Book Title: Paiavinnankaha Part 02
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
Catalog link: https://jainqq.org/explore/004269/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा बिडओ भागो Vyaha कत्तुणो आयरियसिरिविजयकत्थूरसूरिणो Page #2 -------------------------------------------------------------------------- ________________ __OM अह~ नमः । नमो अब्बुयगिरिमंडण-सिरिउसह-नेमि-पास महावीर-जिणीसराणं । / नमो परमगुरुवरायरियसिरिविजयनेमिसूरीसर-सिरिविजयविन्नाणसूरिवराणं । / श्रीनेमि-विज्ञान-कस्तूरसूरिग्रथश्रेणिः-28 आयरियविजयकत्थूरसूरिविरइआ पाइविन्नाणकहा बीईओ भागो नी प्राकृतविशारद धर्मराजा प. पू. आचार्य श्री विजय कस्तूरसूरीश्वरजी म. सा. शुभ आशीर्वाद गच्छाधिपति प. प. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी म. सा. सूरिमंत्रसमाराधक प. पू. आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी म. सा. संपादक आचार्य श्री विजय सोमचंद्रसूरिजी म. सा. प्रकाशक श्री रांदेररोड श्वे. म. प. जैन संघ अडाजण पाटीया, सुरत Page #3 -------------------------------------------------------------------------- ________________ -: प्रकाशक : श्री रांदेर रोड जैन संघ श्री शंखेश्वर पार्श्वनाथ जैन देरासर पेढी. अडाजण पाटीया, रांदेर रोड सुरत-395009. फोनः (0261) 2687488 1. श्री नेमि-विज्ञान-कस्तूरसूरीश्वरजी जैन ज्ञानमंदिर मेईन रोड, गोपीपुरा, सुरत-395001 अश्विनभाई संघवी. फोनः(0261)2592833 निकेशभाई संघवी. फोनः(0261)2592611 2. श्री रांदेर रोड जैन संघ श्री शंखेश्वर पार्श्वनाथ जैन देरासर पेढी अडाजण पाटीया पासे, रांदेर रोड सुरत-395009 फोन : (0261) 2687488 (प्राप्ति 3. श्री 108 जैन तीर्थदर्शन भवन ट्रस्ट श्री समवसरण महामंदिर, पालिताणा-364270 फोनः (02848)252492, 242797 4 हर्षदभाई चुनीलाल शाह - भारत ट्रेडींग कुं. 111, टनटनपुरा स्ट्रीट, खोजा गली मुंबई-4OOOO. फोन : (022) 25082175 थाना 5. श्री अनिलभाई शांतिलाल गांधी 111, महाकान्त बिल्डींग, आश्रम रोड, वी. एस. होस्पिटल सामे, अमदावाद-38OOO6. फोन : (079) 26584807 वीर संव-2531 विक्रम संवत्-2061 ईस्वीसन्-2005 नेमि संव-57 : टाईप सेटिंग : जगदीशकुमार बी. मु. पो. डुमा, ता. जांबुघोडा. जि. पंचमहाल, (गुजरात) आवृत्ति : बीजी आवृत्ति : बीजी - भरत ग्राफिक्स 7, न्यु मार्केट, पांजरापोळ, रिलीफ रोड, अमदावाद-380 001. फोन : (079) 22134176, 22124723, (मो.) 9925020106 Page #4 -------------------------------------------------------------------------- ________________ आनंदनी वात आनंदनी वात छे के पूज्यपाद शासनसम्रा श्री विजय नेमि-विज्ञानसूरीश्वरजी म. सा. ना पट्टधर प्राकृतविशारद, धर्मराजा परम पूज्य आचार्य श्री विजय कस्तूरसूरीश्वरजी म. सा. प्राकृतभाषाना पुनरुद्धार काजे विद्यार्थीओने अभ्यास माटे अनुकूळ रहे तेवी विठ्ठल्मोग्य प्राकृतभाषामां "पवित्राहि म-2-2 "नी रचना करी हती. विद्वानोना खूब ज उपयोगने कारणे पहेला छपायेली बन्ने आवृत्ति पूरी थता भा-1 अने भा-2 बन्ने मुद्रित थाय तो वाचकने अनुकूळ रहे, ते दृष्टिए तेओश्रीना पट्टधर गच्छाधिपति प. पू. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी महाराज साहेब तथा सूरिमंत्रसाराधक 5.पू.आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी महाराज साहेबनी प्रेरणाथी, पू. A. श्री विजय सोमचंद्रसूरि म. ना संपादनथी, पूज्यश्रीना परिवारना पूज्य मुनिभगवंतोना सतत प्रयासथी, विविध श्रीसंघोना सहयोगथी, भरत ग्राफिक्सना सहकारथी आ सचित्र पुस्तक प्रकाशित थई रह्युं छे. अमारा श्रीसंघनुं सद्भाग्य छे के पूज्यश्रीना शिष्यो द्वारा जे जे पुस्तको संशोधित-संपादित थई रह्या छे, तेना प्रकाशननी जवाबदारी संभाळवानो अमोने लाभ मळे छे. आ ग्रंथ विद्वानोना-विद्यार्थीओना करकमळमां समर्पित करता अमारुं हैयुं आनंदथी पुलकित थई रह्युं छे. 1 लि. श्री रांदेर रोड जैन संघ ( S. सुरत. Page #5 -------------------------------------------------------------------------- ________________ सिरिआईणाहस्स नमो । अंनतलद्धिनिहाणस्स गोयमसामिणो नमो । पसीएज्ज सया मज्ज्ञ नेमि-विन्नाण-कत्थूरसूरिणो । पत्थावना थक्कं दूरं करेइ सा कहा..... वहा अभंतरिया बज्झा वा दूरं करेइ, सा कहा..... पहा-पद्धैं जीवनं जीविउं सिक्खेइ, सा कहा.... सिलिहा सिढिलं करेइ भवब्भमणं, जीवणस्स चिंतं च, सा कहा..... . . धम्मसत्थेसु कहाणं महप्पं : जयम्मि कस्सवि दंसणस्स धम्मसत्थेसु कहाओ - दिटुंताई अवस्सं वटुंते । धम्मसत्थाणं पयत्थाई बोहिउं थिरीकरित्तुं य कहाओ च्चिय सहायगा ह्व्ण्ति। तओ कहिज्जंति "जं धम्मसत्थाई कहाहिं सोहेइरे, धम्मसत्थाणं वत्ताहिं कहाओ रसप्पया ह्वेइरे|" कहाणं सवणं आबालगोवालाणं सव्वाणं रोएइ। कहाणं सवणं रटणं मननं य मणं संतिस्स अनुभूइं कारेइ । पुरातनाइं रामायणस्स महाभारयस्स वा पसंगाइं अज्जवि पैगिहं सुणेइरे । सच्चमेवं jaM"iihAso कस्स वि वीरस्स कहाए रचिज्जइ, कस्सवि य विरलस्स कहाए ईहासो समिद्धो ह्वि|" जइणागमम्मि कहाणुयोगो : जइणसणम्मि वि आगमम्मि चौरो अणुयोगा कहिया- (1) दव्वाणुयोगो, (2) गणियाणुयोगो, (3) चरणकरणाणुयोगो, (4) धम्मकहाणुयोगो y। कहणुयोगो य आबालवुड्डाणं सव्वाणं उव्कार्गो। पइआगमं - सिरिआयारंगं, सिरिसूयगडंगं, सिरिभगवई वा किं न होइ ? तम्मि वि तयाकालीणाई चरित्ताइं सवित्थरं व्न्न्न्नियाइण्। सुणज्जी च केवलम्मि सिरिणायाधम्मकहंगम्मि च्चिय सद्धतियकोडिकहाओ पुरा आसी, सिरिउवासगदसंगम्मि दससावगाणं कहाओ संति, सिरिरायप्पसेणीयोवंगे पयेसीरायस्स वत्ता व्न्न्न्निया। तासिं सव्वासि कहाणं सवणेण जीवणं धन्नं होइ। अप्पणो जीवणे नवीना दिसा लब्भइ । जै य कहाणुयोगो भावविसुद्धिए कहायोगे परावट्टै, तहिं अणाइकालीणस्स कम्मसंजोगस्स Page #6 -------------------------------------------------------------------------- ________________ खणम्मि विओगो होइस्सइ, तओ य असाढाभूइस्स व्व कहं णाडगं वा कुणंता, पुहवीचंद-गुणसागरस्स व कहं सुणंता केवलणाणं वि ल्हिज्जि। जइणपाइयकहासाहित्तं : पाइय-सक्कय-अद्धमागही-अपब्भंसाइपाईण-अव्वाईणविविहभासाहिं लिहियाणं सिलोगबद्धाणं गज्जबद्धाणं च जईणकहाणं महासायरो कहासाहित्तम्मि सवसिट्ठा व्त्त्त्ती। तम्मिवि पाइयकहासाहित्तं तु विणा जइणदरिसणं अन्नत्थ कहिपि सक्कयनाडगेसु इत्थीपत्तं मुंचिउण न दिक्खिज्जइ, सुणिज्जइ वा। जइणायरियेहिं अरिहंतवयणेहिंतो निस्सरियं, गणहरेहिं सुत्तरूवेणं गुंफियं, निज्जुइ-चुण्णि-भासकारेहिं निगइयं पाइयं-अद्धमागहीं नियभासं माणिऊण विउलपाइयकहासाहिच्चं riyN। सिरिविमलायरियरैयं पउमचरियं, वसुदेवहिंडिं, कहावलिं, चउप्पन्नमहापुरिसचरियं, तरंगवई, सिरिउत्तरज्झयणोवरि सिरिनेमिचंदसूरिरइया पाइयकहाओ, पाइयदुवासय-सिरिमहावीरचरिय-सिरिसिरिवालकहापभीविविहचरियाई, पंचमी-एगादसीआइपव्वकहाओ ajjavi vijjNti। वीसमीसईए प्राइयसाहित्तकारा विजयकत्थूरसूरिणो : केसुच्चिं वरिसेसुं नवीणं पाइयकहासाहिच्चं पायसो न रइयं केहिण्वि। तं च कज्जं वीसमीसइए समारद्धं तवाच्छाधिवै-जइणायरियसिरिविजयनेमिसूरिवराणं पट्टधरसमयण्णुविजयविन्नाणसूरीणं पट्टधरसिद्धंतमहोदहिहिं पाइयभासाविउविसारयेहिं आयरिय-सिरिविजयकत्थूरसूरिहिं वट्टमाणसमयंसि पाइयभासाए अप्पपयारं दद्रूण पाइयभासं सजीवणं काउं नियजीवणं smppiyN। सिरिविजयकत्थूरसूरीणं संखित्तओ जीवनं : - एत्थ जंबूद्दीवे भारहदेसे धम्मकम्मनिरये गुज्जररज्जे 'अहमदावाद' ई अवराभिहणं 'रायनयरं' नाम गुज्जरपट्टनयरं व्त्त्त्ति। तत्थ माणेगचोगसमीवे खेत्तवालपोलक्खं पोलं सोहेइ। तत्थ च फत्तेचंद नानचंद कीनखाबवाला ई वीये कुडुबम्मि अमीचंदभाई पिउणो चंपाबेन माऊए कुक्खीए वि. सं. 1957 मिये संवच्छरम्मि पोसमासे किण्हपक्खे पैवै सुपुत्तो ज्ञ्निओ। तस्स 'कांतिलाल' ___ii अभिहाणं kyN। 'रतिभाई', 'हिंमतभाई' ई तस्स बंधुणो । आयरियसिरिविजयसिद्धिसूरीसरा तस्स पिउव्वा, साहुणीसंतिसिरी य पिउच्छी । पुव्वपुण्णोदएणंआयरियसिरिविजयनेमि सूरिवरसीसपन्नाससिरिविन्नाणविजयसमागमओ वि. सं. 1976 मिये संवच्छरे फग्गुणमासे वै तइआए तिहौ मरुभूमिम्मि मेवाडंसि नावलीगाम(स्टेशन) समीवे गोहूमखित्तम्मि दिक्खं गिण्हीअ 'मुणिसिरिकत्थूरविजयेण' वीओ। .. वि. सं. 1991 मिये विक्कमसंवच्छरे सिरिकदम्बगिरिम्मि फग्गुणम्मि किण्हम्मि बीइयाए pvttgpyN। Page #7 -------------------------------------------------------------------------- ________________ vi. सं. 1994 मिये विक्कमसंवच्छरे जामनगरम्मि कत्तियवैदहमीए ग्न्निप्य्ण्। वि. सं. 1994 मिये विक्कमवरिसे जामनगरमज्झे मग्गसिरसुक्कबीइयाए pnnaaspyN। vi. सं. 1997 मिये विक्कमवरिसे सूरियपुरम्मि मग्गसिरसुक्कतैयाए उव्ज्झाय्प्य्ण्। वि. सं. 2001 मिये विक्कमवरिसे बुराणपुरमज्झम्मि फग्गुणसुक्कचउत्थीए सूरिपयं तेसिं पूज्जाणं समप्पियं वि. सं. 2032 मिये विक्कमवरिसे माहमासे सुक्कपक्खे सत्तमीतिहौ सिरिसित्तुंजमहातित्थोवरिं. नवीणटुकमज्झे 504 जिणबिंबाणं पइटुं काऊण वैसाहकिण्हचौद्दसीए सेट्ठीमोईसाजम्मभूमिम्मि सोजित्तमज्झे पूज्जा कालं गया । आयरियसिरिविजयकत्थूरसूरिहिं रइय-पयासियगंथा : 'पूज्जगुरूणं चरणं मे सरणं' ई. मंतक्खरेणं गुरुकिवाओ मंदबुद्धिणो वि बुद्धिमंता, सद्दोच्चारणे वि असमत्था गंथरयणे समत्था, परमगीयत्था सव्वमन्ना य होहीअ । वि. सं. 1982 वरिसे दिक्खाओ छठे वरिसे 'पाइयरूवमाला' पाइयसद्द-धाउरूवाइविवहविसयगुम्फिया रैया । वि. सं. 1995 वरिसे 'पइयविनाणपाढमाला' पाइयस्स अब्भासं सरलयाए सफलयाए य होइस्सइ ई चिंतिऊण कलिकालसव्वण्णुसिरिहेमचंदायरियकय पाइयवागरणं' अवलंबिऊण विरिया। अहुणा य सव्वे वि पाइयब्भासुणो पायसो तं च्चिय पढंति । वि. सं. 2004 बीइयावित्ती 'पाइयगज्जपज्जमाला' युआ, कालंतरे तईयावित्ती, कालंतरे पाइयवागरणसुत्तंकसहिया चउत्थी आवित्ती पयासिया, विविहविऊहिं पसंसिया । suyatthaviramuNisirijambUvijayehiM"eAe पाढमालाए अब्भासेणं पाइयसाहिच्चे सरलयाए सफलयाए य पवेसो होइ" त्ति चउत्थीए आवित्तीइपत्थावणाए लिहियं । पच्छा पाढमालाए 'पाइयविनाणपाढमालामग्ग दस्सिया' वि छत्तोवयोगिणी पयासिया । वि. सं. 1997 वरिसे सूरियपुरम्मि "करुणरसकयंबगो, भा. 1-2" पाइयसक्कयभासाए पयासियो, कालन्तरम्मि आरामसोहाकहा, पंडियधणवालकहा, तरंगवईकहा, सिरिजंबूचरियं, सिरिसिरिवालकहा, सिरिथंभणपासणाहमहप्पं, सूरसहस्सहनाममाला पभीणो गंथा प्यासिया। सिरिधणेसरमुणिरइयस्स सुरसुंदरीचरियस्स छाया वि लिहिया । अज्जवि न पयासिया । सिरिचंदारयस्स पज्जानुवायो, सिरिनेमिनाहचरियं, जुगाइदेवचरियं वि लिहियं । वि. सं. 2012 वरिसे पूणामझे सिरिहेमचंदायरियविरइया 'अभिहाणचिंतामणिनाममाला' चंदोदयाक्खगुज्जरटीकासंकलिया सबीयगा अईव परिस्समपुरस्सरं पयासिया, प्रो. अभ्यंकरा Page #8 -------------------------------------------------------------------------- ________________ ..ईपरमविऊहिं सम्माणीया । वि. सं. 2029 वरिसे ताए बीईयावित्ती वि पयासिया । वि.सं. 2014 वरिसे रायनगर-अहमदावादमझे ऽपाइयविन्नाणकहा, भा-1' पंचावण्ण(1-55)कहाणं संग्गहरूवा विरइया । वि. सं. 2016 वरिसे मुंबापुरीसिरिगोडीजीउवास्सयम्मि पाइयतिसट्ठिसलागापुरिसचरियनिम्माणस्स ___ अंतरभावणाए 'सिरिउसहणाहचरियं' विरइयं । वि. सं. 2022 वरिसे सिरिथंभणपुरम्मि केवलं सिलोगजुगलं आलंबिऊणं सिरिमोहणविजयविरइयसिरिचंद रायस्स गुज्जररासाणुसारं 'सिरिचंदरायचरियं' रइऊण पाइयसाहिच्चम्मि सुवण्णक्खरेहिं नियणामं त्थाविअण्। नमुक्कारमहामंतसमाराधगेहिं पूज्जपन्नाससिरिअभयसागरगणिवरेहि सिरिचंदरायचरियविसयम्मि lihiyaM"AgovaMgaNavibahajaNavissayassa सगहियणामधेयस्स सिरिचंदरायस्स महारिसिणो गेयकव्वस्स समुवलभे वि पाइयभासानिबद्धकव्वस्स खंडियप्पायस्स समुद्धारो सक्कयपाययभासाविसिट्ठविबुहसेहरेहिं पच्चूससमरणिज्जेहिं सिरिविजयकत्थूसूरिवरेहिं कओ" त्ति। ta~ha आयरियसिरिनेमि-अमय-देवसूरिवरसीसरयणेहिं पन्नास(अहुणा आयरिय)सिरिहेमचंदविजयगणिवरेहिं सच्चमेव लिहियं "सिरिचंदरायचरियं पाइयपाइयभासामयं कयं जेन्न्। रम्मं सकण्णसुहयं पाइयभासादुवारं च । / 1 / / सो कत्थूरायरियो अणवरयं स्त्थ्चिण्त्न्नानिर्यो। अज्झावणम्मि रसियो, लोए न पसंसणिज्जो किं ? / / 2 / / वि. सं. 