________________
आओ संस्कृत सीखें
38
पाठ - 9
'क्री आदि - नौवाँ गण 1. कर्तरि प्रयोग में शित् प्रत्यय लगने पर नौवें गण के धातुओं को ना (श्ना) विकरण प्रत्यय लगता है । ना (श्ना) प्रत्यय ङित् होने से गुण नहीं होता है ।
उदा. क्री + ना (श्ना) + ति = क्रीणाति 2. व्यंजन से प्रारंभ होनेवाले अविशित् प्रत्ययों पर ना (श्ना) प्रत्यय के आ का ई होता है ।
उदा. क्रीणीतः, क्रीणीते 3. स्वर से प्रारंभ होनेवाले अविशित् प्रत्ययों पर ना (श्ना) प्रत्यय के आ का लोप होता है। उदा. क्री + ना (श्ना) + अन्ति = क्रीणन्ति
क्री के परस्मैपदी रूप
वर्तमाना क्रीणामि क्रीणीवः
क्रीणीमः क्रीणासि क्रीणीथः
क्रीणीथ क्रीणाति क्रीणीत:
क्रीणन्ति
स्तनी अक्रीणाम् अक्रीणीव
अक्रीणीम अक्रीणाः अक्रीणीतम्
अक्रीणीत अक्रीणात् अक्रीणीताम्
अक्रीणन्
विध्यर्थ क्रीणीयाम् क्रीणीयाव
क्रीणीयाम क्रीणीयाः क्रीणीयातम्
क्रीणीयात क्रीणीयात्
क्रीणीयाताम्
आज्ञार्थ क्रीणानि क्रीणाव
क्रीणाम क्रीणीहि क्रीणीतम्
क्रीणीत क्रीणातु क्रीणीताम्
क्रीणन्तु
क्रीणीयुः