________________
आओ संस्कृत सीखें
जब तक मनुष्य श्वास लेता है, (श्वस्) तब तक जीता है । ( प्र + अन्)
जैन लोग उपवास के दिन कुछ नहीं खाते हैं । (जक्ष्)
जो लोग पुरुषार्थ नहीं करते हैं, वे दरिद्र बनते हैं । (दरिद्रा)
हिन्दी में अनुवाद करो
अहो दीप्तिमतोऽपि विश्वसनीयताऽस्य वपुषः ।
4.
5.
6.
1.
2. अनुशास्तु मां भवान् ।
3.
4. किं रोदिषि किन्ते रोदनकारणम् ?
7.
69
5. हृदयेऽमान्त्या शुचा सा भृशमरोदीद् ।
6.
निःश्वस्य शनैरवदन्महाभाग ! किं कथयामि मन्दभाग्या ?
प्रतापेन द्योतमानो दशरथो महीमन्वशात् ।
न प्रयोजनमन्तरा चाणक्यः स्वप्नेऽपि चेष्टते ।
8.
हृदय ! आश्वसिहि आश्वसिहि आर्यपुत्रः खल्वेषः ।
9.
'विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः ।
10. दमयन्ती निशाशेषे एवं स्वप्नमुदैक्षत- यदहं फलिते फुल्ले पत्रले चूत - पादपे-आरुह्य तत्फलान्यादं शृण्वती भृङ्ग- निस्वनान् ।।
11. एकेनाऽपि सुपुत्रेण, सिंही' स्वपिति निर्भयम् ।
सहैव दशभिः पुत्रै, र्भारं वहति गर्दभी ।।
2.
टिप्पणी :
1.
ऋ वर्णान्त धातु तथा व्यंजनांत धातु को य (घ्यण्) प्रत्यय लगकर विध्यर्थ कृदन्त बनता है ।
कृ + य (घ्यण्) = कार्य
विश्वास करने योग्य । णित् प्रत्यय होने से वृद्धि हुई है ।
अकारांत जातिवाचक नाम को स्त्री लिंग में ई (ङी) प्रत्यय लगता है, ई प्रत्यय लगने पर अ का लोप होता है ।
उदा. सिंह + ई = सिंही, गर्दभी ।
। वि + श्वस् + य (घ्यण् ) 1
=
विश्वास्य ।