________________
आओ संस्कृत सीखें
74
तन् + त (क्त) = ततः, ततवान्
क्षण् + त (क्त) = क्षतः, क्षतवान् 8. हन् धातु के उपांत्य अ का स्वरादि ङित् प्रत्ययों पर लोप होता है ।
उदा. हन् + अन्ति
ह्न + अन्ति
9.
हन् धातु के न् का घ्न होता है । उदा. ह्न + अन्ति = घ्नन्ति
हन के रूप वर्तमाना
हन्वः
हन्मः
हथ
अहन्म
अहन् अहन्
हथ: हतः
घ्नन्ति
स्तनी अहनम्
अहन्व अहतम्
अहत अहताम्
अघ्नन्
विध्यर्थ हन्याम् हन्याव
हन्याम हन्याः हन्यातम
हन्यात हन्यात् हन्याताम्
हन्युः
आज्ञार्थ हनानि हनाव
हनाम जहि हतम्
हत
घ्नन्तु 10. कित् ङित् प्रत्ययों पर वश् धातु के स्वर सहित व का उ होता है ।
1. वश् + तस्
उश् + तस् = उष् + तस् = उष्टः
FEE_FEEEEEEEEEM
हन्तु
हताम्