2026 वरिसे अहमदावाद-साबरमईपुरम्मि पाइयविनाणकहा-2' छप्पणाओ अठ्ठत्तरसयपज्जंत (56-108)कहाणं संग्गहरूवा रिया। आगमाईणं सज्झायं कुणंतेहिं पुज्जेहिं पाइयगाहाणं विसयबद्धो जो संग्गहो कओ, सो सक्कयगुज्जराणुवायसहियो ऽपाईविनणगाहाऽरूवेण पच्छा प्यासियो। गाहाए पत्थावणाए आवरियसिरिकत्थूर जसोभद्द-सुहंकर-सूरोदयसूरिवरसीसरयणेहिं पन्नास(अज्ज आयरिय)सिरिसीलचंदविजयगणिहिं लिहियं "आयरियसिरिविजयकत्थूरसूरिणो न केवलं अम्हाणं गुरुवरा, किंतु अज्झणज्झावणनिरयया सच्चत्थम्मि 'गुरुजी' त्ति जयम्मि विस्सुया|" पाइयविन्नाणकहाए कहासेली : पत्थुयगंथो ऽपाइयविन्नाणकहाऽक्खो पाचीण्ण-अव्वाचीण्णकहाणं संग्गहरूवेणं व्त्त्त्ति। अप्पणो Page #9 -------------------------------------------------------------------------- ________________ साहाविअसरलयाए पडिबिंबसारिक्खी सरला तह सरसा सेली तेहिं पूज्जेहिं कहाणं आलेहणे अण्गीक्या। अप्पाहिं अप्पाहिं वक्करयणाहिं कहाणं पढणं सवणं च रोएइ तहच्चिय कहा रैया । पढणेण संद्धि नवाणं नवाणं सद्दाणं धाऊणं च उवजोगेणं बालाणं अब्भासूणं कियापयाणं, विभत्तीण, समासाईणं च नाणंपि होज्जा। वीसमीसईए पाइयभासाए रैया वि कहा पुव्वकालीणा सेलीव्व सेली अनुहोईएज्ज्। तओच्चिय ओरिस्सारज्जे मिलियाए विस्सपाइयपरिसइ सिरिभोगीलाल जे. सांडेसरामहोदएहिं एआणं कहाणं संदब्भम्मि अप्पणो वक्खाणे कहिअं "जै एअस्स गंथस्स अंतम्मि कहाकारेण अप्पकेरो नामोल्लेहो न कारिओ hu~to, तया एआओ कहाओ कम्मि सयगे लिहियाओ ?, केण विउणा रैया ?, तंचिय पाइयसाहिच्चकाराणं संसोहणविसयो भविस्संतो ? / " आर्यारयसिरिविजयधर्मधुरंधरसूरिहिं पाइयविन्नाणकहाणं बिईयस्स भागस्स आमुखे lihiyaM"AyariyasirivijayakatthUrasUriNo अनुभववुद्धा, पाइयभासाविउणो वागरणागामाइविसयेसुं पुण्णतया पहुच्चधारगा य, तेहिं पाइयभासाइ सुवच्चताए गढिया कहाओ हेउपुब्विआओ साराणिया य " ई। कहावत्थू : ____एआओ कहाओ आबालगोवाणं सव्वेसिं पढणीया होहीरे ई गंथकारेहिं न केवलं धम्मिअआ अंगीकया, परं जावज्जीवं सज्झायरसिययाए लोगुत्तराओ, धम्मिया, लोकिकाओ, एतिहासियाओ तह केईच मुहाओ जओ कइओ वि कहाओ पढिया, सुणिया, जाणिया वा ताओ सव्वाओ स्ण्ग्घिया। परं कहापढणप्पारंभओ अंतं जाव हत्थलग्गाव्व रसमैयाओ तु अप्पणो मैविहवेणं अपुव्वाए लेहिणीए सुट्ट कारियाओ। कहासारो : सव्वाणं कहाणं पारंभे पुव्वपरंपरणुसारं कहाणं उद्देसो-आसयो नियरैयाए पाइयगाहाए कहियो, पच्छा संपुण्णा कहा महुराए सेलीए लिहिया, अंते च कहासारं जाणविऊण, अप्पणो किं किच्चं ? किं वा अकिच्चं ? एयं सव्वं उवदेसगस्सव्व खिय्ण्। महुरा वक्खाणयारा एआओ कहाओ वक्खाणे महुरयाए कहिऊण सोयारं मंतमूर्3हव्व काऊण जीवणपथदरिसगा वि होइस्सिरे। पुणो मुद्दणनिमित्तं : पूज्जप्पगुरुवराणं (आयरियसिरिविजयकत्यूरसूरीणं) जम्मसयद्दीवरिसम्मि मुंबापुरी-माटुंगामज्झे Page #10 -------------------------------------------------------------------------- ________________ जावज्जीवगुरुचरणसेविहिं गुरुबंधवजुगलेहिं (आयरियसिरिविजयचंद्दोदयसूरिहिं, आयरियसिरिविजयासोगचंदसूरिहिं य) निण्णीअं पुज्जगुरुवरेहिं जइणाणं माउमासासारिच्छीए पाइयभासाए पयारत्थं पसारत्थं च अप्पणो जीवणं समप्पियं । तओ अम्हेहिं ताण भावणाणुसारं पाइयभासाए पैगिहं पसारत्थं पयासो काय्व्वो। तयणुसारं पूज्जाणं सिरिमंताणं जीवयम्मि संतम्मि तास दट्ठिपहम्मि समागया पंडियवरिय- सिरिनम्मयासंकरसट्ठिहिं सज्जीकया, सुसावगरायचंदभाईरक्खिया, गुरूणं सीसेहिं अम्हारिसेहिं अज्जकालीणाणुकूला सचित्ता पाईय-सक्कय-गुज्जर-अंग्लभासाचउक्कसंजुया 'पाइयविनाणबालपुत्थिया भा-1. 2. 3. 4." प्यासिय्व्वा। तह पाइयभासाए अब्भसत्थं मुंबापुरीए मलाड-मुलुंड-घाटकोपर-दादर-सायन-माटुंगा-गोरेगांव-ठाणा-भायंदराईट्ठाणेसु "सिरिनेमि-विन्नाणकत्थूरसूरिपाइयसक्कयपाढसाला" स्मार्द्ध्व्वा। तासु च पाढसालासु अणेगा पुरिसा इत्थीयाओ य पाइयविन्नाणपाढमालाणं अब्भासं कुन्न्ण्ति। तासु य पाइयविन्नाणकहाणं अब्भासो समारद्धो, अओ एआणं कहाणं पुणो मुद्दणं काउणं निण्णीअं । तईयावित्तीए वेसिटुं : 0 कहाकारेहिं पूज्जप्पगुरुवरेहिं संसोहियम्मि पुत्थयम्मि जावैयाइं संसोहणाइं कारियाई, तावैयाई सव्वाइं एआइ आवीम्मि कयाइं । पंन्नाससिरिसिरिचंद विजयस्स मग्गदसणाणुसारं संपुण्णो गंथो मुद्दणजंतम्मि (कोम्प्युयरम्मि) स्मान्नीओ। र अज्जयणजुगम्मि सचित्ताणं पुत्थयाणं पढणं दरिसणं सव्वाणं रोएइ । तओ मुणिसिरिजिणेसचंदविजयेणं सव्वाणं कहाणं अणुरूवाइं चित्ताइं कारावियाई,ताइं च एआए आवीम्मि स्मावित्त्त्थाई। ए कहावट्टिणं गाहाणं अकाराइक्कमो परिसिट्ठिम्मि संग्गहिओ । ( कहाट्ठियाणं कढीणसद्दाणं सत्थो संग्गहो तहा अकाराइक्कमो परिसिट्ठम्मि गहिओ । सव्वेसिं सहगारेण सद्धिं सद्धिं : गंथलेह(पुफ्फ)संसोधणकज्जे पं. सिरिसिरिचंद वि. गणी - मुनिसिरिजिणेसचंद वि. - मुणिसिरिसुयसचंद वि.पभिईणं पुण्णो सहगारो, अण्णाण्णकज्जेसु सहवट्टिणं पं. थूलिभद्द वि. - पं.पुष्पचंद - केलासचंद - राजचंद - समणचंद - निम्मलचंद वि. - गणिकुलचंद - पसमचंद वि. - पवत्तगकल्लाणचंद वि. - मुनिअमर - पयास - सुधम्म - ससी - समकित - पिय - संघ - सिद्ध - सेय - सुय - संवेग - निव्वेय - निराग - रिसभ - संयम - सच्च - सुजस - सुणय -कप्प-भत्ति-जिज्ञेसचंदविजयाईणं सहवासो, सिरिविजयाजियचंद सूरीणं, पन्नाससिरिविनीयचंदविजयगणीणं उवएसेणं विविहसघेहिं मुद्दणलाहो गिहिओ, पंडियवज्ज Page #11 -------------------------------------------------------------------------- ________________ सिरिविण्हुकंतझामहोदयेणं सहगारो वि क्ज्ज्सिद्ध्य्रो। र सद्दकोसो सत्थो पंडियाजियभाईसद्धेण अपव्वपरिसमेण सज्जीकयो । र चित्तनिम्माणं वीरेन्द्रभाईचित्तकारेण सुप्पयासेण कयं । / ए मुद्दणजंतम्मि गंथावयारो (कोम्प्युटरसेटींग) जगईसभाईबारियासावगेण कओ । र मुद्दणं अमदावादवट्टिभरतग्गाफिक्सबंधुहिं सोत्थाहं कयं । र सव्वकज्जेसुं उल्लासो रायाराम-पेमजी-पंकज-संतारामाइहिं दिट्ठियो । अंतम्मि : कहं कहेज्जा विकहं कहंची, कहेज्ज नेवप्प-हियाहिलासी । जिणीसराणं सुकहं कहंतो, संसारपारं परमं लहेइ । / 1 / / त्ति आयारियसिरिविजयधम्मधुरंधरसूरिहिं पाइयविन्नाणकहाए बीईयभागस्स आमुहम्मि जं कहियं, तयणुसारं कहाणं पढणेण, जीवा जुग्गं जीवणं जीविऊण मणुस्सभवं सत्थयं कुणिऊण सिग्धं सासयं संतिं पावेइरे ई सुहभावणा । 2061 मिये विक्कमवरिसे आयरियविजयचंद्दोदयसूरिगुरुबंधुभद्दवर्याम्म, किण्हसत्तमीए आयरियविजयासोगचंदसूरिचरणकिंकरो मुंबापुरीवालकेस्सरमंडणबाबुअमीचंदपनालालसिरि सोमचंदविजयो आइनाहचेइयम्मि Page #12 -------------------------------------------------------------------------- ________________ 5" मुईट्ट्युर्वे ... बालत्तणम्मि दीक्खिओ, पुजगुरुहि सिक्खिओ । भद्दभावसुलक्खिओ, गुन्नान्नुरागिपेक्खिओ॥1॥ सूरिविन्नाण-कत्थूर-चंद्दोदयबहुप्पियो । सीसो पउमचंदस्स, बलभद्दमुणीसरो ॥ 2 ॥ कम्माधीणो वि निम्मायो, आवस्सगकियारओ । तस्साप्पणो निसेयोत्थं, पयासिया इमा कहा ॥ 3 ॥ भत्तिवंतं सुहायारं, ललियचंदबंधुगं । मुत्तिचंदं नमसामि, मुत्तिप्पियं मुणिप्पियं ॥ 4 ॥ सज्झायझाणसंलीणं, कज्जसीलं तवस्सिणं । / - सनचंद्रवुं, थम्पम्पावत्त , I/ जे खूब नानी उंमरमां दीक्षित थया, पूज्य गुरु भगवंतो पासे शिक्षा पाम्या, भक्ति भावथी लक्षणवंत थया, गुणानुरागीओए ज जेमने जोया. 1 पूज्य आचार्य श्री विजय विज्ञानसूरि, विजय कस्तूरसूरि, विजय चंद्रोदयसूरि म.ना खूब प्रिय हता, संसारी पितामुनि श्री पद्मचंद्रविजयजी म.ना शिष्य मुनि श्री बलभद्रविजयजी महाराज, 2 कर्माधीन होवा छतां माया-दंभ वगरना, आवश्यक क्रियामां तत्पर हता, तेमना आत्माना श्रेय माटे, आ प्राकृत विज्ञानकथा प्रकाशित करी छे. 3 भक्तिवंत शुभआचारवंत अने मुनि श्री ललितचंद्र वि.म. ना बंधु एवा मुनि श्री मुक्तिचंद्र वि. म. ने नमस्कार करुं छुं. मुनिओना प्रिय एवा जेओने मुक्ति-मोक्ष वहाली हती. 4 स्वाध्याय-ध्यानमां सारी रीते लीन, कर्मशील, तपस्वी एवा प्रवर्तक श्री कुशलचंद्र वि. ने वंदन करुं छुं. जेओ धर्म-प्रवृत्तिने वेगवंत बनावनारा हता. 5 ( S), ते ) 3) ( Page #13 -------------------------------------------------------------------------- ________________ श्री आदिनाथाय नमः ॥ अनंतलब्लिनिधान श्री गौतमस्वामिने नमः । शासनसम्रा श्री विजय नेमि-विज्ञान-कस्तूरसूरिभ्यो नमः ॥ रीत : ज प्रस्तावना ज थाक दूर करे, ते कथा... व्यथा अंतरनी अने बहारनी दूर करे, ते कथा... प्रथा-पद्धति, जीवन जीववानी कळा शीखवाडे, ते कथा... श्यथा-शिथिल करे भवभ्रमण अने जीवननी चिंता-टेन्शन, ते कथा... धर्मशास्त्रमां कथानुं माहाल्य : जगतना कोईपण दर्शनना धर्मशास्त्रोमां कथा-दृष्टांतो अवश्य आवता ज होय छे. धर्मशास्त्रोना पदार्थोने समजाववामां-स्थिर करवामां कथा ज सहायक-उपयोगी बने छे. तेथी ज तो कही शकाय धर्मशास्त्रो कथाथी शोभे छे अने धर्मशास्त्रोनी वातोथी कथा रसप्रद बने छे. कथानुं श्रवण आबाल-गोपाल सौने गमे छे. ते कथानुं श्रवण, रटण अने मनन मनने शांतिनो अनुभव करावे छे. वर्षो पहेला थयेल रामायण अने महाभारतना प्रसंगो आजे पण घरे घरे संभळाय छे. साचे ज "ईतिहास कोईक वीरपुरुषनी कथाथी रचाय छे अने कोईक विरलानी कथा ईतिहासने समृद्ध (जीवंत) बनावे छे." जैनागममां कथानुयोग : जैनदर्शनमां पण आगमोमां चार अनुयोग बताव्या छे. (1) द्रव्यानुयोग, (2) गणितानुयोग, (3) चरण-करणानुयोग, (4) कथानुयोग. तेमां य कथानुयोग नाना-मोटा सहुने उपकारक बने छे. दरेक आगमोमां- पछी ते श्री आचारांग, श्री सूत्रकृतांग के श्री भगवतीसूत्र केम न होय ? तेमां पण तत्कालीन चरित्रो विस्तारथी वर्णव्या छे. सांभळवा प्रमाणे मात्र श्री ज्ञाताधर्मकथांगसूत्रमां ज 3ई करोड कथाओ पहेला हती. श्री उपासकदशांगसूत्रमां दस श्रावकोनी कथा Ave che. to श्री राजप्रनीयसूत्रमां राजा प्रदेशनी वात आलेखी छे. ते बधी कथाना श्रवणथी जीवन धन्य बनी जाय छे. जीवनमां नवी दिशा Page #14 -------------------------------------------------------------------------- ________________ maLe che. ane jo कथानुयोग भावविशुद्धिथी कथायोगमां फेरवाई जाय तो अनादि कर्मसंयोगनो क्षणोमां वियोग थई जाय तो अषाढाभूतिनी जेम कथा-नाटक करता, पृथ्वीचंद्र-गुणसागरनी जेम कथा सांभळता केवलज्ञान पण पामी शकाय छे. प्राकृत जैन कथासाहित्य : संस्कृत-प्राकृत-अर्धमागधी-अपभ्रंश आदि प्राचीन-अर्वाचीन विविध भाषामां श्लोकबद्ध के गद्यबद्ध आलेखायेल जैन कथाओनो महासागर विश्वकथासाहित्यमां मोखरानुं स्थान धरावे छे. तेमां पण प्राकृतकथासाहित्य तो जैनदर्शन सिवाय बीजे क्यांय संस्कृत नाटकोमां स्त्रीपात्र सिवाय जोवा के जाणवा मळतुं नथी. जैनाचार्योए अरिहंतना मुखे बोलायेली गणधर भगवंतोए सूत्ररूपे गूंथेली, निर्युक्ति-चूर्णि-भाष्यकारोए वापरेली प्राकृत-अर्धमागधीने पोतानी भाषा मानी विपुल कथासाहित्यनुं सर्जन कर्युं छे. छेक श्रीविमलाचार्यना 13मरिय थी लई वसुदेवदंदि, वहीवत्नी, 3प्रन्नमहापुरुषवरिय, उत्तराध्ययनसूत्रो उपर लखायेल श्रीनेमिचंद्रसूरिजीनी प्राकृत कथाओ, प्रवृतव्याश्रय, श्रीमहावीरचरित्र, श्रश्रपानथी वगेरे विविध चरित्रो, पंचमी-एकादशी वगेरे पर्वनी कथा आजे पण विद्यमान छे. वीसमी सदीना प्राकृत साहित्यकार विजय कस्तूरसूरिजी : छेल्ला केटलाय वर्षोथी प्राकृतमां कथासाहित्यनुं नवुं सर्जन प्रायः करीने थतुं नहोतुं, ते कार्य वीसमी सदीमां शरू कर्युं तपागच्छाधिपति जैनाचार्य श्री विजय नेमिसूरीश्वरजी महाराजना पट्टधर समयज्ञ जैनाचार्य श्री विजय विज्ञानसूरीश्वरजी महाराजना पट्टधर सिद्धातमहोदधि आचार्य श्री विजय कस्तूरसूरीश्वरजी महाराजे... वर्तमान काळमां प्राकृतभाषाना थता हासने जोईने प्राकृतने जीवंत करवा पोतानुं जीवन समर्पण कर्युं. पूज्य आचार्य श्री विजय कस्तूरसूरीश्वरजी म.नुं संक्षिप्त जीवन : आ जंबूद्वीपमां भारतदेशमां धर्म-कर्ममां निरत गुजरात राज्यमां अमदावाद-राजनगर, नामे गुजरातनुं पाटनगर छे. त्यां माणेकचोकनी बाजुमां खेतरपाळनी पोळ नामे पोळ छे. त्यां फतेहचंद नानचंद कीनखाबवाळा नामे प्रसिद्ध कुटुंबमां पिता अमीचंदभाई, माता चंपाबेननी कुक्षिए वि. सं. 1957ना पोष वद-1ना दिवसे पुत्ररत्न उत्पन्न थयो. तेमनुं "कांतिलाल' ए नाम पाड्युं. रतिभाई, हिंमतभाई, ए बे तेमना भाईओ हता. आचार्य श्री विजय सिद्धिसूरीश्वरजी म. (पू. बापजी म.) तेमना संसारी काकाना दीकरा पित्राई भाई थाय. अने साध्वीजी शांतिश्रीजी तेमना फोईबा थाय. पूर्वना पुण्योदयथी शासनसम्रा आचार्य श्री विजय नेमिसूरीश्वरजी महाराजना शिष्य पंन्यास श्री विज्ञानविजयजीना परिचयथी Page #15 -------------------------------------------------------------------------- ________________ वि. सं. 1976 वर्षे फागण वद-3ना दिवसे मरूभूमि-मेवाडमां नावली स्टेशनथी नजीक घौंना खेतरमां दीक्षा लई मुनि श्री कस्तूरविजयजी म. तरीके प्रसिद्ध थया. वि. सं. 