________________
आओ संस्कृत सीखें
6.
उदा. सख्ये । पत्ये ।
पंचमी-षष्ठी एक वचन अस् का उर् हो जाता हैं ।
उदा. सखि + अस्
1
2
3
4
5
6
7
संबोधन
1
2
3
4
5
6
7
संबोधन
सखि + उर् = सख्युः । पत्युः ।
सखा
सखायम्
सख्या
सख्ये
सख्युः
सख्युः
सख्यौ
सखे
पति:
पतिम्
107
पत्या
पत्ये
पत्युः
पत्युः
पत्यौ
पते
सखि के रूप
सखायौ
सखायौ
सखिभ्याम्
सखिभ्याम्
सखिभ्याम्
सख्योः
सख्योः
सखायौ
पति के रूप
पती
पती
पतिभ्याम्
पतिभ्याम्
पतिभ्याम्
पत्योः
पत्योः
पती
सखायः
सखीन्
सखिभिः
सखिभ्यः
सखिभ्यः
सखीनाम्
सखिषु
सखायः
दधन् + आ = दध्ना
पतयः
पतीन्
पतिभिः
पतिभ्यः
पतिभ्यः
पतीनाम्
पतिषु
पतयः
दधि, अस्थि, सक्थि तथा अक्षि इन नपुंसक लिंग के नामों के अंत्य स्वर का तृतीया एक वचन से लेकर स्वर से प्रारंभ होने वाले प्रत्ययों पर अन् होता हैं।
उदा. दधि + आ