________________
आओ संस्कृत सीखें
1115
पन्थाः
पथिषु
7. ई (ङी) और स्वरादि अधुट् प्रत्ययों पर पथिन् मथिन् और ऋभुक्षिन् के इन् का
लोप होता है । उदा. शोभनः पन्था यस्याः सा
सुपथिन् + ई = सुपथी स्त्री । पथः। मथः। ऋभुक्षः ।
पथिन के रूप पन्थानौ
पन्थान: पन्थानम् पन्थानौ
पथ: 3 पथा
पथिभ्याम्
पथिभिः पथे पथिभ्याम्
पथिभ्यः पथः पथिभ्याम्
पथिभ्यः पथ: पथोः
पथाम् पथि
पथो: संबोधन पन्थाः पन्थानौ
पन्थानः ऋभुक्षिन् के रूप ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाण: ऋभुक्षाणम् ऋभुक्षाणौ ऋभुक्षः
ऋभुक्षा ऋभुक्षिभ्याम् ऋभुक्षिभिः 4 ऋभुक्षे ऋभुक्षिभ्याम् ऋभुक्षिभ्यः 5 ऋभुक्षः ऋभुक्षिभ्याम् ऋभुक्षिभ्यः 6 ऋभुक्षः
ऋभुक्षोः
ऋभुक्षाम् 7 ऋभुक्षि
ऋभुक्षोः
ऋभुक्षिषु संबोधन ऋभुक्षाः
ऋभुक्षाणौ
ऋभुक्षाण:
प् कारांत नाम 8. धुट् प्रत्ययों पर अप् का स्वर दीर्घ होता है । 9. भ् से प्रारंभ होनेवाले प्रत्ययों पर अप् का अद् होता है । 10. अप् का प्रयोग बहुवचन में होता है ।
.