________________
आओ संस्कृत सीखें
49
तृह् + ति तृनह् + ति ।
तृनईह + ति = तृनेह् + ति 11. धुट् व्यंजनादि प्रत्ययों पर तथा पद के अंत में रहे ह् का द होता है ।
उदा. तृणेढ् + ति
तृणेद् + धि
तृणेढ् + ढि 12. द के निमित्त से बने हुए द पर पूर्व के ढ् का लोप होता है और पूर्व के अ, इ, उ दीर्घ होते है । तृणेढि । मूढः (भूतकृदंत)
आ + रुह् + त = आरुढः (भू. कृदन्त) तृह = तृह् + तस् + तृन
तृन्ह् + तस्, तृन्ह् + तस् तृन्द + तस्, तृन्द + धस् = तृण्द् + ढस् = तृण्ढः ।
तृह् + अन्ति, तृनह् + अन्ति = तृहन्ति वर्तमाना
तृणेहि तुंह्वः तूंमः
तृणेक्षि तृण्ढः तृण्ड ह्यस्तनी दुसरा पुरुष अतृणेट, इ अतृण्ढम् अतृण्ड तीसरा पुरुष अतृणेट्, ड् अतृण्ढाम् अर्तृहन्
विध्यर्थ प्रथम पुरुष तुंह्याम् तुंह्याव तुह्याम
____ . आज्ञार्थ प्रथम पुरुष तृणहानि . तृणहाव तृणहाम द्वितीय पुरुष तृण्ढि तृण्ढम् तृण्ड वर्तमान कृदन्त - रुध् - का रुन्धत् । भुञ्जत्
रूप चिन्वत् की तरह आत्मनेपद - भुञ्जानः, रुन्धानः ।
कर्मणि - रुध्यते, रुध्यमानः (वर्तमान कृदन्त) हिंस् - हिंस्यते, हिंस्यमानः (वर्तमान कृदन्त) भञ्ज् - भज्यते, भज्यमानः (वर्तमान कृदन्त)