________________
आओ संस्कृत सीखें
135 आत्मने - प्रस्नोष्यते, प्रस्नोता, प्रकंस्यते, प्रक्रन्ता । 7. वृत् स्यन्द् वृध् शृध् और कृप् ये पांच धातु स्य आदिवाले प्रत्यय तथा इच्छादर्शक
(सन्नत) में उभयपदी हैं। वृत् आदि पाँच धातुओं से परस्मैपद में स्कारादि और त्कारादि अशित् प्रत्ययों के पहले इ नहीं होती है। परस्मैपदी
वृत् या वृथ् = वय॑ति, अवय॑त् । स्यन्द् = स्यन्त्स्यति, अस्यन्त्स्यति। . शृथ् = शय॑ति, अशय॑त् ।
कृप् = कल्प्स्यति, अकल्प्स्यत् । आत्मनेपदी में
वृत् = वर्तिष्यते, अवर्तिष्यत । वृध = वर्धिष्यते, अवर्धिष्यत । शृध् = शर्धिष्यते, अशर्धिष्यत । स्यन्द्-वेट् = स्यन्त्स्यते, स्यन्दिष्यते, अस्यन्त्स्यत, अस्यन्दिष्यत ।
कृप-वेट् = कल्प्स्यते, कल्पिष्यते, अकल्प्स्य त् अकल्पिष्यत । श्वस्तनी
वर्तिताहे, वर्धिताहे, शर्धिताहे, स्यन्ताहे, स्यन्दिताहे । 9. कृप धातु श्वस्तनी में भी उभयपदी हैं -
कल्सास्मि, कल्ताहे, कल्पिताहे 10. अधि+इ = पढ़ना, धातु का क्रियातिपत्ति और अद्यतनी में विकल्प से गी
आदेश होता है।
उदा. अध्यगीष्यत, अध्यैष्यत (गी आदेश का गुण नहीं होता है) 11. अशित् प्रत्ययों पर अस् गण 2 और ब्रू धातु का क्रमशः भू और वच् आदेश
होता है तथा भ्रस्ज् का विकल्प से भर्ख आदेश होता है । उदा. अस् का
भविता, भवितुम्, भविष्यति, अभविष्यत्, भवितव्यम्, भव्यम् । वच् का वक्ता, वक्तुम्, वक्ष्यति-वक्ष्यते, अवक्ष्यत्,त, वक्तव्यम्, वाच्यम्।