________________
आओ संस्कृत सीखें
8.
नामि स्वर दीर्घ होता है । उदा. गीर्यते इति क्विप् गीः
रूप गी: गिरौ गिरः
150
पिपर्ति इति पूः, पूरौ, पुरः । पूर्भ्याम् । धूर्वति इति धूः, धुरौ, धुरः, धूर्भ्याम् ।
आशास्यते इति आशी:, आशिषौ, आशिषः । आशीर्भ्याम्
र् अंतवाले नाम के र् का सु प्रत्यय पर र् ही रहता है । उदा. गीर्षु, पूर्षु, द्वार्षु
आशीस्, पयस् आदि शब्द सकारांत होने से वहाँ पर नहीं होगा आशीष्षु, आशीःषु । पयःसु, पयस्सु ।
हकारांत शब्द
मधुलिहौ । मधुलिभ्याम् मधुलिट्सु ।
मधु लेढि - मधुलिट्, इ, मधुलिइत्सु ।
गां दोग्धि - गोधुक्, ग्
गोदुहौ । गोधुग्भ्याम् । गोधुक्षु ।
धर्मं बुध्यते इति धर्मभुत्, द् धर्मबुधौ, धर्मभुद्भ्याम्, धर्मभुत्सु ।
मित्राय दुह्यति - मित्रध्रुक्, ग्, ट्, ड् ।
मित्रध्रुग्भ्याम् – ड्भ्याम् । मित्रद्द्रुहः ।
I
-
मित्रध्रुक्षु मित्रध्रुइत्सु, मित्रधुट्सु
उपनह्यति पादम् – उपानत्, द् उपानद्भिः । उपानहि । उपानत्सु
अपवाद
9. ऋत्विज् दिश, दृश्, स्पृश्, स्रज्, दधृष् और उष्णिह् इन शब्दों के अंत्य व्यंजन के पद के अंत में होता हैं ।
ऋत्विक्, ग् । ऋत्विजौ, ऋत्विक्षु ।
दिक्, ग्, दिशौ, दिग्भ्याम्, दिक्षु आदि
10. उपमा प्रदान करने में उपयोगी तद् आदि सर्वनाम से तथा अन्य और समान शब्द से दृश धातु को कर्मणि प्रयोग में अ (टक् ) स (सक्) तथा क्विप् प्रत्यय होता है ।