________________
आओ संस्कृत सीखें
2148
पाठ- 21 व्यंजनांत धातुरूप शब्द
चकारांत प्राञ्चति इति क्विप् प्राच् । प्रत्यञ्चति इति क्विप् प्रत्यच् । उदञ्चति इति क्विप् उदच् ।
अवाञ्चति इति क्विप अवाच् । 1. गत्यर्थक अञ्च् धातु के उपांत्य ञ् का कित् प्रत्ययों पर लोप होता है । पूजार्थ
में नहीं, अञ्चिता गुरवः। 2. धुट् प्रत्ययों पर अच् धातु को धुट् व्यंजन से पहले न् जोड़ते हैं।
उदा. प्राच् + स् = प्रान्च् + स् = प्रान् 3. अञ्च् धातु के न् का पद के अंत में होता है।
उदा. प्राङ् धुट् सिवाय के स्वरादि प्रत्ययों पर अच् का च होता है और पहले का स्वर दीर्घ होता है और उदच् का उदीच् होता है । द्वितीया बहुवचन - प्राचः, प्रतीचः, उदीचः
प्राच् के रूप 1. प्राङ्
प्राञ्चौ प्राञ्चम्
प्राचः प्राचा
प्राग्भ्याम् प्राचे प्राग्भ्याम्
प्राग्भ्यः 5. प्राच:
प्राग्भ्याम्
प्राग्भ्यः प्राचः
प्राचोः प्राचि
प्राक्षु प्रत्यय के रूप प्रत्यङ्
प्रत्यच्यौ 2. प्रत्यञ्चम् प्रत्यच्यौ
प्रतीचः
प्राञ्चः
प्राञ्चौ
प्राग्भिः
प्राचाम्
प्राचोः
प्रत्यञ्चः