________________
आओ संस्कृत सीखें
39
आत्मनेपद के रूप
वर्तमाना क्रीणे क्रीणीवहे
क्रीणीमहे क्रीणीषे क्रीणाथे
क्रीणीघ्वे क्रीणीते क्रीणाते
क्रीणते
हस्तनी अक्रीणि अक्रीणीवहि
अक्रीणीमहि अक्रीणीथाः अक्रीणाथाम्
अक्रीणीध्वम् अक्रीणीत अक्रीणाताम्
अक्रीणत
विध्यर्थ क्रीणीय क्रीणीवहि
क्रीणीमहि क्रीणीथाः क्रीणीयाथाम्
क्रीणीध्वम् क्रीणीत क्रीणीयाताम्
क्रीणीरन्
आज्ञार्थ क्रीण क्रीणावहै
क्रीणामहै क्रीणीष्व क्रीणाथाम्
क्रीणीध्वम् क्रीणीताम् क्रीणाताम्
क्रीणताम् 4. व्यंजनांत धातु के ना (श्ना) विकरण प्रत्यय सहित हि प्रत्यय का आन होता है।
उदा. पुष् + ना (श्ना) + हि = पुषाण, मुषाण । 5. व्यंजनांत धातु के शेष रूप क्री धातु के अनुसार करें ।
उदा. पुष्णाति, पुष्णीतः, पुष्णन्ति 6. विकरण प्रत्यय पर पू आदि धातुओं का अंत्यस्वर ह्रस्व होता है।
उदा. पुनाति । लुनाति
ज्या का जिनाति आदि___7. 'क्षुभ्नाति' आदि में न् का ण नहीं होता है ।