1991मां श्री कदंबगिरि तीर्थमां फागण वद-2 ना दिवसे प्रवर्तकपद. वि. सं. 1994मां जामनगरमां कारतक वद-10ना दिवसे गणीपद. वि. सं. 1994मां जामनगर मागसर सुद 2 ना दिवसे पंन्यासपद. वि. सं. 1997मां सुरतमां मागसर सुद-3 दिवसे उपाध्यायपद. वि. सं. 2001मां बुहरानपुरमां फागण सुद-4ना दिवसे सूरिपदवी तेओ पूज्यश्रीने आपवामां आवी. वि. सं. 2032मां महा सुद-7ना दिवसे श्री शत्रुंजयतीर्थ उपर नवीन टुंकमां 504 जिनबिंबोनी प्रतिष्ठा करावी, वैशाख वद-14ना दिवसे शेठ मोतीशानी जन्मभूमि सोजीत्रा गाममां तेओ काळधर्म पाम्या. आचार्य श्री विजय कस्तूरसूरिजी महाराजे रचेला तेमज प्रकाशित करेला ग्रंथो : "पूज्य गुरुभगवंतना चरणो ज मारे शरण स्वरूप छे." ए मंत्राक्षरथी गुरुकृपाद्वारा मंदबुद्धिवाळा पण बुद्धिमंत बन्या. शब्दोनो उच्चार करवामां पण असमर्थ ग्रंथरचनामां समर्थ, परमगीतार्थ अने सर्वमान्य बन्या. वि. सं. 1982मां दीक्षाना छद्दे वर्षे "प्राकृत रूपमाळा' प्राकृत शब्दोना तेमज धातुना रूपो वगेरे विविध विषयथी युक्त बनावी. वि. सं. 1995मां "प्राकृतविज्ञान पाठमाळा" प्राकृतनो अभ्यास सरळताथी अने सफळताथी थाय एम विचारीने कलिकालसर्वज्ञ श्री हेमचंद्राचार्ये रचेल प्राकृत व्याकरणना आधारे बनावी तैयार करी. हमणा बधा ज प्राकृतना अभ्यासुओ घणुं करीने ते ज भणे छे. वि. सं. 2004मां 'प्राकृतगद्य-पद्यमाला" सहित बीजी आवृत्ति, घणा समय बाद त्रीजी आवृत्ति तथा थोडा वर्षो बाद प्राकृत व्याकरणना सूत्रांकोनी साथे चोथी आवृत्ति प्रसिद्ध थई. घणा विद्वानोए मुक्तकंठे पाठमाळानी प्रशंसा करी छे. श्रुतस्थविर पूज्यपाद मुनि श्री जंबूविजयजी महाराजे "A पाठमाळाना अभ्यासथी प्राकृतसाहित्यमां सरळताथी अने सफळताथी प्रवेश थाय छे" ए प्रमाणे चोथी आवृत्तिनी प्रस्तावनामां जणाव्युं पाछळथी आ पाठमाळाना प्राकृतविज्ञानपाठमाळा मार्गदर्शिका" पण भणवावाळाने उपयोगी थाय ते रीते प्रकाशित थई che. Page #16 -------------------------------------------------------------------------- ________________ vi. सं. 1997मां सुरतमां करुणरसकदंबक, भा-1-2. प्राकृत-संस्कृत भाषामां प्रकाशित कर्यो. समये समये आरामशोभाकथा, पंडित धनवालकथा, तरंगवतीकथा, श्री जंबूस्वामि चरित्र, श्रीपालकथा, श्री अंजनपार्श्वनाथ माहाभ्य, सूर्यसहस्त्र नाममाला वगेरे ग्रंथो प्रकाशित कर्या. श्री तिलकाचार्य विरचित जितकल्पवृत्ति पण संशोधित करी छे. तेने शीव्रतया प्रकाशित करवामां आवशे. श्रीधनेश्वरमुनिरचित सुरसुंदरी चरित्रनी संपूर्ण संस्कृतछाया पण लखी छे. जे अप्रकाशित छे. श्रीचंद्रचरित्रनो पद्यानुवाद, श्री नेमिनाथचरित्र, श्री युगादिदेवचरित्र पण लखेल छे. वि. सं. 2012मां पूनामां श्री हेमचंद्राचार्य महाराजे रचेली "अभिधानचिंतामणि नाममाता' 'चंद्रोदया नामनी गुजराती टीका तेमज बीजक(शेषनाममाला-शिलोंछ)सहित अत्यंत परिश्रमपूर्वक प्रकाशित करी. जे प्रो. अत्यंकर वगेरे श्रेष्ठ विद्वानोए वखाणी. वि. सं. 2029मां ते नाममालानी बीजी आवृत्ति पण प्रकट करी. वि. सं. 2014मां राजनगर-अमदावादमां "प्राकृतविज्ञान कथा" भा-1, पंचावन कथाओना संग्रह रूपे बनाव्यो. वि. सं. 2016मां मुंबई-श्री गोडीजी उपाश्रयमां प्राकृतमां त्रिषष्ठिशलाकापुरुषचरित्र रचवानी अंतरनी भावनाथी "श्री ऋषभनाथचरित्र" बनाव्युं. वि. सं. 2022मां खंभातमां केवल बे श्लोकना आधारे, श्री मोहनविजयजी महाराजे रचेला श्रीचंद्रराजाना गुजराती रास उपरथी "श्रीचंद्रराज चरित्र" रचीने प्राकृत साहित्यमां पोतानुं नाम सुवर्णाक्षरे अंकित कर्युं. श्री नमस्कार महामंत्रना समाराधक पूज्यपाद पंन्यासजी श्री अभयसागरजी गणि महाराजे श्रीचंद्रराजचरित्रना विषयमां लख्युं छे "आबाल-स्त्री-पंडितलोकमां प्रसिद्ध धन्यनामां महर्षि श्रीचंद्रराजानुं गुजराती गेयकाव्यरास होवा छतां पण प्राकृत भाषामां रचायेल जे कृति खंडितप्रायः हती तेनो उद्धार संस्कृतप्राकृतभाषाना विशिष्ट विद्वानोमां मूधन्य, प्रातःस्मरणीय श्री विजय कस्तूरसूरिजी महाराजे कर्या छे." तेमज आचार्य श्री नेमि-अमृत-देवसूरीश्वरजी महाराजना शिष्यरत्न पन्यासजी (हाल आचार्य म.) श्री हेमचंद्रविजय गणी महाराजे साचुं ज लख्युं छे "श्रीचंद्रराजानुं चरित्र, प्राकृत भाषामां जेमणे रच्युं,. रम्य अने सकर्ण श्रोताओने सुख आपनारुं, प्राकृत भाषाना द्वार जेवुं ॥1॥ ते श्री कस्तूरसूरिजी महाराज, सतत शास्त्रोना चिंतनमां तत्पर छे, भणाववामां rasika che, to प्रशंसापात्र केम न बने ? ॥ Page #17 -------------------------------------------------------------------------- ________________ वि. सं. 2026मां अमदावाद साबरमतीमां 'प्राकृतिविज्ञानकथा भा-2' छप्पन्नथी एकसो आठ (26-108) कथाओना संग्रहरूपे बनावी. आगम वगेरेना स्वाध्याय करतां पूज्यश्रीए प्राकृतगाथाओनो विषयानुसार जे संग्रह कर्यो हतो, ते संस्कृत-गुजराती अनुवाद सहित "प्राकृतविज्ञान गाथा' रूपे पछीथी प्रकाशित कर्यो. ते गाथानी प्रस्तावनामां आचार्य श्री कस्तूरसूरि-यशोभद्रसूरि-शुभंकरसूरि-सूर्योदयसूरिजी महाराजना शिष्यरत्न पंन्यासजी (हाल आचार्य म.) श्री शीलचंद्रविजयजी गणि महाराजे लख्युं छे आचार्य श्री विजय कस्तूरसूरीश्वरजी महाराज मात्र आपणा ज गुरु भगवंत नहोता परंतु अध्ययन-अध्यापनमां तत्पर रहेवाथी साचा अर्थमां "गुरुजी' ए प्रमाणे जगतमां प्रसिद्ध थया." प्राकृतविज्ञान कथानी कथाशैली : प्रस्तुत ग्रंथ "प्राकृतविज्ञान कथाओ" प्राचीन-अर्वाचीन कथाओना संग्रहरूपे छे. पोतानी स्वाभाविक सरळताना प्रतिबिंब जेवी सरळ छतां य सरस शैली तेओए कथाओना आलेखनमां स्वीकारी छे. नानी-नानी वाक्यरचनाथी कथाओ वांचवी-सांभळवी गमे ते रीते तो तैयार थई ज छे. पण साथे-साथे नवा-नवा धातुओ, नवा-नवा शब्दोना सहज उपयोगथी नूतन बाळ अभ्यासुओने क्रियापद, विभक्ति-समास वगेरेनुं ज्ञान पण थई शके तेम छे. वीसमी सदीनी प्राकृतभाषामां कथाओ तैयार थई होवा छतां पूर्वकालीन शैलीपद्धति जेवी शैली अनुभवाय छे. तेथी ज ओरिस्सामां मळेली विश्वप्राकृतपरिषदमां प्रो. श्री भोगीलाल जे. सांडेसराए प्राकृतविज्ञानकथाना विषयमां पोताना वक्तव्यमां जणाव्युं हतुं के' ग्रंथना अंते जो कथाकारे पोताना नामनो उल्लेख न कर्यो होत तो आ कथाओ कया सैकामां लखाई ? कया विद्वाने लखी ? ते प्राकृतसाहित्यकारो माटे शोधनो विषय बनी जात. आचार्य श्री विजय धर्मधुरंधरसूरीश्वरजी महाराजे प्राकृतविज्ञान कथाना बीजा भागना आमुखमां लख्युं छे के आचार्य श्री विजय कस्तूरसूरीश्वरजी अनुभववृद्ध, प्राकृतभाषाना विद्वान् अने व्याकरणआगम वगेरे विषयोमां पूर्णरूपे प्रभुत्वने धारण करनारा छे, तेओए प्राकृत भाषामां सुवाच्य बने ते रीते रचेली कथाओ हेतुपूर्वकनी अने सारवाळी छे. कथावस्तु : आ कथाओ आबाल-गोपाल सर्वने स्वीकार्य बने ते माटे ग्रंथकारे मात्र धार्मिकताने Page #18 -------------------------------------------------------------------------- ________________ आगळ न करता पोते आजीवन स्वाध्यायप्रेमी-रसिक होवाथी लोकोत्तर, धार्मिक, लौकिक, ऐतिहासिक तेमज कोईकना मुखेथी, ज्यांथी पण कथाओ वांचवा, सांभळवा के जाणवा मळी ते बधी कथाओनो संग्रह चूंटी चूंटीने कर्यो छे. अने वांचवी शरू कर्या पछी छेल्ले सुधी मूकवानुं मन न थाय ते रीते रसमय बनाववानुं काम पोतानी बुद्धिना वैभवथी आगवी कलमथी कर्युं छे. कथासार : दरेक कथाओनी शरूआतमां प्राचीन परंपरा मुजब कथानो उदेश-आशय स्वरचित प्राकृत गाथा द्वारा जणाव्यो छे. पछी कथाने सुंदर रीते रजू करवामां आवी छे. अने छेल्ले कथानो सार जणावी आपणे आपणा जीवनमां शुं करवा योग्य छे ? अने शुं करवा जेवुं नथी ? ते उपदेशकनी रीते जणाव्युं छे. सारा व्याख्यानकार आ कथाओ सारी रीते व्याख्यानमां रजू करी श्रोताओने मंत्रमुग्ध करी शके अने जीवनना पथदर्शक बनी शके तेम छे. पुनर्मुद्रण निमित्तम् : परम पूज्य दादा गुरुदेवश्री (प. पू. आचार्य श्री विजय कस्तूरसूरीश्वरजी महाराजजीनी जन्मशताब्दी वर्षे मुंबई-माटुंगामां तेओश्रीना आजीवनचरणसेवी गुरुबांधवयुगल पूज्यश्री (प. पू. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी महाराज अने 5. पू. आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी महाराज) बन्नेए निर्णय कर्यो के पूज्य गुरुदेवश्रीए जैनोनी मातृभाषा जेवी प्राकृतभाषाना प्रचार अने प्रसार माटे पोतानुं संपूर्ण जीवन समर्पित कर्युं तो आपणे तेमनी भावना घर-घरमां पहोंचाडवा प्रयास करवो अने कराववो. ते मुजब तेओ पूज्यश्रीनी हयातीमां तेमनी दृष्टिपथमां आवेली, पंडितवर्य श्री नर्मदाशंकर शास्त्रीए तैयार करेली, सुश्रावक रायचंदभाईए साचवेली, अमारा जेवा पूज्य गुरुजीना शिष्योए आजना काळ मुजब चित्रोथी सज्ज, प्राकृत-संस्कृत-गुजराती-अंग्रेजी चारे भाषाथी शोभती "प्राकृतविज्ञान बालपोथी bhA1. 2. 3. 4.', प्रकाशित करावी, त्यार पछी प्राकृतना अभ्यास माटे मुंबईमां मलाड, मुलुंड, घाटकोपर, दादर, सायन, माटुंगा, गोरेगांव, थाणा, भायंदर वगेरे स्थानोमां "श्री नेमि-विज्ञानकस्तूरसूरि प्राकृत-संस्कृत पाठशाळा' शरू करावी, धारणाथी विशेष भाई-बहेनोनो प्राकृतिविज्ञान कथाओनो अभ्यास शरू थतां, कथाओनुं पुनर्मुद्रण कराववानुं नक्की कर्युं. तृतीयावृत्तिनी विशिष्टता : # पूज्य दादगुरुदेवश्रीनी सुधारेली पुस्तिका उपरथी जे सुधारा करवाना हता, ते बधा आ आवृत्तिमां लीधा छे. 5 पंन्यास श्री श्रीचंद्रविजयजीना मार्गदर्शनानुसार संपूर्ण मेटर कोम्युटरमां लेवामां आव्युं. Page #19 -------------------------------------------------------------------------- ________________ 5 आजना युगमां सचित्र पुस्तको वांचवा-जोवा सहुने गमे छे. तेथी मुनि श्री जिनेशचंद्र विजयजीए दरेक स्थाने अनुरूप चित्रो तैयार कराव्या, ते आ आवृत्तिमां लीधा छे. # कथाओमां आवती गाथाओनो अकारादिक्रम परिशिष्टमां लीधो छे. कथामां आवता कठीन शब्दोनो संग्रह अर्थ साथे परिशिष्टमां लीधो छे. सौना सहकारनी साथे साथे : प्रूफ तपासवा आदि माटे पं. श्री श्रीचंद्रविजय गणी, मुनि श्री जिनेशचंद्र वि., मुनि श्री सुयशचंद्र वि.नो पूरो साथ रह्यो, अन्य कार्यो माटे सहवर्ती पं. श्री धूलिभद्र वि.-पं. पुष्प-कैलास-राज-श्रमणचंद्र वि., गणि श्री कुल-प्रशमचंद्र, प्रवर्तक श्री कल्याणचंद्र वि. मुनि श्री अमर-प्रकाश-सुधर्म-शशी-समकित-प्रिय-संघ-सिद्ध-श्रेय-श्रुत-संवेग-निर्वेद-निराग-संयम-सत्यसुजस-सुनय-कल्प-भक्ति-जिग्नेशचंद्र वि. आदिनो सहवास, 5. पू. A. श्री विजय अजितचंद्रसूरीश्वरजी महाराज, पं. विनीतचंद्र विजय गणीना उपदेशथी विविध संघोए तेमज पं. श्री कैलासचंद्रविजयजी-मुनिश्री प्रियचंद्रविडना उपदेशथी श्री चोपाटी मुंबई कल्याण पार्श्वनाथ जैन श्री संघे मुद्रणमां लाभ लीधो. पंडितजी श्री विष्णुकांत झानो सहकार पण उपयोगी रह्यो. पर शब्दकोष सार्थ : पं. अजितभाईए अपूर्व परिश्रमथी तैयार कर्यो. चित्र निर्माण : वीरेन्द्र peInTare (pAlItANA) महेनतथी कर्युं. - टाईपसेटिंग : जगदीशभाई बारीयाए कर्युं. * मुद्रण : भरत ग्राफिक्स-अमदावादना भरतभाई-महेन्द्रभाई ए उत्साहभेर कर्युं. # सर्वकार्योमां उल्लास : राजाराम-प्रेमजी-वरसंग-पंकज-शांताराम-योगेश आदिए बताव्यो. प्रांते "आत्महिताभिलाषी जीवे कथा कहेवी जोईए, परंतु विकथा क्यारे पण न कहेवी जोईए; श्री जिनेश्वर भगवंतनी सुकथा करनार, संसारने उत्तम रीते पार पामी जाय छे." ए प्रमाणे, आचार्य श्री विजय धर्मधुरंधरसूरीश्वरजी महाराजे प्राकृतविज्ञान कथाना बीजा भागना आमुखमां जे कह्युं छे, ते मुजब कथाना वांचनथी जीवो योग्य जीवन जीवी मानवजीवन सार्थक करी शीध्र शाश्वत शांतिने पामे तेवी शुभभावना. E वि.सं. 2061, भादरवा वद-7, बाबु अमीचंद पनालाल श्री आदिनाथ जिनालय. वालकेश्वर, मुंबई. प.पू. A. श्री विजय चंद्रोदयसूरीश्वरजी म.ना गुरुबंधु प.पू. A. श्री विजय अशोकचंद्रसूरीश्वरजी म.ना चरणकिंकर सोमचंद्र वि. Page #20 -------------------------------------------------------------------------- ________________ अनुक्रमणिका विषय 1 आनंदनी वात 2 पत्थावना (पाकृत) 3 मणिगणथुई 4 प्रस्तावना (गुजराती) (श्रीरांदेर रोड जैन संघ).. पूज्य आचार्य श्री सोमचंद्रसूरि म. सा............... म्रो पूज्य आचार्य श्री सोमचंद्रसूरि म. सा......... M5 ............ आणंदसावगस्स ..... कहा छप्पन्नैमी ......... वयविराहणाए नंदमणियारसेट्टिणो ....... कहा सत्तावण्णइमी... महापुरिसदसणम्मि रण्णुंदरस्स .. .......... कहा अट्ठावनैमी.. "कम्मपरिणामो ननहा होइ" इह । भाविणीकम्मरेहाणं ....... कहा एगूणसट्ठिअमी. सोहणकज्जम्मि भायरतिगस्स ....... ...... कहा सट्ठिअमी ..... "अत्थो अणत्थकारगो" इह धणदत्तस्स ........ कहा एगसटीमी. दोहग्गदोसम्मि माहणकुटुंबस्स कहा बासट्ठीमी.. सामाइयम्मि वुड्डाए . कहा तिसट्ठिमी..... तवपहावोवरिं रायकण्णाविसल्लाए कहा चउसटीमी परवंचणम्मि वणियस्स . कहा पणसटीमी 11 "महापुरिसविसयाईवणेहो भवतारगो होइ" इह देवाणंदामाहणीए .................... कहा छासट्ठीमी ................... 12 अरैचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा सत्तसट्ठी. ......... 13 सम्मत्तविसुद्धीए चंदलेहाए ...... कहा अडसट्ठियमी ......... 14 बुद्धिपहावम्मि मैसेहरमंतिस्स .... कहा एगूणसत्तरियमी .. 15 "सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्म सूईए अवगच्छेइ" इह रायपुत्तस्स ....... कहा सत्तरिअमी... सञ्चवेरग्गम्मि गुरुसीसाणं .......... कहा एग्गहत्तरियमी नरवै-माहणविउसाणं कहा बीहत्तरियमी. "दाणिणो किंपि अदेयं न सिया" इह विक्कमाइञ्चभूवइणो कहा तीहत्तरियमी. विक्कमाइञ्चभूवइणो . कहा चौहत्तरियमी. 20 विक्कमाइञ्चभूवइणो ... कहा पणहत्तरियमी .............63 21 विक्कमाइञ्चभूवइणो. कहा छहत्तरियमी 22 "दैव्वम्मि पडिकूलम्मि दुक्खपरंपरा हवै" इह पुष्फवईए ..... कहा सत्तहत्तरियमी.. "को महंतयमो?" इह हरि-हर-बम्हदेवाणं ................. कहा अडहत्तरियमी दाणादाणफलम्मि भीम-किवणसेट्ठिणो .......... कहा एगणासीइयमी ....... ................ धम्मे दिढयाविसए आलिंगविप्पस्स ....... ........................ कहा असीइयमी .............73 26 अणुकंपापयाणम्मि जगडूसाहुणो .. पाणाम्म जगडूसाहुणा .............................. कहा एगासीडमी ......... ..........52 Y MM Page #21 -------------------------------------------------------------------------- ________________ ..84 ...........116 पहर्भात्तपहावम्मि निद्धणचंदर्वाणयस्स कहा बासीइयमी भावणाए सिवारदस्स ........ कहा तेयासीइमी भाव ओ तविहाणाम्म नागकेउणो ...... कहा चौरासीइमी ..... संसारस्स असारयाए वरदत्तस्स .. कहा पंचासीइयमी देवगुरूणं उवासणाए कद्दिसडस्स कहा छासीइमी जीवदयं कणंतीए जिणच्चणपराए जिणदासीए ...................... कहा सगसीइयमी सिसिद्धायतित्थपहार्वाम्म सुरनरिंदस्स ................... कहा अट्ठासीयमी चारितविराहणदोसम्मि खुल्लगस्स कहा एगणनउइयमी .. पराववार्यावहाणम्मि लोइयतावसीए कहा नउइयमी 'सढं पइ सढत्तणं समायरेज' इह सुगस्स कहा एगणउइयमी सासणस्स पहावणाए कट्ठमुणिणो .. कहा बाणउइयमी ऐलोहम्मि सागरसेटुइणो ...... कहा तिनउइयमी .. भावधम्मम्मि कुम्मापुत्तस्स ........... कहा चउनउइयमी. परुवयारम्मि परदुक्खभंजवक्कमक्कनरिंदस्स ....... कहा पंचाणउइयमी ... ..........112 धणलुद्धस्स धुत्तस्स ........................ कहा छण्णउइयमी ...........114 थोवेण निमित्तेण बुज्झमाणसणंतकुमारक्किणो ............ कहा सत्ताणउइयमी 43 भावणाविसुद्धीए-मरुदेवाए सिरिउसहजिणीसरजणणी कहा अट्ठाणउइयमी .. 44 रजलोहण पत्ताणं. पि विडंबणाविहायगस्स कणयकौनरिंदस्स कहा नवनउइयमी .................. तामसीविज्जागहणम्मि विउसमाहणस्स कहा सयैमी पमायपसत्तस्स खुड्डगमुणिणो कहा एगूत्तरसयैमी. ................ सम्मत्तपढमलक्खणउवसमभावे दमसारिसिणो ........ कहा दुरुत्तरसयैमी अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा तिउत्तरसययमी. सम्मईसणपहावम्मि सुलसासाविगाए ............ ........... कहा चौरुत्तरसयैमी संजविराहणपसंगे "देहविसज्जणं अणुण्णायं" इह मुणिवरदुगस्स ....... कहा पंचाहियसयैमी. ___"संजविसुद्धीए सइ अपमत्तभावो कायव्वा" इह सयंभुदत्तसाहुणो ........ कहा छउत्तरसयइमी.... खमणाए विसुद्धमणसा सव्वे खमावंतो खमणापरी जीवा केवलनाणं पावेइ इह चंडरुद्दारियस्स .............. .................. कहा सत्तुत्तरसयैमी लच्छी-सरस्सईदेवीणं संवायम्मि .. कहा अट्टत्तरस .....153 श्लोकानामकारादिक्रमेण सूचिः. 55 सद्दकोसो-2 (कथानुक्रमेण).. ...............185 56 सद्दकोसो-2 (अकारादिक्रमण)................ ...............207 .....125 ........... ..151 दाग m ....181 Page #22 -------------------------------------------------------------------------- ________________ शासनसम्राटु प.पू. आचार्य श्री विजय नेमिसूरीश्वरजी म.सा. Page #23 -------------------------------------------------------------------------- ________________ . वात्सल्यवारिधि परम पूज्य आचार्यदेवा श्री विजय विज्ञानसूरीश्वरजी म.सा. Page #24 -------------------------------------------------------------------------- ________________ प्राकृतविशारद प.पू. आचार्य श्री विजय कस्तूरसूरीश्वरजी म.सा. Page #25 -------------------------------------------------------------------------- ________________ समप्पणं जेहिं अरिहंतमुहनिग्गयां अद्धमागहीं-पाइयं पुणो जीवियं कारीअ, जेहिं गणहरेहिं आगमेसु गंथ्थियां अद्धमागहीं-पाइयं जयम्मि गज्जती कारीअ, जेहिं सुत्तेसु ठियां अद्धमागहीं-पाइयं नवसज्जणेण विकसियं कारीअ, जेहिं जइणाणं माउभासासारिक्खीं अद्धमागहीं-पाइयं पैगिहं गजंती कारीअ, एवं पाइयभासा जेसिं जीवनस्स अपरपज्जयसरिच्छी जाया, तेसिं पाइयविसारय-धम्मराया-सिद्धंतमहोदहि पूजसिरिपगुरुदेवाणं करकमलम्मि तेहिं च्चिय रचियं इमं पुष्पगुच्छं सायरं समप्पियं । समर्पण जेओश्रीए प्रभुमुखमांथी नीकळेली अर्धमागधी-प्राकृतभाषाने पुनर्जीवित करी, जेओश्रीए गणधर भगवंतोए आगममां गूंथेली अर्धमागधी-प्राकृतने जगतमां गाजती करी, जेओश्रीए सूत्रोमां वपरायेली अर्धमागधी-प्राकतने । नवसर्जन द्वारा विकसित करी, जेओश्रीए जैनोनी मातृभाषा जेवी अर्धमागधी-प्राकृतभाषाने - घरघरमां गुंजती करी, . आ रीते प्राकृतभाषा जेओश्रीना जीवननी जाणे अपरपर्याय बनी गई हती, तेवा प्राकृतविशारद, धर्मराजा, सिद्धांतमहोदधि, पूज्यपाद प्रगुरुदेवश्रीना करकमळमां तेओश्रीए ज रचेल आ पुष्पगुच्छ, सादर समर्पित करीए छीए... Page #26 -------------------------------------------------------------------------- ________________ जिनशासन शणगार प.पू. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी म.सा. सरिमंत्र समाराधक प.पू. आचार्य श्री विजय अशोकचंद्रसूरीश्वरजी म.सा. Page #27 -------------------------------------------------------------------------- ________________ प.पू. आचार्य श्री विजय सोमचंद्रसूरीश्वरजी म.सा. Page #28 -------------------------------------------------------------------------- ________________ प. पू. मुनि श्री बलभद्रविजयजी म.सा. प. पू. मुनि श्री मुक्तिचंद्रविजयजी म. सा. प. पू. प्र. मुनिराज श्री कुशलचन्द्रविजयजी म. सा. Page #29 -------------------------------------------------------------------------- ________________ गच्छाधिपति प.पू. आचार्य श्री विजय चंद्रोदयसूरीश्वरजी म.सा. ना शिष्यरत्न प.पु. आचार्य श्री विजय अजितचंद्रसुरीश्वरजी म.सा. तथा प.पू. पं. श्री विनीतचंद्रविजयजी म.सा. ना उपदेश प्रेरणाथी श्री पुरूषादानीय पार्श्वनाथ श्वेतांबर जैन संघ, देवकीनंदन, नारणपुरा, अमदावाद. श्री परमआनंद श्वेतांबर मूर्तिपूजक जैन संघ, वीतराग सोसायटी, पालडी, अमदावाद. शाहपुर पांच पोळ श्वेतांबर मूर्तिपूजक जैन संघ, कल्याणनगर, शाहपुर दरवाजा बहार, अमदावाद. प.पू. पंन्यासप्रवर श्री कैलासचंद्रविजयजी म.सा. तथा प.पू. मुनि श्री प्रियचंद्रविजयजी म.सा.नी प्रेरणाथी श्री चोपाटी जैन संघ, मुंबई. 5 प.पू. पंन्यास श्री श्रमणचंद्रविजयजी म.सा. नी प्रेरणाथी श्री जय नेमिनाथ श्वेतांबर मूर्तिपूजक तपगच्छ जैन संघ, राखी एपार्टमेन्ट, डोंबीवली (पूर्व), मुंबई. Page #30 -------------------------------------------------------------------------- ________________ OM अह~ नमः । / नमो सिरिसंखेसरपासनाह-केसरियाजी-सिरिउसहसामिजिणीसराणं । / पसीएज सया मज्झ नेमिविनाणसूरिणो । / आयरियविजयकत्थूरसूरिविरइआ पाइअविनाणकहा [ बीओ भागो] Page #31 -------------------------------------------------------------------------- ________________ मंगलाइं वंदिय सिरिसंखेसर-पासपहुं जिणवरं जगन्नाहं । भवियजणमणतमहरण-दिणयरसमविलसियपहावं । / 1 / / तह नेमिसूरिणो गुरुवरस्स, विनाणसूरिगुरुणो य । नमिय पयपंकयाई, भत्ताणं इट्ठ-दाईणि ॥ 2 ॥ पाइयविन्नाणकहाइ, बीयभागो रइज्जए एत्थ । पाइयभासज्झयणय-लिच्छूण सुहेण बोहढें ॥ 3 / / Page #32 -------------------------------------------------------------------------- ________________ छप्पन्नैमी भावविसुद्धीए आणंदसावगस्स कहा - - - - - गिहिणो वि विसुद्धीए, हवै ओहिनाणयं । इहाणंदो जहा सड्ढो, महावीरस्सुवासगो । / 1 / / वाणिजगामे जियसत्तू राया, आणंदसावगो, तस्स सिवाणंदा भज्जा, दूइपलासचेइए, सिरिवीरो समोसरिओ, महिड्डीए आणंदस्स गमणं, धम्मो सुओ, साहुधम्मपालणे असत्तो सावगधम्मं गिण्हइ, परिग्गहे-चत्तारि य दम्माण कोडीओ निहाणे, चत्तारि कलंतरे, चत्तारि ववहारे, दस दस गोसहस्साणि चत्तारि गौलाणि, पंच हलसयाणि, पंच सगडसयाणि, पाणियाइवहणत्थं चत्तारि वहणसयाणि एवं गिण्हित्ता घरे आगओ सिवाणंदं भणेइ-पिए ! जहा NIO 1. सुवर्णनिष्काणाम् । / 2. कलान्तरे व्याजे । / Page #33 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 हं सावगो तहा तुमंपि सावगधम्म पडिवज्जसु, सावि पइव्वयत्तणओ तव्वयणाणंतरमेव सपरियणा भगवंतिए साविगा संजाया । तद्दिणाओ दोहिंपि दाण-सील तवभागणामओ चउद्दसवरिसाणि निक्कलंको सावयधम्मो पालिओ । पण्णरसंमि य वरिसे जेट्टपुत्तं गिहनायगं ठवित्ता वाणियगामस्स पञ्चासण्णे कोल्लागसंनिवेसे परमसावएहिं सह पोसहसालं कराविय चिट्ठइ । परिचत्तारंभो सामिसुस्सूसणपरो निरवज्जाहारकयपाणवित्ती सावगधम्मसारं आराहेइ । एवं तत्थ वि तहेव सुठ्ठ तवोनिरयस्स समुप्पण्णं ओहिनाणं, तेण य पेच्छइ सव्वभरहखेत्तं, भरहखेत्तसंबंध लवणसमुदं च पंचजोयणसयं, उड्डं च सोहम्मदेवलोगं, हेट्ठा पुण पढमनरयपुढवीए पढमपत्थडं जाव पेच्छइ । विविहतवविसेसेहिं च छ संवच्छराणि सोसियसरीरो पर्यपि गंतुमसमत्थो कुणंतो धम्मजागरियं चिंतेइ जाव भरहखित्ते सामी विहरेइ ताव अणसणं पडिवज्जामि, पभाए अणसणं पडिवण्णो । सिरिमहावीरो समोसरिओ, भिक्खट्ठाए नयरं आविट्ठो गोयमो आणंदस्स अणसणं बहुसो जणाओ सुणेइ, गोयमो तत्थेव आगच्छइ, सीसे कयकरंजली आणंदो भणेइ- आगंतुं असमत्थो तओ मम सण्णिहिया होह, तिवारं चरणं फासिअ वंदेइ, पुच्छइ य सावगस्स ओहिनाणं उप्पज्जइ किं ? / गोयमो आह-समुप्पज्जइ, / सो कहेइ-मम एव इयं ओहिनाणं समुप्पण्णं, अदिण्णोपयोगो गोयमो भणइ-गिहत्थस्स न तावैयविसयं ओहिनाणं, [अओ] असब्भूयभासणस्स मिच्छामि दुक्कडं दाऊण आलोएह, तव पायच्छित्तं लग्गं । तओ आणंदो भणइ-भयवं ! सञ्चमवि भासियं किं आलोइज्जइ ? गोयमो नत्ति । आणंदो-जै एवं तुब्भेहिं चेव पमायपरूवणाए आलोइयव्वं, मम पुण नत्थेत्थ विसए को वि संसओ । __ आणंदभासियं सोऊण गोयमो संकिओ सामिसगासे आगंतूण भत्तपाणं दंसिऊण वंदित्ता पुच्छइ-केसि सच्चं ? / 'आणंदभणियं सच्चं' ति भयवं कहेइ, पुण भणियो य गोयमो-नियमणुवओगभणियं आलोएहि, गंतुं च आणंदं खामेहि, भगवदुत्तं सम्म पडिवज्जित्ता तहेव कयं । वीरो विहरिओ । आणंदो वि वीसं वरिसाणि जाव सावयत्तं अणुपालित्ता मासखवणं काऊण सोहम्मकप्पे अरुणाभे विमाणे चौपलिओवमाऊ देवो जाओ, तओ चुओ महाविदेहे सिज्झिस्सइ, जहा कामदेवो । उवएसो सुणिऊणं इहाणंद-सावगस्स नियंसणं । भव्वा भावविसुद्धीए, जत्तं कुणेह सव्वया । / 2 / / एवं भावविसुद्धीए आणंदसावगस्स छप्पण्णासैमी कहा समत्ता । / 56 / / -कहावलिगंथाओ Page #34 -------------------------------------------------------------------------- ________________ 57 सत्तावण्णइमी वयविराहणाए नंदमणियारसेट्ठिणो कहा - - - -. पाखंडिजणसंसग्गा, पत्तधम्मो वि नस्सइ । वीराओ लद्धसम्मत्तो, मणियारो जहा इह । / 1 / / एगया रायगिहनयरम्मि सिरिवद्धमाणजिणीसरो समवसरिओ । सेणिगाइणो सद्धालुजणा वंदणाय समागया, तया सोहम्मकप्पवासी दडुरंकनामो देवो चउसहस्ससामाणियदेवपरिवरिओ जिणवंदणत्थं तत्थ आगओ, सूरियाभदेवो इव सिरिवीरपुरओ बत्तीसविहं निच्चं विहाय सत्थाणं गओ । तया गोयमेण पुढे-हे भयवं ! अणेण देवेण एरिसी रिद्धी केण पुण्णेण लद्धा ? भयवंतो आह-एयम्मि चेव नयरे एगो महिड्ढिओ नंदमणियारसेट्ठी 1. नृत्यम् । / Page #35 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 वसित्था । सो एगया मज्झ मुहाओ धम्मं सोच्चा सम्मत्तसहियदुवालसवयरूवसड्ढधम्मं अंगीकुणीअ, तओ तेण सड्ढधम्मो चिरं पालिओ । अह कयाइ दैव्वजोगेण कुदिट्ठिसंसग्गाओ तहाविह सुसाहुसंजोगाभावाओ य तस्स मणंसि मिच्छत्तबुद्धिपवुढेइ उवागया, सुबुद्धी कमेण मंदीभूआ । तओ मीसपरिणामेहिं कालखेवं कुणंतो स सेट्ठी एगया गिम्हकाले पोसहवजुअं अट्ठमं तवं कासी । तत्थ तैयदिणस्स मज्झरत्तीए पिवासापीलिअत्तणाओ समुप्पण्णट्टज्झाणो संतो एत्थं विचिंतित्था धण्णा ते चिअ संसारे, कराविंति बहूणि जे । वावीकूवतडागाई, परुवयारकारणं । / 2 / / धम्मुवएसकारेहिं, वुत्तो धम्मो परो इमो । दोसं वयंति जे एत्थ, णेयं तव्वयणं वुहा । / 3 / / गिम्हकाले हि जे जीवा, तिसट्टा वाविगाइसु । समागच जलं पिञ्चा, भवंति सुहिणो जओ । / 4 / / अओ अहंपि पझूसे, वाविमेगं महत्तरं । कारयिस्सामि तत्तो मे, सव्वया पुण्णसंभवो । / 5 / / एवं दुज्झाणं कुणंतो सो सेट्ठी सेससव्वरत्तिं ऐक्कमित्ता पभाए पारणं किञ्चा सेणिअनिवस्साणुण्णं घेत्तूणं । वेभारगिरिसमीपे एगं महापुक्खरिणिं कारवेइ । तीए चउदिसासु विविहतरुवरसोहियदाणसाला-मढ-मंडवदेवकुलाइमंडिआई वणाई च कारवेइ । एत्यंतरे बहुयरकुदिट्ठिसंसग्गाओ सव्वहा चत्तधम्मस्स तस्स किलिट्ठकम्मोदयाओ सरीरे सोलस महारोगा समुवण्णा । तन्नामाइं कासे सांसे जैरे dA~he, कुच्छिसूले भगंदरे । हरसो अंजीरए दिट्ठि-पिट्ठसूले अरोए~ / / 6 / / कंडू जलीयरे सी से-कन्नवेर्यण-कुटुंए । सोल एए महारोगा, आगमम्मि वियाहिया । / 7 / / रोगकंतदेहो स सेट्ठी महापीलं अणुभविअ मरणं पप्प तीए चेव वावीए दद्दुरत्तणेण समुववण्णो । तत्थ य तस्स नियवावीदंसणाओ जाईसरणं उप्पण्णं । तओ सो दद्दुरो धम्मविराहणाफलं नच्चा संजायसुहभावो ऽअज्जदिणाओ मए निच्चं छट्ठतवो कायव्वो, पारणगे वावीतडे जलसिणाणपासुकीभूअं जलमट्टिगाई चिय भक्खणिज्ज' ति अभिग्गहं गिण्हित्था । अह स तम्मि समये वावीए सिणाणाइनिमित्तं आगच्छंताणं जणाणं मुहाओ अम्हाणं आगमणसमायारं सोच्चा पुव्वभवधम्मायरिअं मं मण्णित्ता वंदणत्थं निग्गच्छंतो लोगेहिं करुणाबुद्धिए पुणो पुणो अंतो पक्खिज्जमाणो वि वंदणिक्कमणो जाव वावीए बाहिरं निग्गओ ताव भत्तिभरुल्लसिअमाणसो बहुपरिवारजुओ 1. वृथा । / Page #36 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-58 सेणिअनरिंदो मम वंदणाय समागच्छंतो तत्थ संपत्तो, तओ दैव्वजोगाओ स दद्दुरो मग्गे सेणिअनिवतुरंगखुरेण खुण्णो तत्थ च्चिय सुहज्झाणेण मरिऊण सोहम्मदेवलोगे दडुरंकनामो देवो समुववण्णो । उपत्तिसमयाणंतरं ओहिनाणेण नियपुव्वभववुत्तंतं नच्चा मं एत्थ समवसरिअं विण्णाय सज्जो समागंतूण वंदिऊण नियरिद्धिं दंसिऊण य नियट्ठाणं गओ, अणेण सुहभावणाए एरिसी रिद्धी संपत्ता, सो य महाविदेहे सिद्धिं पाविस्सइ । उवएसोनंदस्स मणियारस्स, वयविराहणाफलं । सोचा दुजणसंसग्गं, दूरओ परिवजए । / 8 / / वयविराहणाए नंदमणियारस्स सत्तावण्णइमी कहा समत्ता । / 57 / / -अप्पपबोहाओ (आत्मप्रबोधात् ) अट्ठावनैमी महापुरिसदसणम्मि रण्णुंदुरस्स कहा - - - - - - महापुरिसमाहप्पं, अप्पमेजं सिया जओ । धम्मजिणीसरेणेह, तारिओ मूसगो भवा । / 1 / / एगया भगवया गणहरदेवेण धम्मजिणवरो पुच्छिओ-भगवं! इमीए महईए महालयाए परिसाए पढमं को सिद्धिवसहिं पाविही ? त्ति । भगवया भणियं-देवाणुप्पिया ! / एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ । संभरियपुव्वजम्मो, संविग्गो णिब्भरपयारो । / 2 / / मह दंसणपरितुट्ठो, आणंदभरंतर्बाहनयणिल्लो । तड्डवियकण्णजुयलो, रोमंचुचइय-सव्वंगो । / 3 / / अम्हाणं सव्वाण वि, पढम चिय एस पावरयमुक्को । पाविही सिद्धिवसहिं, अक्खयसोक्खं अणाबाहं । / 4 / / 1. बाष्पः-अश्रु । / 2. ततः-विस्तीर्णकर्णयुगलः । / Page #37 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिट्ठीओ रण्णुंदुरस्स उवरिं निवडिआओ, सो य आगंतूण भत्तिभरनिब्भरो भगवओ पायवीढसंसिओ महियलट्ठवियमत्थओ किं किंपि णियभासए भणिउं पवत्तो । तियसनाहेण च भणियं- भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रण्णथलीनिवसिरो रण्णुंदरो सव्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं (पुरिं), पाविही त्ति कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्दजाई पावियत्ति ? / ___ भगवया भणियं-विंझो नाम महीहरो अस्थि, तस्स कुहरे विंझवासो नाम संनिवेसो, तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो, ताराचंदो अट्ठवरिसमेत्तो । एयम्मि अवसरे कोसलेण रण्णा ओक्खंदं दाऊण तं संणिवेसं अक्कंतं । तहिं निग्गओ महिंदो जुज्झिउं पयत्तो, जुझंतो च विणिवाइओ । हयं सेण्णं पलाइउं पयत्तं, सव्वो च जणो जीवसेसो पलाइओ, तया तारा वि महादेवी तं पुत्तं ताराचंदं अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता । तओ तत्थ वि कस्स सरणं पवज्जामु त्ति ? ण जाणए, कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं, तओ तण्हाछुहापरिस्समुव्वेय-वेवमाणहियया कत्थ वच्चामि ?, कत्थ न वञ्चामि ?, किं करोमि ?, किं वा न करोमि ?, कत्थ पविसामि ?, कं पुच्छामि ?, कहं वा वट्टियव्वं ?' ति चिंतयंती सुण्णमणा रण्णकुरंगबाला इव कायरहियया एक्कम्मि नयरचञ्चरमंडवे पविसिउं पयत्ता । खणेण च गोयरग्गणिग्गयं साहुणीणं जुगलयं दिटुं, तं च दठूण तीए चिंतियं-'अहो एयाओ साहुणीओ महाणुभागाओ धम्मनिरयाओ वच्चंतीओ य पुरा मम पेइयम्मि गेहम्मि पूयणिज्जाओ, ता इमाओ जै सरणं उवगच्छामि तया वरं ति चिंतयंती पुत्तं अंगुलीए धेत्तूणं उट्ठिऊण साहुणीओ वंदियाओ । ताहिं च आसासिआ, साणुणयं पुच्छिया कत्तो आगया सि'?| तीए भणियं भगवईओ ! विंझपुराओ । ताहिं भणियं 'कस्स पाहुणिआ? तीए भणियं 'इमं पि न याणामि' / तओ तीए रूवलायण्ण-लक्खणाइसयं पेच्छंतीणं तारिसं च कलुणं भासियं सुणंतीणं साहुणीणं अणुकम्पा जाया । ताहिं भणियं-'जै तुह इह नयरे कोइ णत्थि, ता एहि पवत्तिणीए पाहुणी होहि' / तीए वि अणुग्गहो त्ति भणंतीए पडिवण्णं । गंतुं च पयत्ता, मग्गाणुलग्गा सा पवत्तिणीए दिट्ठा । चिंतियं च पवत्तिणीए एसा का वि दुहिआ, असरिसरूवलायण्णरूवजोव्वणलक्खणविलासेहिं लक्खियं च जहा कावि रायदारियत्ति, इमो य से ऐसुंदरो पासे पुत्तओ त्ति । तीए वि उवगंतूण वंदिया पवत्तिणी । आससिया पुच्छिया च 'कत्तो आगया, साहियं च णिययवुत्तंतं पवत्तिणीए । तओ सेज्जायरघरे समप्पिया । सज्जायरेहिं पि निययपुत्ति व्व विगयसमा सा कया । सो च रायपुत्तो मज्जिय-जिमिय-परिहिओ कओ, सुहनिसण्णो य । समयंतरे एगया पवत्तिणीए भणिया 'वच्छ ! तए संपयं किं कायव्वं ? तीए भणियं 'भगवै ! जो मह नाहो सो रणम्मि विणिवाइओ, विंझपुरं विणटुं, णट्ठो परियणो, कोसलनरिंदो चंडो, बालो पुत्तो अपरियणो, ता नत्थि रज्जासा । अह उण एत्थ पत्तकालं तं करेमि, जेण पुणो वि ण एरिसीओ आवईओ पावेमि त्ति । सव्वहा तुमं जं आदिससि तं चेय करेमि' त्ति । 1. अवस्कन्दम्, सैन्येन नगरवेष्टनम् । / 2. पैतृके । / 3. प्राघुर्णिक:- अतिथि: / / 4. विगतश्रमा । / Page #38 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-58 तंओ पवत्तिणीए भणियं- वच्छे ! जै एवं ते निच्छओ, तओ एसो ताराचंदो पुत्तो आयरियाणं समप्पियव्वो । तुमं पुण अम्हाणं मज्झे पव्वयाहि त्ति, एवं कए सव्वसंसारवासदुक्खं छिण्णं होही त्ति । तीए तह त्ति पडिवण्णं । ताराचंदपुत्तो भगवओ अणंतजिणवरतित्थे अणुवट्टमाणे सुणंदस्स आयरियस्स समप्पिओ, तेण वि सो जहाविहिणा पव्वाविओ, सा वि दिक्खिया । तओ किंचि कालंतरं ऐक्कंतं जोव्वणवसविलसंतरायपुत्तसहावो खग्गाइसत्थ-नट्ट-वाइयाइविलासो उम्मग्गं काउं आढत्तो । तओ आयरिएण पण्णविओ, भणिओ गणावच्छेएण, सासिओ उवज्झाएण, साहुजणेण सण्णविओ, एवं चोइज्जमाणो य ईसि परिणामभंगं काउमाढत्तो । एगया आयरिया बाहिरभूमिं गया, सो य पिट्ठओ गओ, तत्थ च तेण वर्णमि कीलंता रण्णुंदुरा दिट्ठा । तओ चिंतिअं तेण-अहो ! धण्णा इमे, पेच्छ, खेलंति जहिच्छाए, फरुसं णेव सुणंति, णेव पणमंति, हिययरुइयं वियरंति । अम्हाणं पुण परायत्तजीवियाणं मयसमं जीवियं, जेण एक्को भणेइ-एवं करेहि, अण्णो पुणो अण्णं करेसु, इमं भक्खं, इमं डोन् 1. परुषम् । / Page #39 -------------------------------------------------------------------------- ________________ 10 पाइअविनाणकहा-2 अभक्खं, एत्थ पायच्छित्तं, एयं आलोएसु, वंदणं विणयं कुणसु पडिक्कमसु । ता सव्वहा एक्कंपि खणं नत्थि उसासो, तेण अम्हेहिंतो रण्णुंदुरा धण्णा इअ चिंतयंतो वसहिं उवगओ । तारिसं नियाणसल्लं तेण गुरूणं (पुरओ) न आलोइयं, न णिंदियं न पायच्छित्तं चिण्णं । दिवसेसु वञ्चंतेसु अकालमञ्चुणा मरिऊण णमोक्कारेण जोइसियाणं मज्झे किंचिऊणपलियाउओ देवत्ताए उव वण्णो । तत्थ वि भोगे भुंजिऊण चंपाए दाहिणदिसाए रण्णम्मि रण्णुंदुरसुंदरीए कुच्छिसि उंदुरत्तणेण उववण्णो, कमेण च जोव्वणं पत्तो समाणो अणेगरण्णुंदुरसुन्दरीए सह रममाणो अच्छिउं पवत्तो । एगया बाहिरं उवगयस्स तस्स समवसरणकुसुमवुढिगंधो आगओ, तेण अणुसारेण अणुसंरतो तहाविहकम्मचोइज्जमाणो एत्थ समवसरणे संपत्तो, मह वयणं च सौं समाढत्तो । जीवाइपयत्थे सुणेतस्स साहुलोगं च पेच्छंतस्स, इहापोहं कुणंतस्स, एरिसवयणं णिसुयपुव्वं पुणो एवं वेसं अणुभूयपुव्वं ति चिंतयंतस्स तस्स कम्मखओवसमेण जाईसरणं उववण्णं । 'अहं संजओ आसि, पुणो जोइसिओ देवो, पुणो एस रण्णुंदुरो जाओ त्ति । एवं सुमरिऊण अहो ! एरिसो णाम संसारो त्ति, जेण देवो वि होऊण तिरियजाईए अहं उववण्णो त्ति, ता भगवओ पायमूले गंतूण भगवंतं वंदामि, पुच्छामि, च किं मए उंदुरतणं पत्तं, किं वा पाविहामि इओ अग्गे त्ति चिंतयंतो एस मम सयासं आगओ त्ति, सबहुमाणो (थुणिऊण) थुणिउं समाढत्तो भगवं ! जे तुह आणं, तिहुयणणाहस्स कहवि खंडंति । ते मूढा अम्हे विव, दूरं कुगईसु वियरंति' / / 5 / / ता भगवं ! किं पुणो मए कयं ? जेणाहं एरिसो जाओ मि' एवं एसो पुच्छइ । तित्थयरो आह-भो ! भो ! महासत्त ! तम्मि काले तए चिंतियं 'जह रण्णुंदुरा धण्ण' त्ति तेण नियाणसल्लदोसाणुभावेण देवत्तणे वि रण्णुंदुरत्तणे आउयगोत्ताइं णिबद्धाइं । एत्थंतरे गणहरेण भगवं पुच्छिओ, भगवं ! किं सम्मदिट्ठीजीवो तिरियाउयं बंधै ण वत्ति । भगवया भणियं च 'सम्मदिट्ठी जीवो तिरियाउयं वेदेइ, ण उण बंधै । भण्णइ य सम्मतम्मि उ लद्धे, ठइयाइं णरयतिरियदाराई । जै य ण सम्मत्तजढो, अहव ण बद्धाउओ पुट्विं । / 6 / / ___ अणेण देवत्तणम्मि वट्टमाणेण सम्मत्तं वमिऊण तिरियाउयं बद्धं ति । इंदेण भणियं भगवं ! कहं पुण संपयं एसो सिद्धिं पाविही त्ति । भगवया भणियं-इओ एस वणे अप्पणो ठाणे वञ्चंतो हियए चिंतिही-दुरंतो संसारो, ण सुंदरं नियाणसलं, अहमा उंदुरजोणी, दुल्लहं जिणवरमग्गं, ता एत्थ णमोक्कारसणाहो मरिऊण जत्थ विरैं पावेमि तत्थ जाओ वरं ति चिंतयंतो अत्तणो बिलिक्कदेसे भत्तं पञ्चाइक्खिऊण मम वयणं चिंतयंतो णमोक्कारपरो य अच्छिही त्ति । तत्थ वि अणुकूल-उवसग्गेहिं रण्णुंदुरसुंदरीहिं खोहिज्जमाणो ऽअञ्चंतदुक्खदाइभोगेहिं अलं, हे जीव ! संपयं पुण्णो भत्तपरिञ्चाएण जं संसारतरंडयं पावसु' त्ति चिंतयंतो तओ हुत्तं न पुलएइ । हियए जिणेसरं झायंतो तैयदिवसे खुहासोसियसरीरो मरिऊण मिहिलाए' मिहिल्लरण्णो चित्तणामाए महादेवीए कुच्छिम्मि 1. विचरन्ति भ्रमन्ति । / 2. मिथिलाभिख्यनरेन्द्रस्य । / Page #40 -------------------------------------------------------------------------- ________________ महापुरिसदसणम्मि रण्णुंदुरस्स कहा-58 11 गब्भत्ताए उववज्जिही, गब्भगएण तेण देवीए सव्वसत्ताणं उवरिं मित्तभावो भविस्सइ, तेण जायस्स तस्स णामं 'मित्तकुमारो' कीरिही । तहिं परिवड्ढमाणो बालो कुक्कुडमक्कडाईहिं सह कीलिही, एवं कीलंतस्स अट्ठवरिसाई पुण्णाई, तया वासारत्तो समागओ, तयाणिं सो मित्तकुमारो नयरबाहिरं गओ समाणो तत्थ सउण-सावयगणेहिं बंधणबद्धेहिं अच्छिही । तैया तेण पएसेण ओहिणाणी मुणी वञ्चिही, तं कीलंतं दळूणं ओहिणाणेण तस्स ताराचंदसाहुरूवं पेच्छिही, पुणो जोइसदेवो, पुणो रण्णुदुरओ, तओ इह समुप्पण्णो, तस्स बोहणटुं भो साहू देवो विय, रण्णुदुरओ सि किं न सुमरासि ? णियजोणिवासतुट्ठो, जेण कयत्थेसि तं जीवे । / 7 / / एयं गाहं कहेइ । तं च सोच्चा ईहापोहमग्गणगवेसणं कुणंतस्स तस्स जाईसरणं उववज्जिही । णाही - य जहा अहं सो ताराचंदो साहू, तओ देवो, तओ रण्णुदुरो जाओ तत्थ णमोक्कारेण मओ इहागओ त्ति । तं च Page #41 -------------------------------------------------------------------------- ________________ 12 पाइअवित्राणकहा-2 जाणिऊण चिंतिही 'अहो धिरत्थु संसारवासस्स, निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्मं पाविऊण पमाओ कीरै, ता सव्वहा संपयं तहा करेमि जहा ण एरिसाइं दुहाई पावेमि, इमस्स मुणिणो सगासे पव्वइउं इमाइं तवोविहाणाई, इमाई अभिग्गहविसेसाई, इमा चरिया करेमि त्ति चिंतयंतस्स अपुव्वकरणं खवगसेढी अणंतकेवलवरणाणदंसणं समुप्पज्जिही । एत्थंतरम्मि तस्स आउयकम्मं पि खीणं । एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होही त्ति । तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धिं पाविही। अम्हाणं पुण दसवासलक्खाउयाणं को वञ्चै त्ति । इमं रण्णुंदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कौयं समुप्पण्णं । भत्तिबहुमाणपुव्वयं सुरिंदेण सो रण्णुदुरो णियकरयले आरोविओ, भणियं च वासवेण । तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि । अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो । 