________________
आओ संस्कृत सीखें
8.
आनुव
आश्नुथाः
आश्नुत
अश्नुवीय
अश्नुवीथाः अश्नुवीत
अश्वै
अनुष्व
अश्नुताम्
29
-
ह्यस्तनी
आश्नुवहि
आश्नुवाथाम्
आश्नुवाताम्
विध्यर्थ
अश्नुवीवहि
अश्नुवीयाथाम्
अश्नुवीयाताम्
आज्ञार्थ
अश्नवावहै
अश्नुवाथाम्
अश्नुवाताम्
आनुमहि
आश्नुध्वम्
आश्नुवत
तक्ष गण 1 छीलना, पतला करना अर्थ में हो, अक्षू गण 1 मिलना - अर्थ में हो तो नु (श्नु) प्रत्यय विकल्प से लगता है।
उदा. तक्ष्णोति, तक्षति । अक्ष्णोति, अक्षति ।
1
संतक्षति वाग्भिः शिष्यम् - वाणी द्वारा शिष्य को ठपका देते हैं । यहाँ ठपके अर्थ में नु प्रत्यय नहीं लगेगा ।
अश् का अश्नुवानः शक्यते
अश्नुवीमहि
अश्नुवध्वम्
अश्नुवीरन्
कर्मणि में - चीयते, कृदन्त में - चीयमानः । शक्यमानः ।
अश्नवामहै
अश्नुध्वम्
अश्नुवताम्
वर्तमान कृदन्त :
चि + नु + अत् (शतृ ) = चिन्वत्
शक् का शक्नुवत् - पुंलिंग गच्छत् जैसे रूप होंगे । स्त्रीलिंग में - चिन्वती नदी जैसे रूप होंगे ।
आत्मनेपदी में - चि + नु + आन (आनश् ) = चिन्वानः