________________
आओ संस्कृत सीखें
4373
संस्कृत में अनुवाद करो : 1. मैंने भरत के पास अच्छी पुस्तक देखी और मांगी (वन्)परंतु उसने मुझे नहीं दी। 2. क्रोध करके मनुष्य अपनी कमजोरी प्रगट करता है । (आविस् + क) 3. घोर तप द्वारा भगवान महावीर ने कर्मों का नाश किया । (क्षिण) 4. जो अपने गुण छिपाता है और दूसरों के गुण प्रगट करता हैं, (आविस् + कृ) उस सज्जन की तुम पूजा करो । (कृ)
हिन्दी में अनुवाद करो : 1. गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । 2. 'एतस्य वधं कुर्मः' 'एतस्य भक्तिं कुर्मः' इति मति र्ययोः,
तयो द्वैयोरपि हिता बुद्धिः करणीया। 3. मनागपि विषयलाम्पट्यपरं मनो मा कुरु, दुष्कृत-कर्म च मा कुरु, यदि
किल शर्मेच्छसि। 4. हे मूढ ! पवनवच्छीघ्रमात्मीयं मनः सुस्थिरं निश्चितं च कुर्याः । 5. अहो अमी दुर्मदाः चक्रि-सूनवोऽस्मत्कथितं युक्तमपि न मन्वते धिग्मदम्। 6. भगवान्सुमतिस्वामी तनोत्वभिमतानि वः । 7. न हि सीदन्ति कुर्वन्तो देश-कालोचितां क्रियाम् । 8. आलस्यं हि मनुष्याणां, शरीरस्थो' महान् रिपुः ।
नास्त्युद्यम-समो बन्धुः, कृत्वा यं नावसीदति ।। 9. यथा धेनु-सहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुरा-कृतं कर्म कर्तारमनुगच्छति ।। 10. निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मनि ।। 11. कुलीनैः सह संपर्क, पण्डितैः सह मित्रताम् ।
ज्ञातिभिश्च समं मेलं, कुर्वाणो न विनश्यति ।। टिप्पणी :1. शरीरे तिष्ठति इति शरीरस्थः ।
2. उद्यमेन समः उद्यमसमः, अथवा उद्यमस्य सम: उद्यमसमः । 3. धेनूनां सहस्राणि-धेनुसहस्राणि, तेषु धेनुसहस्रेषु । 4. निस्, निर् दुस् दुर् बहिस्, आविस्, प्रादुस् और चतुर के र का क, ख,
प और फ पर ष् होता है । उदा. दुष्कृतम्, आविष्कुर्वन्ति ।