________________
आओ संस्कृत सीखें
4.
5.
6.
7.
उदच् के रूप
उदञ्चौ
उदञ्चौ
नपुंसक लिंग में
प्राक्, प्राग्
प्राची
उदक् ग्
उदीची
अकारादि अञ्च् उत्तरपद में हो तो तिरस् का तिरि आदेश होता है ।
तिरः अञ्चति - तिर्यच्
रूप
तिर्यञ्चौ
तिर्यङ्, च् तिर्यञ्चम्
तिर्यञ्चौ
नपुं. लिंग
तिर्यक् ग्
तिरश्ची
अञ्च् जिसके अंत में हो ऐसे नाम से स्त्री लिंग में ई (ङी) प्रत्यय होता है प्राची । प्रतीची । उदीची । अवाची । तिरश्ची ।
जकारांत - शकारांत शब्द
1.
2.
149
उदङ्
उदञ्चम्
प्राञ्चि
उदञ्चि
उदञ्चः
उदीचः
देवं यजते इति देवेट् ड् ।
उदा. देवेजौ, देवेड्भ्याम् देवेट्सु, देवेड्त्सु ।
सम् (सम्यक्) राजते इति - सम्राट् ड् । सम्राड्त्सु । सम्राट्सु ।
परि व्रजति - परिव्राट् ड्, परिव्राजः ।
विशति इति विट् ड्, विशौ, विशः, विड्भ्याम् ।
हन्
उदा. वृत्रं हतवान् - वृत्रहा
रुप
वृत्रहा
वृत्रहणम्
वृत्रघ्ना
वृत्रहभ्याम्
भ्रूणं हतवान् - भ्रूणहा । स्त्री लिंग में भ्रूणघ्नी ।
वृत्रहणौ
वृत्रहणौ
तिर्यञ्चः
तिरश्चः
तिर्यञ्च
नकारांत शब्द
अंतवाले नामों का स्वर प्रथमा एकवचन में ही दीर्घ होता है ।
वृत्रहण:
वृत्रघ्नः
वृत्रहभिः
र कारान्त शब्द
भू आदि प्रत्येक गण के धातुओं के ऊपर से बने शब्दों के पदांत र्, के पूर्व का