8 / / भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स । तिरिया वि जं सउण्णा', सिझंति अणंतरभवेण । / 9 / / एवं वासवेण सव्वसुरिंदेहिं नरवैसएहिं हत्थाहत्थिं घेप्पमाणो रायकुमारो विव पसंसिज्जमाणो उववूहिज्जंतो वण्णिज्जतो परिवंदिओ पूइऊण पसंसिओ-अहो ! धण्णो, अहो ! पुण्णवंतो, अहो ! कयत्थो, अहो ! सलक्खणो, अहो ! अम्हाण वि एस संपुण्णमणोरहो त्ति जो अणंतरभवे सिद्धिं पाविही, ण अण्णहा जिणवरवयणं ति । उवएसो रण्णुंदुरस्स दिद्रुतं, नया इंदपसंसियं । सिग्धं हि भवनित्थारो, होज जत्तं तहा कुण । / 10 / / महापुरिसदसणपहावम्मि रण्णुंदुरस्स अट्ठावण्णइमी कहा समत्ता । / 58 / / -कुवलयमालाओ 1. सपुण्या । / Page #42 -------------------------------------------------------------------------- ________________ एगूणसट्ठिअमी 'कम्मपरिणामो ननहा होइ' इह भाविणीकम्मरेहाणं कहा देविंदा दाणविंदा य, नरिंदा य महाबला । नेव कम्मपरिणामं, अण्णहा काउमीसरा । / 1 / / मणोरमनामनयरम्मि रिउमद्दणो नाम नरिंदो होत्था, तस्स पुत्तो न सिया, एगञ्चिय भाविणी नाम कण्णा अस्थि, सा उ रण्णो पाणेहितो वि अहिगप्पिया, तओ सो राया पुत्तीए पुव्र्बु सिणाणपाणभोयणाई कराविऊण पच्छा नरिंदो सिणायभोयणाइं कुणेइ । सा कण्णा कलायरियस्स समीवम्मि कलाओ सिक्खेइ । तत्थच्चिय नयरे निद्धणो धणदत्तो नाम सेट्ठी वसइ, तस्स सत्तपुत्ताणं उवरिं कम्मरेहो नाम अट्ठमो पुत्तो समुप्पण्णो, सो सव्वओ लहत्तणेण पिउणो अञ्चंतो पिओ अस्थि । सो वि पुत्तो तस्स च्चिय कलायरियस्स पासम्मि पढेइ । एगया अब्भसियसयलकलाए भाविणीए उवज्झाओ पुट्ठो-'भयवं! मम भत्ता को होही ?' एयं सोच्चा सो निमित्तवेई पसिणलग्गं पासिऊण कहेइ-एसो कम्मरेहो तुम्ह वरो होही । सा उवज्झायवयणं सुणिऊणं वज्जाहया विव मुच्छया होत्था, खणेण लद्धचेयणा चिंतेइ-'एसो निद्धणस्स तणओ मम भत्ता भविस्सइ, अओ मरणं चेव वरं, परंतु जै इमं कम्मरेहं हणावेमि तया सो मम भत्ता कहं होज्जा ? एवं वियारिऊण सकोवा नियगेहम्मि गया, अंसुकिलिन्नगत्ता चत्तसिणाणभोयणपाणा सयणीए संठिया केण वि सद्धिं न वएइ । भोयणावसरे रण्णा 'भाविणी कत्थ गया' ई पुटुं-गवेसिआ समाणा कोवघरम्मि सयणीयसंठिआ सा दिट्ठा, नरिंदेण ससिणेहं ऊसंगे ठविऊण दुक्खस्स कारणं पुत्तुण्। तैआ तीए उवज्झाएण वुत्तं सव्वं कहिऊण अप्पणो निण्णओ वि कहिओ । एयं सोच्चा निवो मंतीणं पुरओ भाविणीए सरूपं निवेइऊण 'एत्थ मए किं कायव्वं' ति पुच्छेइ । मंतिणो कहेइरे-महाराय ! अवराहं विणा मणूसवहो न समुइओ, अओ कम्मरेहस्स पियरं आहविऊणं इच्छाइरेगधणं दाऊणं तं गिण्हेहि, पच्छा जहोइयं कुणेजाहि, एवं कुणमाणे तुम्हाणं अवजसो न होही । भूवई धणदत्तसेटिं बोल्लाविऊण बहुधणप्पणेण कम्मरेहं मग्गेइ । सो धणदत्तो रण्णो वैरघायाओ वि ऐकढोरं वयणं सुणित्ता गलंतंसुनयणो वएइ-देव ! मम पुत्तो मम भज्जा अहं मम य सव्वपरिवारो वि तुम्हकेरो च्चिय णायव्वो, जहिच्छं च कुणसु । नरिंदो वि वग्यत्तडीनाएण संकडम्मि पडिओ, निरुवाओ कम्मरेहं आहवित्ता वहटुं चंडालाणं हत्थे देइ । ते चंडाला तं घेत्तुणं गामाओ बाहिरं सूलिगाइ समीवं समागया । तया अस्स कम्मरेहस्स पुण्णणुभावाओ संपत्तकरुणाभावा ते चिंतेइरे-बालहच्चा महापावकारणं सिया, अओ एसा न कायव्वा इअ वियारिऊण अस्स ठाणे एगं मडगं सूलीए आरोविऊणं एत्थ कया वि पुणो नागंतव्वं' ति कहित्ता तं कम्मरेहं मुंचित्था । सो वि कम्मरेहो रण्णो अहि पायं मुणंतो तओ सिग्धं निग्गच्छित्था । इओ य सिरिपुरनयरम्मि नामेण सिरिदत्तो सेट्ठि वसइ, तस्स सेट्ठिस्स सिरिमई नाम कण्णा आसि ! एगया तस्स कुलदेवी मज्झरत्तीए आगंतूणं सुमिणम्मि सेट्ठिणो कहेइ-सेट्ठि ! इमस्स नयरस्स बाहिरं पञ्चूसकाले Page #43 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 C 6ओप लोच् उत्तरदिसाए अंबतरुणो हिट्ठम्मि सुत्तस्स बालगस्स पासम्मि तुम्हेच्चया किआहा गावी चिट्ठिस्सइ, अस्स य बालगस्स तुं अप्पणो कण्णं दाहिसि त्ति । इओ य सो कम्मरेहो गामाओ गामं भमंतो तम्मि चेव दिणे, तीए चेव नयरीए समीवम्मि आगंतूण अंबतरुणो हिट्ठिम्मि पहपरिस्संतो सुविओ होत्था । पभायकालम्मि सो सिरिदत्तो सेट्ठी कुलदेवीदिण्णसुमिणाणुसारेण नयराओ बाहिरं आगओ समाणो तं कम्मरेहं तारिसं दठूणं निअघरं आणेऊण तस्स निअकण्णं देइ, करग्गहणसमए य अपुत्तत्तणेण सव्वं लच्छि पि पदेइ । तम्मि नयरम्मि सो कम्मरेहो गुत्तनियनामो रयणचंद त्ति नामेण पसिद्धिं संपत्तो । जोव्वणपत्तो सो रयणचंदो कयविक्कयकरणटुं ससुरस्स आणं घेत्तूणं पवहणमग्गेण अणेगदिवेसुं वावारं कुणंतो उवज्जियबहुधणो नियनयराभिमुहं आगच्छंतो भग्गपवहणो समुद्दमज्झम्मि पडिओ, तैआ दीहाउसत्तणेण एगेण महामच्छेण गसिओ । सो महामच्छो तस्स भारं वहिउं अचयंतो कमेण समुद्दतडम्मि समागओ, तैया सो Page #44 -------------------------------------------------------------------------- ________________ कहा कम्मपरिणामो नत्रहा होइ इह भाविणीकम्मरेहाणं-59 एगेण घींवरेण गहिओ । फालियौयरमज्झाओ तं निग्गयं दळूणं सो मच्छवहगो तं घेत्तूणं पुण्णजोगेण भिगुपुरनरिंदस्स उवहारे पयच्छेइ । सो भूवई अपुत्तत्तणेण तं पुत्तत्तणेण ठवेइ, कमेण य कुंडणपुरनरिंदस्स तणयं परिणावेइ । इओ य रिउमद्दणनिवो पत्तजोव्वणाए भाविणीतणयाए निमित्तं सयंवरमंडवं रयावेइ, तत्थ अणेगनरिंदरायकुमार-मंति-मंतितणय-सेट्ठि-सेट्ठिपुत्त-सत्यवाहप्पमुहे आमंतिऊण आहवित्था, तैया भिउपुरनरिंदस्स रायपुत्तो रयणचंदो वि चौरंगसेणासहिओ तत्थ आगंतूण सयंवरमंडवं सोहावेसी । रायपुत्ती भाविणी सयलरायमंडलं ऐक्कमिऊणं रोहिणी चंदं पिव रयणचंदं वरेइ । रिवुमद्दणनरिंदो ताणं विवाहलग्गं काऊणं करमोयणवेलाए गयतुरंगाइबहुदव्वं देइ, गमणटुं च अणुण्णं यच्छइ । सो रयणचंदो कुमारो भाविणी घेत्तूणं नियनयरं स्मागो। एवं सो रयणचंदकुमारो पुव्वकयसुकयवसेणं संपत्तभिगुपुररज्जो ताहिं तीहिं भज्जाहिं सद्धिं पंचिंदियविसयसुहं भुंजमाणो सुहेण कालं गमेइ । . ANI Page #45 -------------------------------------------------------------------------- ________________ 16 पाइअविन्नाणकहा-2 _एगया सो रयणचंदराओ सुवण्णथालगम्मि अईव साउअ सुहासरिसं भोयणं भुंजेइ, तया पवणपबलत्तणेण भोयणभायणे पडंतरयरक्खणटुं समीवट्ठिआ भाविणी वत्थंचलेण भायणं ढंकेइ, तं तारिसं कज्जवावडं पासिऊण सो रयणचंदनरिंदो चिंतिउं पौत्तो-अहो !! एगया एसा इत्थी मं सूलीए आरोवणटुं आदिसित्था, अज्ज एसा मं पाणप्पियं मण्णिऊण मज्झ सरीरम्मि भोयणे य पडंतिं धूलिं पि नेहाउरा निवारिउं इच्छेइ, अहो ! इमा केरिसिं अवत्थं पत्त त्ति विम्हएण तेण हसिअं । सा भाविणी विम्हियं हसिरं च पियं दळूणं वियारेइ-एयारिसं विम्हयहसणं मारिसीणं इत्थीणं सोहेइ, किंतु विणा कारणं हसणं पुरिसाणं न घडेइ, 'एत्थ किंचि हेउं सिया' इअ विआरिऊणं सनिब्बंघं नियपिययमं हसणकारणं पुच्छेसी । पियाए अञ्चंतदुरग्गहवसेण सो नरिंदो कहेइ-सुंदरंगि ! पिये ! तुं मं अहिजाणेसि । सा वएइ-मज्झा तुं पाणप्पिओ सि, अहं तुम्ह पाणप्पिआ अम्हि । राया कहेइ- मिगलोअणे! पिययमे ! तुमए जो संबंधो कहिओ, सो उ जयम्मि पसिद्धो च्चिय परंतु अम्हाणं अण्णो वि संबंधो अत्थि, जं च तुं न याणेसि, अहं तं साहेमि-हे हरिणनयणे ! सो अहं कम्मरेहो धणदत्तसेट्ठिणो पुत्तो अम्हि, तुं उवज्झायसमीवम्मि मए सद्धिं कलाओ अब्भसंती भाविणी रायकण्णा सि त्ति तेण पुव्वसव्वरहस्सं कहियं । / _तं च सोच्चा सा भाविणी अञ्चंतलज्जानमिराणणा संजाया । तीए लज्जावणयण निवो कहेइ हे पिए ! भाविभावे अण्णहा काउं कोवि न चएज्जा, पुव्वनिबद्धसुहासुहकम्मजणियसंजोगविओगा जीवाणं हुंति, को तं विवरीअं काउं पक्कलों ?, अलाहि सोगेणं लज्जाए वा । एवं पियवयणं सुणिऊण लज्जं चिच्चा नियपियुणो सव्वं समायारं जाणाविऊणं कम्मगैगहणचिंतणपरा सा नियप्पियभत्तितल्लिच्छा पिएण सद्धि माणुसभवोइअविसयसुहाई भुंजमाणा सुहेण कालं ऐक्कमेइ । अण्णया कम्मरेहनरिंदो उज्जाणवालगमुहाओ गुरुसमागमणं नच्चा पभायकालम्मि निअभज्जापरिवारसहिओ सव्विड्डिए उज्जाणम्मि गंतूणं गुरुं वंदिऊण जत्थ य विसयविरागो, कसायचाओ गुणेसु अणुरागो । किरिआसु अप्पमाओ, सो धम्मो सिवसुहो लोए । / 2 / / इञ्चाइं गुरुवयणपंकयाओ निग्गयं देसणामयरसं सोच्चा संपत्तवेरग्गो चिंतेइ- इमम्मि भवम्मि कम्मस्स सुहासुहफलं पञ्चक्खं दिळं अणुभवियं च । तओ कम्मजयटुं उज्जमं कुणेमि त्ति चिंतिऊण पुत्तस्स रज्जं दाऊण गुरुपासम्मि भाविणीपमुहभज्जासहिओ संजमं गिण्हित्था । सो रायरिसी उग्गतवसा किलिट्ठकम्माइं खविऊण सग्गं गओ, कमेण य सो सिद्धिं पाविही । उवएसो भाविणी-कम्मरेहाणं, कम्मफलपयंसिणिं । कहं सोया पयट्टेजा, जयाय कम्मणो सइ । / 3 / / कम्मपरिणामम्मि भाविणी-कम्मरेहाणं एगूणसट्ठिमी कहा समत्ता । / 59 / / -उवएसपासाआओ 1. समर्थः । / Page #46 -------------------------------------------------------------------------- ________________ 60 सट्ठिअमी सोहणकज्जम्मि भायरतिगस्स कहा - - - - - - - - - - - सव्वसोहणकजेसुं, जीवाणं रक्खणं परं । बंधुतिगस्स दिटुंतो, णायव्वो एत्थ बोहगो । / 1 / / एगिम्मि नयरम्मि सिरिमंतो सेट्ठि परिवसइ, तस्स तिण्णि पुत्ता संति । एगया वुड्डत्तणम्मि तेण नियदव्वस्स भागतिगं काऊणं पुत्ताणं दिण्णं, तस्स पासम्मि एगं महामुल्लं रयणं अत्थि, तस्स अप्पणे 'पुत्ताणं को धम्मिओ' त्ति जाणणटुं कहियं-जो सोहणं कज्जं कुणेज्जा, तस्स एयं रयणं दाहिस्सं । एवं सोच्चा जेट्ठो पुत्तो अडसद्धिं तित्थजत्ताओ किच्चा तत्थ नियधणं वइऊण घरम्मि समागओ, पिउस्स, वुत्तं मए एयं सोहणं कज्जं कयं । बीओ मज्झिमो पुत्तो गेहम्मि ठाऊणं दीणदुहिय-माहणाणं भोयणं दाउं पौत्तो, तेण वि कहियं 'मए एवं सोहणं कज्जं कयं' ति । भाग 2-2 Page #47 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 कणिट्ठपुत्तो 'सोहणं कजं किं' ति गवेसंतो एगया नयराओ बाहिरं गओ, तैआ तत्थ सरोवरम्मि पडियं बुडतं जणं पासित्ता सिग्घयरं तत्थ गओ, जलम्मि पडिऊण तस्स उद्धरणटुं पयासं कुणेइ, 'अयं को अत्थि' त्ति वियारिऊणं तं पुरिसं सम्मं पासेइ, तेण णायं-इमो मम सत्तू वट्टै, एवं णच्चा वि बुडतं तं रक्खेउं विचिंतेइ, कटेण तं जलाओ बाहिरं निक्कासेइ आसासेइ अ । सो वि सत्तू जीवियदाणाओ तस्स मित्तत्तणं संपत्तो । गेहम्मि आगंतूण पिउस्स पुरओ वुत्तं-अज्ज मए एयारिसं सोहणं कजं समायरिअं, जं सत्तू वि मज्जंतो जलाओ उद्धरिओ । पिउणा वि तं सोच्चा सो बहुं अणुमोइओ । महामुल्लरयणं तस्स दाऊणं कहिअं-अवराहिजीवेसुं वि जो करुणाभावो, मच्चुमुहपडिआणं जीवाणं रक्खणं परत्थकरणं च तं चिअ सोहणं कजं सिया । कणिट्ठपुत्तेण वि रयणविक्कएण जं दव्वं पत्तं, तस्स भागत्तयं काऊणं दुण्हं भाऊणं एगेगो भागो दिण्णो । पिआ वि तस्स तारिसपौत्तिं दतॄणं अईव संतुट्ठो । उवएसो कणिट्ठभाउवुत्तंतं, सोचा पाणिसुहप्पप्पयं । अवराहिजणेसुं पि, करुणं कुज सव्वया । / 2 / / सोहणकजम्मि भायरतिगस्स सट्ठिअमी कहा समत्ता । / 6 / / -गुजरभासाकहाए F एगसटीमी 'अत्थो अणत्थकारगो' इह धणदत्तस्स कहा - - - - - - - - - - - - - धणलोहंधिया जीवा, न पेक्खंते हियाहियं । पिआपुत्ताण दिद्रुतो, अच्छेरजणगो इह । / 1 / / ____ आसि नागपुरनयरम्मि धणदत्तो नाम सेट्ठी, तस्स धणवई नाम भजा, धणदेवो य पुत्तो । पुव्वपावकम्मुदएण ते निद्धणा जाया । तओ ते पिआपुत्ता वावार8 देसंतरम्मि गमणाय नियनयराओ निग्गया । गामाओ गामं भमंता अण्णया कणयपुरनयरं गंतुं इच्छमाणा रण्णम्मि संपत्ता, अरण्णम्मि रत्ती संजाया । तओ एगस्स वडतरुणो हिट्ठम्मि संठिआ । मज्झरत्तीए पुत्तो लहुसंकानिवारणटुं उट्ठाय जत्थ पसवणटुं उवविट्ठो, तत्थ सेयाक्कतरुं पासिऊणं तेण विआरियं-विउसा कहिति-'सेयाक्करुक्खस्स हिट्ठम्मि अवस्सं निही होज्जा' तओ अणेण तस्स तरुस्स मूलं खणियं, तहिं निही दिट्ठो, तस्स मज्झम्मि दीणारा, तह य पहादिप्पंतो रयणमइओ एगो दिव्वहारो 1. श्वेतार्कतरुम् । / Page #48 -------------------------------------------------------------------------- ________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-61 