________________
आओ संस्कृत सीखें
2136
भ्रस्ज् का भी, भ्रष्टा, भष्टुम् भ्रष्टुम्, भय॑ति भ्रक्ष्यति अभय॑त् अभ्रक्ष्यत्। 12. धुट् प्रत्ययों पर और पद के अंत में मुह द्रुह् स्नु और स्निह् धातु के ह का
विकल्प से ध् होता है तथा नह धातु के ह् का ध् नित्य होता है । उदा. मोग्धा = मोढा, द्रोग्धा-द्रोढा, स्नोग्धा-स्नोढा । ___ स्नग्धा = स्नेढा, नद्धा ।
मोक्ष्यति। ध्रोक्ष्यति। स्नोक्ष्यति। स्नेक्ष्यति । नत्स्यति । 13. धुट् व्यंजनादि प्रत्यय पर नश् धातु में स्वर के बाद न जुड़ता हैं । उदा. नंष्टा, नंष्टुम्, नक्ष्यति, अनङ्ख्यत् ।
नशिता, नशितुम्, नशिष्यति, अनशिष्यत् । नश् वट 14. धुट् व्यंजनादि प्रत्यय पर मस्ज् धातु के स् का न् होता है ।
उदा. मक्ता, मङ्क्तुम्, मक्ष्यति, अमङ्ख्यत् 15. धुट् व्यंजनादि प्रत्ययों पर सृज् और दृश् धातु को नित्य और स्पृश् मृश् कृष्, तृप्
दृप् और सृप् धातु से विकल्प से स्वर के बाद अ जुड़ता है, परंतु धुट् प्रत्यय कित् नहीं होना चाहिए। उदा. सृज् = स्रष्टा, स्रष्टुम्, स्रष्टव्यम्, स्रक्ष्यति, अस्रक्ष्यत् ।
दृश् = द्रष्टा, द्रष्टम्, द्रष्टव्यम्, द्रक्ष्यति, अद्रक्ष्यत् । क्त = कित् प्रत्यय हो तो - सृष्टः दृष्टः सृष्ट्वा, दृष्ट्वा । स्पर्श = स्प्रष्टा, स्पा, स्प्रष्टुम् स्पष्टुंम्, स्प्रष्टव्यम्, स्पष्टव्यम् ।
स्प्रक्ष्यति, स्पर्क्ष्यति, अस्प्रक्ष्यत्, अस्पऱ्यात् । कित् प्रत्यय पर
स्पृष्टः, मृष्टः, कृष्टः, सृप्तः, स्पृष्ट्वा तृप् = त्रप्ता, ता, दप्ता, दर्ता, त्रप्स्यति, तय॑ति ।
तृप् और दृप् धातु वेट् हैं, अतः इ आने पर तर्पिता, दर्पिता, तर्पिष्यति आदि होंगे । वेट् धातु को क्त-क्तवलु के पहले इ नहीं आती है।
उदा. तृप्तः, दृप्तः प्रत्यय कित् है । 16. धातु के स् का स्कारादि अशित् प्रत्ययों पर त् होता है ।
वस् = वत्स्यति, अवत्स्यत् । 17. धुट् व्यंजनादि प्रत्यय पर धातु के च्छ का श् और व् का ऊ (ऊट) होता है ।