
जागृमः जागर्षि जागृथ:
जागृथ जागृतः
शस्तनी अजागरम् अजागृव
अजागृम अजागः अजागृतम्
अजागृत अजाग: अजागृताम्
अजागरुः
विध्यर्थ जागृयाम् जागृयाव
जागृयाम जागृया: जागृयातम्
जागृयात जागृयात्
जागृयाताम्
आज्ञार्थ जागराणि जागराव
जागराम जागृहि जागृतम्
जागृत जागर्तु जागृताम्
जाग्रतु चकास् के रूप
वर्तमाना चकास्मि चकास्व:
चकास्मः चकास्सि चकास्थ:
चकास्थ चकास्ति चकास्त:
चकासति
जागृयुः