________________
आओ संस्कृत सीखें
पाठ- 22
तद्धित शब्द
1. दो में निश्चय करना हो तब एक, यत् तद्, किम् और अन्य सर्वनामों को अतर (इतर) प्रत्यय विकल्प से होता है ।
2.
154
उदा. एकतरो भवतोः पटुः, एको भवतोः पटुः
आप दो में एक होशियार है ।
यतरो भवतोः पटुः ततर आगच्छतु । यो भवतोः पटुः स आगच्छतु । कतरो भवतोः पटुः ? को भवतोः पटुः ? ।
अन्यतरः अन्यः पटुः ।
बहुत
में से निश्चय करना हो तब यत्, तद्, किम् और अन्य सर्वनामों को अतर (डतर) और अतम (डतम) और एक को अतम (डतम) प्रत्यय विकल्प से होता
है ।
यतमो यतरो वा भवतां पटुः ततमस्ततरो वा आगच्छतु ।
यो भवतां पटुः स आगच्छतु ।
कतमः कतरो वा भवतां पटुः ? को भवतां पटुः ? |
अन्यतमः अन्यतरः, अन्यः पटुः ।
एकतमो भवतां पटुः, एको भवतां पटुः ।
3. नपुंसक लिंग में अन्य, अन्यतर, इतर एवं डतर - डतम प्रत्यय जिसके अंत में हो ऐसे सर्वनामों में (एकतर शब्द छोडकर) प्रथमा और द्वितीया एकवचन का
प्रत्यय द् है ।
प्रथमा -द्वितीया
प्रथमा-द्वितीया
उदा.
अन्ये
इतरे
कतरे
एकतरे
अन्यत्, द्
अन्यानि
इतरत्, द्
इतराणि
कतरत्, द्
कतराणि
एकतरम्
एकतराणि
4. 'उसके भेद' (प्रकार) इस अर्थ में संख्यावाचक शब्दों से तय ( तयट्) प्रत्यय
होता है ।
नोट : अतर (इतर) अतम (डतम) प्रत्ययांत नाम सर्वनाम है, अत: उनके रूप 'सर्व' जैसे होंगे ।