SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 74 तन् + त (क्त) = ततः, ततवान् क्षण् + त (क्त) = क्षतः, क्षतवान् 8. हन् धातु के उपांत्य अ का स्वरादि ङित् प्रत्ययों पर लोप होता है । उदा. हन् + अन्ति ह्न + अन्ति 9. हन् धातु के न् का घ्न होता है । उदा. ह्न + अन्ति = घ्नन्ति हन के रूप वर्तमाना हन्वः हन्मः हथ अहन्म अहन् अहन् हथ: हतः घ्नन्ति स्तनी अहनम् अहन्व अहतम् अहत अहताम् अघ्नन् विध्यर्थ हन्याम् हन्याव हन्याम हन्याः हन्यातम हन्यात हन्यात् हन्याताम् हन्युः आज्ञार्थ हनानि हनाव हनाम जहि हतम् हत घ्नन्तु 10. कित् ङित् प्रत्ययों पर वश् धातु के स्वर सहित व का उ होता है । 1. वश् + तस् उश् + तस् = उष् + तस् = उष्टः FEE_FEEEEEEEEEM हन्तु हताम्
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy