________________
आओ संस्कृत सीखें
164
जक्ष्युः
विध्यर्थ जक्ष्याम् जक्ष्याव
जक्ष्याम जक्ष्याः जक्ष्यातम्
जक्ष्यात जक्ष्यात्
जक्ष्याताम्
" आज्ञार्थ जक्षाणि जक्षाव
जक्षाम जक्षिहि जक्षितम्
जक्षित जक्षितु
जक्षिताम् व्यंजन से प्रारंभ होनेवाले अवित् शित् प्रत्ययों पर दरिद्रा धातु के आ का इ होता है तथा स्वर से प्रारंभ होने वाले अवित् शित् प्रत्ययों पर आ का लोप होता
जक्षतु
दरिद्रासि
दरिद्रिमः दरिद्रिथ दरिद्रति
___ उदा. दरिद्रितः, दरिद्रति ।
दरिद्रा के रूप
वर्तमाना दरिद्रामि
दरिद्रिवः
दरिद्रिथः दरिद्राति
दरिद्रितः
ह्यस्तनी अदरिद्राम्
अदरिद्रिव अदरिद्राः
अदरिद्रितम् अदरिद्रात्
अदरिद्रिताम्
विध्यर्थ दरिद्रियाम्
दरिद्रियाव दरिद्रियाः
दरिद्रियातम् दरिद्रियात्
दरिद्रियाताम्
अदरिद्रिम अदरिद्रित अदरिद्रुः
दरिद्रियाम दरिद्रियात दरिद्रियुः