________________
आओ संस्कृत सीखें
21322
हिन्दी में अनुवाद करो 1. किं भावि? यद्भाव्यं तद्भविष्यति, न कोऽपि जानाति श्वः किं भविता । 2. मा त्वरस्व, सेत्स्यति तवैष कामः । 3. वयस्य ! वसुदत्त ! किमुत्तरं दास्यामि । 4. प्रत्यग्रेण पश्चाताप-हुतभुजा दह्यमान-देहो दिवसमपि न स्वस्थ-चित्तः
स्थास्यामि। तीव्र तपस्तप्यमानो'ऽपि अरण्य आस्ते शैलेऽपि आस्ते परं तावन्न मोक्षं
लप्स्यते यावद्विषयेभ्यो न दूरात् ।। 6. इभा-ऽश्व-रथाऽऽकुलं पुरद्वारं वीक्ष्य सोऽचिन्तयत् 'चेत् अनयैव पुर
द्वारा प्रवेशाय प्रतीक्षिष्ये तत्कालातिक्रमो भविष्यति'। 7. मम शोकः कथं शममेष्यति । 8. सत्यं वस्त्वाख्याहि नो चेच्छेत्स्यामि ते मौलिं, न हत्या दुष्ट-निग्रहे । 9. भविष्यदुर्भिक्षं ज्ञात्वा सर्वे देशान्तरं गताः, स देशो यत्र जीव्यते । 10. समित्रोऽद्य भोक्ष्येऽहं तद्दिव्यां रसवतीं कुरु । 11. परलोक-सुखं धर्म नोपेक्षिष्ये मनागपि। 12. न मां कोप्युत्पथं नेतुमीश्वरः, तत्परलोक-सुखावहं पन्थानं न हास्यामि । 13. मलयकेतुः-आर्य ! अस्ति कश्चिद्यः कुसुमपुरंप्रति गच्छति, तत आगच्छति
वा।
14. राक्षस:- अवसितमिदानीं गतागत - प्रयोजनम्, अल्पैरहोभि वयमेव
तत्र गन्तारः। 15. हा ! हा ! हा ! वीर ! किं कृतम् ! यदस्मिन्नवसरेऽहं दूरे कृतः, किं
बालवत्तवाञ्चलेऽलगिष्यम्? किं वा केवलभागममार्गषिष्यम् ? किं मुक्तौ सङ्कीर्णमभविष्यत् ? किं वा तव भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः, एवं च वीर ! इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य ।
Note : 1. तप् (गण-1 परस्मैपदी) धातु का अर्थ तप करना है। तब आत्मनेपदी होता है और
कर्तरि प्रयोग में य (य) प्रत्यय होता है। 2. नाम के विशेषण रुप में न हो तो दूर अथवा नजदीक अर्थवाले शब्द से द्वितीया,
तृतीया, पंचमी या सप्तमी एकवचन होता हैं। दूरं.दूरेण दूराद् दूरे वा ग्रामाद्, ग्रामस्य वा वसति ।