________________
आओ संस्कृत सीखें
197
दध्महे
दधाथे दधाते
दधै
आत्मनेपदी - वर्तमाना दध्वहे
धद्ध्वे
दधते
ह्यस्तनी अदधि अदध्वहि
अदध्महि अधत्था: अदधाथाम्
अधद्ध्वम् अधत्त अदधाताम्
अदधत
विध्यर्थ दधीय दधीवहि
दधीमहि दधीथाः दधीयाथाम्
दधीध्वम् दधीत दधीयाताम्
दधीरन् आज्ञार्थ दधावहै
दधामहै धत्स्व दधाथाम्
धद्ध्वम् धत्ताम् दधाताम्
दधताम् 7. तकारादि कित् प्रत्ययों पर धा स्वरूप सिवाय के दा संज्ञक धातुओं का दत् और धा धातु का हि आदेश होता है ।
दत्तः, दत्तवान्, दत्तिः, दत्त्वा । धा धातु का विहितः, विहितवान्, हित्वा । तकारादि न हो तो
संबंधक भूतकृदंत में प्रदाय, विधाय 8. निज् विज् और विष् धातु का शित् प्रत्ययों पर द्वित्व होने के बाद पूर्व के स्वर का ए होता है।
निज् + ति निग्निज् + ति निनिज् + ति = नेनेक्ति