________________
आओ संस्कृत सीखें
173
अवेदम् अवेत् द् अवः अवेत् द्
अविद्म अवित्त
अविदुः
स्तनी अविद्व अवित्तम् अवित्ताम
विध्यर्थ विद्याव विद्यातम् विद्याताम्
आज्ञार्थ वेदाव
विद्याम् विद्याः विद्यात्
विद्याम
विद्यात
विद्युः
वेदानि
वेदाम
विद्धि
वित्तम्
वित्त
वेत्तु वित्ताम्
विदन्तु 5) विद् धातु के वर्तमान काल में परीक्षा के प्रत्यय लगकर भी रूप बनते हैं ।
उदा. वेद विद्व विद्य
वेत्थ विदथुः विद
वेद विदतुः विदुः 6) विद् धातु के आज्ञार्थ के रूप, विद् धातु को आम् (किदाम्) लगाकर कृ धातु के आज्ञार्थ के रूप लगाने से भी बनते हैं।
विदाङ्करवाणि विदाङ्करवाव विदाङ्करवाम विदाङकुरु
विदाङ्कुरुतम् . विदाङ्कुरुत विदाड्करोतु विदाङ्कुरुताम् विदाङ्कुर्वन्तु 7) यम् रम् नम् गम् हन् मन् (गण 4) वन् (गण 1) और तनादि (आठवे गण के
धातु) इन धातुओं के अंत्य व्यंजन का धुट व्यंजन से प्रारंभ होनेवाले कित् - ङ्ति प्रत्ययों पर लोप होता है । उदा. हन् + तस् = हतः ___ गम् + त (क्त) = गतः, गतवान्, गत्वा
हन् + त (क्त) = हतः, हतवान्, हत्वा