19 दिट्ठो । तिव्वधणलालसाविमूढेण तेण चिंतिअं जै पिउणो कहिस्सं तो सव्वं एयं एसो गिहिस्सइ, अओ जह कोवि न पेक्खिस्सइ तह एयं गिहिस्सं एवं वियारित्ता निहिणो उवरिं धूलिं खिवित्ता तेण तं ठाणं सुववत्थियं कयं । ____ इह तस्स पिआ जत्थ सुत्तो आसी, सो सहसा जग्गिओ समाणो पासम्मि पुत्तं अपासित्ता 'पुत्तो कत्थ गओ' त्ति विचिंतेइ, तओ चउसुं दिसासुं तेण दिट्ठिपाओ कओ, दूराओ आगच्छमाणो पुत्तो दिट्ठो, तया चेव कवडनिदं काऊण सुत्तं । पुत्तो वि आगंतूणं पिउणो पासम्मि सुविओ, खणंतरेण सो निदं पाविओ । तओ पिआ पत्तनिदं पुत्तं दळूणं उठ्ठिओ समाणो जाओ दिसाओ पुत्तो समागच्छंतो दिट्ठो आसि, तं दिसं पइ वच्चेइ, अग्गे गच्छंतो सो तं सेयाक्कतरुं पासिऊण तं ठाणं सम्मं निरिक्खेइ, तया अभिणवधूलिच्छण्णपएसं पासिऊण तेण विआरिअं एईए भूमीए अब्भंतरम्मि किंपि होही, तओ तं उक्खणिऊणं सो निही दिट्ठो, तैया किंपि विआरित्ता तं निहिं निक्कासित्ता अण्णहिं ठाणम्मि संठविअं । तओ आगंतूण पुत्तस्स समीवम्मि so sutto । Page #49 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-2 ____ पञ्चसकाले जागरमाणो पत्तो निहिप्पएसं समागओ, निहिविरहिअंतं पएसं दटठणं तेण चिंतिअं-पिउणा एसो निही गहिओ होज्जा, तओ पिउस्स पासम्मि समागंतूण पुटुं-'सो निही कत्थ ठविओ अत्थि ?' तेण कहियं हं न याणामि । एवं सोच्चा तेण पुणो वि भयं दंसिऊण पुढे, तहवि तेण तहेव वुत्तं, पुणो वि दंडप्पहारं दाऊणं तेणं पुढे, तह वि सो किंपि न वएइ । तैया अणाइकालनिविडपरिग्गहसण्ण-मुच्छिएण तिव्वधणलोहंघेण तेण गाढयरं दंडेण मत्थयम्मि पहरिओ समाणो जणगो उक्कडरोसकंतो गाढवेराणुबंधो मरणं लहिऊणं तत्थञ्चिय निहिप्पएसे भुजंगमो संजाओ । सो धणदेवो तं निहिं अलहमाणो घरम्मि गओ । माऊए पुटुं-तुम्ह पिआ कत्थ गओ? तेण वुत्तं वावारटुं दूरदेसं गओ, अहं पच्छा समागओ । एवं स कैदिणाइं जाव घरम्मि ठिओ, पुणो एगया निहिदसणटुं तत्थ पएसे गओ, तेण तत्थ पियरजीवो सो भुजंगमो दिह्रो पुणरवि निहिमूढेण तेण सो वि सप्पो विहणिओ समाणो मरिऊण तम्मि एव ठाणम्मि नौलो जाओ, सो धणदेवो तत्थ निहिणो अदंसणेण पुणो पच्छा निवट्टिओ । कालंतरेण पुणो वि तत्थ गओ, तया सो नौलो पुव्वभवब्भासाओ तम्मि निहिम्मि आसत्तो तत्थञ्चिय ठिओ समाणो एगया निहिणो अवरिं ठिअं तं दिव्वहारं मुहेण घेत्तूण बाहिरं निग्गओ । धणदेवेण सो दिट्ठो । पुणो वि लट्ठीए तं हणिऊण तं निहिप्पएसं खणिउणं सो निहिं गहित्था । ___ अह सो हच्चातिगकारगो विम्हरिअकिञ्चाकिञ्चो निहिविमूढो तं घेत्तूणं भममाणो कमेण कणयपुरनयरस्स उज्जाणम्मि समागओ, तत्थ भविअजणाणं उवएसदाणपरं नाणत्तयसमण्णियं मुणिचंदसूरिवरं पासेइ, पासित्ता तस्स सूरिणो पहावेण उवसंतवेराणुभावो जाओ, तओ सो धणदेवो तस्स मुणिंदस्स पायपंकयाई पणमेइ । सो सूरिवरो धम्मलाहं दाऊण ओहिनाणेण तस्स सरूवं पासिऊण पडिबोहणलु उवएसं पयच्छइ, जहा अत्थं अणत्थं भावसु निगं, नत्थि तओ सुहलेसो सञ्छं । पुत्ताओ वि धणीणं भीई, सव्वत्थेसा विहिआ रीई । / 2 / / एवं उवदिसित्ता हे भद्द ! धणलोहंधलेण तुमए हञ्चातिगकरणेण महापावं समज्जिअं । एवं सोच्चा संजायबहुअपच्छायावो वेरग्गमणो अप्पणो पावकम्मविणासणटुं पुच्छीअ-कहं हं एयाओ पावकम्माओ मुक्को होइस्सं ? / तया मुणिंदो सव्वपावपंकडहणसमत्थं सव्वविरैधम्मं उवदिसेइ । तओ जायसव्वविरैपरिणामो सो हारं विणा सव्वधणं सत्तखेत्तेसुं वविऊण हारं च तन्नयराहिवैकणयचंदनरिंदस्स समप्पेइ, तओ जिणिंदपडिमाओ अञ्चिऊण दीणदुहिआणाहपमुहाणं च दाणं दाऊणं तस्स मुणिंदस्स पासम्मि पव्वइओ । सो कणयचंदनिवो तं हारं नियकणयवईए महिसीए समप्पेइ । सो धणदेवो मुणी गहणासेवणसिक्खं अब्भसंतो तिव्वतवस्साए किलिट्ठकम्मक्खयं समायरंतो आयरिएण सह गामाणुगामं विहरंतो कमेण गीयट्ठो संजाओ । एगया गुरुणो अणुण्णं घेत्तूणं तस्स च्चेव नयरस्स उज्जाणम्मि समागंतूण सो एगागी पडिमं पडिवण्णो काउस्सग्गेण संठिओ आसि । 1. उपरि । / Page #50 -------------------------------------------------------------------------- ________________ अत्थो अणत्थकारगो इह धणदत्तस्स कहा-61 इओ य तस्स पिउणो जीवो नौलभवम्मि मरिउण 'सवलिगत्तणेण समुप्पण्णो । एगया आहारटुं इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्ठो । पुव्वभवब्भासवसेण मुणिस्स उवरिं जायरोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया, तैया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ । सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंट्ठम्मि मुंचित्था । कम्मस्स सुहासुहफलं जाणंतो सो मुणी समभावेण संठिओ । इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ, रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे, नरिंदस्स वि कहेइरे । रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ, ताणं केवि सुहडा उज्जाणमज्झम्मि आगया, तया मुणिस्स कंठम्मि हारं दतॄणं मुणिं पुच्छंति, अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे । समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण 1. 'समडी' इति भाषायाम् । / Page #51 -------------------------------------------------------------------------- ________________ 22 पाइअविनाणकहा-2 सव्वं तं सहंतो अज्झप्पविसोहीए ओहिनाणं संपत्तो । तैया उज्जाणवासिणी काई देवी तग्गुणरंजिआ सव्वे सुहडे थंभित्था । एयं समायारं जाणिऊण नरिंदो सिग्धं तत्थ उज्जाणे समागओ, अस्स महप्पणो एसो पहावो त्ति णञ्चा मुणिवरपायंबुयाइं पणमित्ता नियावराहे खमावेइ । तैया सो मुणिंदो आह-तुम्हाणं एसो न दोसो, किंतु मम पुव्वबद्धकम्मस्स एयं फलं । एवं सोञ्चा नरिंदो पुच्छेइ-हे मुणिंद ! तुम्हाणं कंठम्मि एसो हारो कहं समागओ ?, तया सो मुणी तरुवरसाहासंठिअं तं सवलियं दंसिऊण सव्वं वुत्तंतं कहेइ-एसा सवलिगा पुव्वचउत्थभवम्मि मज्झ पिआ होत्था, धणविमूढेण मए हओ पिआ भुजंगमो जाओ, सो वि दव्वमूढो निहिट्ठाणट्ठिओ एगया निहिदंसणटुं तत्थ गएण मए हणिओ, सोय तत्थञ्चिय पएसम्मि नौलत्तणेण समुप्पण्णो, तत्थ वि पुणो मए हओ, एसो नौलो मरिऊण एत्थ सवलिगा संजाया । / . एगया एसा भममाणी पडिमासंठिअं इह मं पासिऊण जायतिव्वरोसा हंतुं वियारंती तव महिसीए हारं घेत्तूणं मज्झ कंठम्मि मुइत्था, हारं गवेसमाणेहिं तुम्ह सुहडेहिं मम कंठम्मि तं दठूणं उवसग्गिओ हं समभावेणं सव्वं सहंतो ओहिनाणं संपत्तो । तओ तुम्ह उज्जाणवासिणी मम गुणाणुरागिणी देवी एए सुहडे थंभित्था । एवं वुत्तंतं सोच्चा कणयचंदनरिंदो तं मुणिवरं पुणो पुणो खमावेइ । उज्जाणदेवीए ते सुहडा विमुक्का समाणा मुणिपाए पणमेइरे । सा सवलिगा मुणिंदमुहाओ निअं वुत्तंतं सोच्चा जाईसरणेण य पुव्वभवं नच्चा जायपच्छायावा नियावराहखमावणटुं मुणिणो समीवम्मि समागंतूण नयणगलियंसू तं मुणिं पणमिअ नियावराह खमावेइ । सो धणदेवो मुणी धम्मुवएसदाणेण तं पडिबोहेइ । पडिबुद्धा सा नियदुक्कडं गरिहंती चत्तभत्तपाणा य अणसणेण कालधम्मं पाविऊण देवलोगं उवगया । उज्जाणवासिणी देवी वि सम्मैंसणं संपत्ता । कणयचंदराया वि ससम्मत्तं देसविरइव्वयं अंगीकुणेइ । ते सुहडा वि पडिबुद्धा । तओ सो धणदेवो मुणी तत्तो विहरिऊण अणेगभव्वजीवे पडिबोहेऊण नियाउपजते अणसणेण देहं चईत्ता सग्गं गओ कमेण सिद्धिसुहं पाविही । उवएसो अत्थं अणेगदुक्खोह-हेउं नया धरिजहि । सया 'सव्वहिं संतोसं, भवसायरतारणं । / 3 / / 'अत्थो अणत्थकारगो' इह धणदत्तस्स एगसटीमी कहा समत्ता । / 61 / / -गुज्जरभासाकहाए Page #52 -------------------------------------------------------------------------- ________________ 62 बासट्ठीमी दोहग्गदोसम्मि माहणकुडुंबस्स कहा ----------- दोहग्गदूसिआ जे ते, इट्ठलाहं लहेज न । मायपियरपुत्ताण, रम्ममिह नियंसणं । / 1 / / एगम्मि नयरम्मि सिवदासो नाम बंमणो होत्था, तस्स भज्जा सिवदासी, पुत्तो य सिवदत्तो नाम आसि । ते तिण्णि वि दालिद्ददुक्खपीलिआ भिक्खणटुं नयरे भममाणा वि दोहग्गदोसेणं किमवि न लहेइरे, परिहाणवत्थं तु दूरे, उयरपूरणं पि न जायए , कटेण दिणाइं गमिति । निब्भग्गदोसेण लोगा वि ताणं संमुहं न पासेइरे, अणुकंपाभावं पि न कुणंति, घरंगणम्मि समागयाणं ताणं साणुव्व निक्कासेइरे, पए पए अक्कोसवयणेहिं अवमाणं कुणेइरे । एवं ते सव्वत्थ अवमाणं लहमाणा तत्थ य जीविउं अचयमाणा नयराओ गंतुं इच्छंति । एगया सो सिवदासो भज्जाइ पुत्तेण य सहिओ नियनयराओ निग्गओ । कमेण भमंतो सो रण्णम्मि आगओ, तत्थ अंब-लिंब-ताल-तमालाइ-विविहतरुगणमंडियं समीववट्टिनईए उवसोहिअं उज्जाणं पासेइ, तस्स मज्झम्मि एगं सिवालयं पासिऊण एवं वियारेइ-रमणिज्ज इमं ठाणं, तरुगणा वि बहुफलभरभरिआ अईव सुंदरा संति । इह सप्पहावो सिवदेवो दीसइ, तओ दालिद्दावत्थाए इह वसणं जुत्तं अण्णं च एयस्स सिवदेवस्स आराहणेण कयावि दालिद्ददुहं पि नासिही । तओ ते तिण्णिवि तत्थ वसिऊण सिवस्स पुरओ तवं काउं विलग्गा । एगया तत्थ एगो अंधो वणिओ इओ तओ लट्ठिए आहारेण चक्कमंतो तत्थ समागओ, ताणं पुरओ नियदुक्खं कहिऊण सो वि तत्थ सिवमंदिरे सिवदेवं आराहिउ~ पसत्तो । एवं चऊसु वि तवं कुणंतेसु कैदिणाणंतरं ताणं चउण्हं उवरिं सिवदेवो पसण्णो संजाओ, इट्ठवरं च मग्गिउं कहेइ । तैया तिण्णि चिंतेइरे 'किं मग्गियव्वं' ? किं रज्जं मग्गेमि? अप्पाउसाणं रज्जेणं किं ? जै धणं तया तंपि को हरेज्जा, तओ तेण किं ? जै दीहाउसं मग्गिज्जइ, तैआ निद्धणावत्थाए तेण किं ? एवं चिंतिऊण ते वयंति हियाहियं विआरिऊण समए मग्गिस्सामु त्ति, अहुणा वरो तुम्हाणं पासे चिट्ठौ । एवं नियदोहग्गदोसोदएण ते तिण्णि वि सिवदेवे पसण्णे वि किंपि न मग्गेइरे । सो अंधो वणिओ वियारेइ-'पसण्णे देवे को पमायं कुणेज्जा' एवं चिंतिऊण निम्मलबुद्धी सो इक्कवक्केण एवं मग्गेइ-'सुवण्णकलसीए तक्कं कुणंतिं पासायस्स बीयमालगे वासिणिं नियमज्झमपुत्तवहुं नयणेहिं पासेमि' त्ति । तस्स बुद्धीए पसण्णो होऊण सिवदेवो तहेव सिया' इअ वएऊण अदंसणी हुओ । अणेण वणिएण एयाओ वयणाओ तिण्णि पुत्ता, तिण्णि पुत्तवहुओ, अप्पणो भज्जा, सुवण्णकलसीए सामिद्धी, तिमालगो पासाओ, गोधणं, पुत्तवहुदंसणेण नियनयणा वि मग्गिआ । माहणाईहिं दोहग्गदोसेण तीसु वरेसु वि एक्को वि वरो न पाविओ । सो वणिओ लद्धवरो निम्मलनेत्ताइं लभ्रूणं नियनयरम्मि य समागंतूण वावारं काउं विलग्गो, तत्थ किंचि लद्धघणो अण्णदीवगमणटुं कयाणगाइं पवहणेसु भरिऊणं समुद्दम्मि निग्गओ, अणेगदीवेसुं कयविक्कयं कुणंतो एगया उदहिमज्झत्थिअ सुण्णदोवम्मि समागओ । / 1. श्वानवत् । / 2. भ्रमन्तः । / Page #53 -------------------------------------------------------------------------- ________________ 24 पाइअविनाणकहा-2 ___ तत्थ एगाए पीढिगाए उवरिं पासाणनिम्मियं जंतमइअं आसारूढं जणं पासेइ, सो दाहिणभुयाचालणेण तहिं आगच्छमाणे जणे निवारेइ, तेण एयम्मि दीवम्मि मरणभएण के वि न आगच्छेइरे । सो वणिअओ सिवदेववरेण निब्भओ संतो तत्थ आगंतूणं आसारोहं पासेइ, तस्स हिट्ठम्मि लिहिअ-अक्खरपंतीओ वाएइ, तत्थ एवं लिहिअं-जो सीसं छिंदेज्जा सो धणं पावेज्जा । सो एवं वाइऊण एवं निञ्चयं कुणेइ-एसो आसारोहो हत्थचालणेण आगच्छंते जणे निवारेइ, जो मत्थयं छिंदेज्जा सो दव्वं लहेज्जा, अणेण नज्जइ 'एसो जंतमइओं आसारोहो अत्थि, अओ अंतो विवरं होही, जओ जंतपयोगेण हत्थं चालेइ । सीसच्छेदणक्खरेण वियाणिज्जइ, अस्स च्चिअ आसारोहस्स सीसं छेयणीअं, अण्णहा इह आगओ जणो नियसीसच्छेदणेण कहं धणं पावेज्जा ? एवं मणंसि निणणयं किच्चा सो असिणा आसारोहस्स सीसं छिंदेइ, तओ सो पासाणमइओ आसो अवसरिओ, तत्थ य विवरं दळूणं अब्भंतरम्मि सो पविट्ठो । SEEIN 1. शीर्षम् । / Page #54 -------------------------------------------------------------------------- ________________ दोहग्गदोसम्मि माहणकुडुंबस्स कहा-62 तेण तहिं कोडिसंखं धणं दिटुं, वियारिअं च सिवदेवप्पहावेण मए एयं lddhN। सव्वं तं धणं पवहणम्मि आरोविऊण 'अलं वावरेण' त्ति चिंतिऊण नियनयरे समागओ । एवं सो वणिओ सिवदेववरेण महासमिद्धिमंतो नयरजणमाणणीओ य संजाओ, कास वि धणिअस्स कण्णा वि तेण परिणीआ, कमेण तिण्णि पुत्ता जाया, तस्स गेहम्मि पुत्तवहूओ वि समागया, तओ वसणटुं मालगत्तयभूसियो पासाओ निम्मविओ, बहुआई गोधणाई पि संचिणिआई, एवं सो सिवदेवदिण्णवरप्पहावेण तिमालगस्स पासायस्स बीअमालगमज्झभागे सुवण्णकलसीए तक्कं कुणंतिं मज्झमपुत्तवहुं पासेइ, पासिऊण नियमैविहवेण पत्थिअसिवदेस्स किवाए य सव्वं लद्धं ति नियमई पसंसेइ । एवं सो वणिओ सिवदेवकिवाए सुही जाओ । एगया सो विआरेइ-'मए एगवरेण सव्वं एरिसं लद्धं, तया तेण माहणेण तोहिं वरेहिं कियंतं लद्धं होही ? ताणं सरूवदंसणटुं बहवो सिरिमंता माहणा आहविआ, सव्वे अ ते भोयणवत्थाईहिं सक्कारिआ सम्माणिआ य । तह वि ते न दिट्ठा, तओ अण्णनयरम्मि माहणमित्तस्स गवेसणहू~ नियपुरिसा वि पेसिआ, तह वि तस्स सुद्धी न लद्धा । ___io अ सो माहणो तस्स य भज्जा पुत्तो अ सिवदेववरं लभ्रूण 'किं मग्गियव्वं' ति वियारंता दोहग्गदोसेण किंपि इटुं अपासमाणा तओ निग्गच्छिऊण भिक्खावित्तीए आजीविगं कुणंता गामाओ गामं अडमाणा छमासपज्जंते एगम्मि नयरे समागया । तत्थ एगस्स वडरुक्खस्स हि दुम्मि निवासो विहिओ । माहणो तस्स य पुत्तो भिक्खणत्थं नयरम्मि निग्गया । तैआ गामम्मि महूसवपसंगो होत्था, तेण सव्वाओ इत्थीओ विहूसिअसब्वंगीओ गीयगाणं कुणंतीअ महूसवसुहं अणुहवंतीओ विहरंति । सा माहणी तारिसीओ तीओ दट्ठणं तीए वि वत्थाभूसणभूसिअसुंदररूवजोव्वणजुत्तसुंदरी भवणिच्छा जाया, मणदुब्बलत्तणेण विम्हरिअ पैनेहाए तीए सिवदेवो पत्थिओ-हे सिव ! तुमए पुव्वं वरेण दिण्णेण अहुणा वसणालंकारभूसियंगी सोलसवारिसिई सुंदरी हं होज्जा । तक्खणं तेण देवेण मग्गियाणुसारेण सव्वजुवईवृंदाओ वि सुंदरंगी सुंदरी कया । तया तस्स नयरस्स नरिंदो संतेउरो नयरीसोहादसण निग्गओ होत्था, सो तत्थ आगओ समाणो तं सुंदरिं पासिऊणं तीए रूवम्मि अञ्चंतासत्तो जाओ, सा वि तं पेक्खित्ता नियरूवजोग्गो एसो इअ विआरिऊण तम्मि नेहवई जाया, तीए विआरिअं च एयस्स नरिंदस्स महिसी भवामि तैआ सोहणं होज्जा । ताणं ट्ठिई परुप्परं मिलिआ । मयणपरवसीभूओ निवो तं कहेइ-'जै तुमं मं अभिलसेसि तया मए सद्धिं आगच्छसु' / सा वि नरिंदरूवविमूढा तेण सह चलेइ । राया तं अंतेउरम्मि नेऊण महिसीपए ठवेइ । इओ माहणो तस्स य पुत्तो वडतरुसमीवम्मि समागया समाणा माहणिं अपासिऊण समीवत्थिए जणे पुच्छेइरे । ते कहिंति-इह वडतरुहिट्ठट्ठिआ नारी जा भिक्खुगीसरिसी होत्था, सा अकम्हा दिव्वरूवा संजाया । सा एत्थ आगएण नरिंदेण सद्धिं गया । तेण माहणेण चिंतिअं-नूणं सिवदेवदिण्णवरपहावेण सा एरिसी जाया, तओ कुद्धो माहणो सिणाणं काऊणं सिवदेवं पत्थेइ-सिवदेव ! मम भट्ठसीला भज्जा जाया तओ सा अहुणा तुमए दिण्णेण वरेण छाली होज्जा ति । माहणपत्थणाणंतरं अंतेउरे संठिआ सा माहणी बक्करी भूआ । नरिंदो 1. षोडशवार्षिकी । / 2. छागी अजा । / Page #55 -------------------------------------------------------------------------- ________________ 26 पाइअविनाणकहा-2 बक्करीरूवं तं दट्ठणं भयतसिओ निअसुहडे वएइ-किल एसा डागिणी अत्थि, मज्झ पाणविणासणटुं आगया सिया, तओ नूणं एवं तीए थाणम्मि पेसेज्जा, एसा सागिणी पिसाइणी वा का वि इमा होज्जा, एणं मा तासेह । तओ रायसुहडा तं घेत्तूणं वडतरुणो हिट्ठम्मि मोत्तूणं पञ्चागया । ___so माहणो तस्स य पुत्तो तं बक्करी पञ्चभिजाणेइरे, सा वि ओसण्णहियया' संजायपच्छायावा पियं पुत्तं च पासेइ । माहणेण चिंतिअं-एसा सिवदेवाओ वरं मग्गिऊणं सुंदरी होऊण नरिंदगेहम्मि गया, तओ बक्करीरूवेण सइ अत्थु, एसा एयस्स दंडस्स अरिहा चिअत्ति निण्णेऊण तं घेत्तूणं सपुत्तो माहणो नयराओ निग्गओ । सा उ तिरिअभावेण दुहिया माणुसभावं इच्छंती दीणयाभरियदिट्ठीए पियं पुत्तं च पेक्खंती अप्पाणं धिक्कारिती अग्गओ चलेइ । सो माहणो मग्गपरिस्समेण संपत्तगिलाणभावं मंद मंदं च चलंतिं च तं दंडेण तालिंतो कटेण चलावेइ । एगया अरण्णम्मि हिंसगपाणिगणेहिं पराभविज्जमाणिं तं पासिऊण 'कहं एयं रक्खिस्सं' ति चिंतितो किंचिसंजायकरुणो सो माहणो नियपुत्तं वएइ-हे पुत्त ! इमा बक्करी तुव जणणी अत्थि, एईए महंतो अवराहो. कओ तह वि एसा अणुकंपाडिरहा, तओ तुमं सिवदेवदिण्णवरं मग्गिऊण पुणो माणुसीभावं संपाडेसु' / विणीअपुत्तो जणणीभत्तीभरनमिरो सो सिग्धं सिणाणं किच्चा सिवदेवं मणसि काऊणं पत्थेइ-सिवदेव ! मम माया जारिसी पुव्वं आसि तारिसी होज्जा । तओ सिवदेवेण पुव्वं पिव सा माणुसीभावं पाविआ । लद्धनियरूवा सा माहणी नियपिययमस्स पुरओ नियावराहं खमावेइ । एवं सिवदेवदिण्णवरदाणत्तयं पि निष्फलं गमाविऊण ते माहणाइणो तिण्णि वि नियदोहग्गं निंदेइरे । पहम्मि गच्छंतो माहणो चिंतेइ-मम मित्तस्स वणिअस्स सिवदेववरदाणेण केरिसी ठिई होही, जै सो सुहियो भविस्सइ तया सो अवस्सं मम सहेजं कुणेज्जा एवं चिंतिऊण मित्तस्स गामं अभिगच्छेइ । कमेण सो मित्तस्स गामम्मि समागओ, मित्तस्स सव्वं सामिद्धिं पासिऊण वियारेइ-एएण मित्तेप एगेण वरेण नयणेहिं सद्धिं सव्वं एरिसं एस्सरिअं लद्धं ति मणंसि तं पसंसेइ, लद्धवरदाणतिगो य सो दोहग्गवंतं नियाप्पाणं निंदेइ । सो वाणिअओ मित्तस्स उवगारं सुमरंतो तं माहणिं च माहणपुत्तं च वसणाहारधणेहिं सक्कारेइ सम्माणेइ य । वएइ य-मए सिवदेवपूरओ जारिसं मग्गिअंतारिसं पावियं, तं जहा सिवदेवस्स किवाए भज्जा, पुत्ता य तिण्णि, मालगत्तयभूसिओ पासाओ, पुत्तवहूओ, गावीओ लोयणा वि 'पाविआ' / एवं सोच्चा सो माहणो बहुखिण्णमाणसो वि वणिअस्स किवाए सुही संजाओ । दोहग्गदोसपीलिआणं दुहं चिय होइ । उवएसो लद्धसिवपसाया वि, निद्धणमाहणाइणो । जारिसा तारिसा जाया, तओ पुण्णजणं कुण । / 2 / / दोहग्गदोसम्मि माहणकुडुंबस्स बासट्टैमी कहा समत्ता । / 2 / / -गुजरभासाकहाए 1. अवसत्रहृदया खिन्नहृदया । / 2. सम्पादय । / Page #56 -------------------------------------------------------------------------- ________________ तिसट्ठिमी सामाइयम्मि वुड्डाए कहा -- ------------ सुवण्णलक्खदाणाओ, सामाइयम्मि भावो। फलं अईव नायव्वं, वुड्डा एत्थ नियंसणं । / 1 / / एगम्मि नयरम्मि एगो धणड्डो दाणी सेट्ठिवरो आसि, 'दाणेण भोगा लहिज्जंति' इअ गुरुवयणसवणेण सो सेट्ठी पैदिणं पत्तापत्तगवेसणं अकिच्चा पभायसमयम्मि लक्खसुवण्णस्स दाणं दाऊणं पच्छा गिहकम्माइं कुणेइ । अण्णं च तस्स गिहसमीवम्मि एगा वुड्ढा नारी वसइ, सा वि सइ पञ्चूसम्मि नमुक्कारमहामंतसुमरणपुव्वयं सामाइअं काऊणं पच्छा गेहकिच्चाई समायरेइ, / एगया केणावि कारणेण सेट्ठिणो दाणम्मि, वुड्ढाए अ सामाइयम्मि अंतराओ जाओ । तेण दुण्हं पि विसाओ संजाओ, थेरीए विसायं नच्चा सो सेट्ठी गव्वेण साहेइ-हे वुड्ढे ! तुं किं झूरेसि ? जै वत्थंचलेण हत्थाईणं पमज्जणं न जायं तत्तो तुव किं विगयं ? तत्थ किं पुण्णं सिया ? तुव सामाइयकम्मम्मि कोवि दव्वव्वयो न दिट्ठो, जै एअप्पयारेण धम्मो सिया तैया सव्वे वि सइ तं चेव कुणेज्जा, न कोवि लक्खसुवण्णस्स दाणं कुज्जा । एवं सोच्चा सा थेरी वएइ-मा एरिसं वयाहि जै सुवण्णमणिमइयसोवाणजुअं जिणपासायं करावेज्जा, तत्तो वि सामाइयम्मि अहियं फलं जिणिंदेहिं वुत्तं, जओ दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो । ___इयरो पुण सामाइय, करै न पहुप्पए तस्स । / 2 / / सो सेट्ठी धम्मसरूवं अयाणंतो तहाविहं च दाणं दितो वि अंतयालम्मि अट्टज्झाणेण मञ्चुं पाविऊण रण्णम्मि हत्थी संजाओ । सा वि वुड्ढा साविगा सामाइयस्स पहावेण पजंते नमुक्कारमहामंतज्झाणपरा मारिऊण तस्स च्चिय नयरम्मि रण्णो कण्णा जाया । एगया सो गयंदो रायपुरिसेहिं गहिओ रण्णो य पट्टहत्थी संजाओ । कयाई सो पट्टहत्थी रायपहम्मि गच्छंतो नियं घरं परिवारं च पासेइ, पासिऊणं ईहावोहं कुणंतो जाईसरणं पाविऊणं मुच्छाइ पुढवीए उवरिं पडिओ । तस्स तारिसावत्थं विलोइउं अणेगे जणा तहिं संमिलिया, सा रायकण्णा वि तत्थ समागया । सा नियघरं ठूणं जाईसरणं पत्ता, जाइस्सरणेण नियं हत्थिणो य पुव्वभवं नञ्चा गइंदं उट्ठावेइ, जया सो न उठेइ तया सा रायकण्णा वएइ उद्वेसु सेट्ठि ! मा कुण, भंति' अविवेगदाणओ हत्थी । तुं जाओ हं रण्णो, कण्णा सामाइयपहावा । / 3 / / तओ गयवर ! 'दव्वदाणाओ सामाइयम्मि अहिगं फलं' ति जाणियव्वं । रायकण्णाए वयणं सोच्चा सो हत्थी उट्ठिओ । तैया नरिंदप्पमुहाणं महंतं अच्छेरं समुप्पण्णं, नरवइणा रायकण्णा पुट्ठा-'पुत्ति ! किं एयं' ति ? तीए दुण्हं पुव्वभवस्स वुत्तंतो कहिओ । एवं सुणिऊण सव्वेसिं सामाइयकिञ्चम्मि सद्धा उप्पण्णा । सो गयंदो रायकण्णावयणेण पडिबुद्धो नमोक्कारमहामंतसुमरणतल्लिच्छो उभओ कालं रायकण्णाए पुरओ पुहवीए उवरिं हिट्ठदिठिं ठविऊण मुहुत्तकालं जाव सइ समभावरूवं सामाइयं विहेइ । 1. स्थविरायाः । / 2. भ्रान्तिम् । / Page #57 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-2 5 एवं सो गइंदो सामाइयेण समभावभावियप्पा धम्मसंपाइगं रायकण्णं गुरुणिं मण्णिऊणं पुव्वं पच्छा वा तं नमिऊण सामाइयं कुणंतो जाईसरणेण पिज्जापिज्जं भक्खाभक्खं किञ्चाकिच्चं जाणंतो जहसत्तीए हेयदव्वाई चयंतो सुहेण कालं गमेइ, पज्जंते समाहिणा कालं संपाविऊण अट्ठमे सहस्सारदेवलोगे देवो जाओ । रायकण्णा वि संपत्तसंबोही सम्मं देसविरैधम्मं आराहिऊण देवलोगे उप्पण्णा । कमेण ते दुण्णि वि सिद्धिं पाविहिरे । उवएसो सामाइयम्मि वुड्ढाए, दाणम्मि सेट्ठिणो तह । फलं णञ्चा सुहटुं हि, सामाइयं सया कुण । / 4 / / सामाइयम्मि वुड्ढाए तिसट्ठिमी कहा समत्ता । / 3 / / -उवएसपासायाओ ञि Page #58 -------------------------------------------------------------------------- ________________ चउसटीमी तवपहावोवरिं रायकण्णा विसल्लाए कहा जहसत्तिं तवं कुज्जा, सब्बुवद्दववारणं । विसल्लारायकण्णेव, होइ सोहग्गभूसिओ । / 1 / / पुव्वमहाविदेहम्मि पुंडरीयविजए चक्कधयं (चंदाविजयनाम) नयरं आसि, तत्थ अणंगसारचक्कवट्टी रज्जं पसासेइ, तस्स सोहग्गजयपडाया गुणसालिणी अणंगसारा नाम वरधूया' अस्थि । जोव्वणपत्ता सा पुव्वभवनेहेण सुपइट्ठनयरनरवइणा पुणव्वसुणा अवहरिया । चक्कवट्टीसुहडेहिं सो पराइओ समाणो दुजेयं सत्तुसेण्णं जाणिऊणं KON 1. वरदुहिता । / Page #59 -------------------------------------------------------------------------- ________________ 30 पाइअविनाणकहा-2 पण्णत्तिं विजं संभरेइ, तीए तं बालं समप्पित्ता सो कहिपि गओ । पण्णत्तीए सा बालिया वराह-रुरु-रोज्झजणियघोरारावरौद्दे अरण्णम्मि खित्ता । सुहडेहिं कंदर-कराल-गिरि-सिहर-सरियाधरणीसुं निउणं निरिक्खमाणेहिं पि पुण्णलहुआ सा बाला कहिंपि नहि दित्त्त्था। तओ ते आगंतूणं रायपुरओ कहिंति-नाह ! जल-थल-नह-यलमज्झे निरूविया कह वि सा न हु दिट्ठा । तओ ते आगंतूणं रायपुरओ कहिंति- नाह ! जल-थल-नहयलमझे निरूविया कहवि सा न हु दिठ्ठा । तं निसुणिऊण सोयसल्लियसरीरो नरिंदो अक्कंदै-हा वच्छे ! तुह विरहे नयरं नरयं विसेसइ । अह सा अणंगसारा बालिगा सरणरहिआ रणम्मि कलुणसरेण पसुगणं पि रोयावंती रोयै, अप्पणा अप्पं आसासंती खुहापिवासं सहंती अरण्णभयौव्विग्गा नमोक्कारं परावत्तंती दसम-अट्ठमभत्तेण य तवसा अप्पाणं भाविंती पारणाम्मि फलेहिं एगासणं करंती दिवसाइं गमेइ, एवं तिसंहस्सवरिसपज्जंतं तवसा कालंगमेऊण संलेहणाए किसीभूयदेहा गंतुमवि असमत्था जाया, तैया चउब्विहाहारञ्चागरूवभत्तपञ्चक्खाणं करेइ, संकडे वि Page #60 -------------------------------------------------------------------------- ________________ तवपहावोवरिं रायकण्णा विसल्लाए कहा-64 31 पडिया सत्तहत्थावग्गहाओ बाहिरं मरणंतेऽवि न गंतव्वं ति अणसणेण संठिआ । नियमस्स छठे divase volINe' एत्यंतरे तीए पिउमित्तो सोदासखेयरो मेरुसिहरजिणणाहे वंदित्ता तत्तो नियत्तो तत्थ अरण्णे समागओ समाणो तं पासेइ, पासित्ता गेहे आगमणाय कहेइ । कयभत्तपरिच्चाया सा निसेहेइ । तया सो खेयरो चक्कवट्टिपासम्मि समागंतूणं सव्वं कहेइ । सपरिवारो चक्कवट्टी तेण सह तत्थ आगच्छेइ, तम्मि समयम्मि सामलकराल-जमरायबाहुदंडसरिसेण अयगरेण अद्धगसिज्जमाणं तारिसं तं दळूणं अयगरवहाइ चक्की जाव आदिसेइ ताव करुणारसमन्थरगिराए बालाए ऽतवसोसियस्स गयजीवियस्स अथिररूवासारदेहस्स मज्झ कए बहुदिवसछुहापरिपीडिएण इमिणा उरगेण मारिएण किं' ति चक्कवट्टी वारिओ, मए उ अणसणं संगहिअं । जओ उत्तं खजंतीए वि तहिं, बालाए सो हु अयगरो पावो । नो मारिओ किवाए, मंतं जाणंतियाए वि । / 2 / / एवं तीए सव्वो उवसग्गो समयाए सोढो । एवं सरूवं पासित्ता वेरग्गवासिओ बावीससहस्सपुत्तेहिं सह चक्कवट्टी परिव्वइओ । सा दयाइ अयगररक्खणेण सुहज्झाणप्पहावेण य देवलोगं गया । पुणव्वसू तव्विरहेण दुमसेणमुणिपासे सणियाणं संजमं पालिऊण देवलोगे उप्पण्णो, तओ चैत्ता लक्खणो' वासुदेवो जाओ । सा बाला देवलोगाओ चइऊण इह कौगमंगलपरे दोणमेहहनरिंदपुत्ती विसल्ला जाया, गब्भे आगया समाणा तीए पहावेण माया वि रोगमुत्ता जाया, जायाए तीए सिणाणजलेन नयरं पि रोगरहियं जायं, जओ जेणं चिय अण्णभवं, तवञ्चरणं अज्जियं सौवस्सग्गं । तेण इमा विसल्ला, बहुरोगपणासिणी जाया । / 3 / / उवएसो रायपुत्तिविसल्लाए, तवफलनिवेयगं । दिळेंतं सोहणं णञ्चा, तवम्मि उज्जमं कुण । / 4 / / तवस्साए पहावम्मि विसल्लाए रायकण्णाए चउसटीमी कहा समत्ता । / 64 / / --सिरिपउमचरियाओ 1.. अतिक्रान्ते । / 2. लक्ष्मणः । / Page #61 -------------------------------------------------------------------------- ________________ [5] पणसटीमी परवंचणम्मि वणियस्स कहा नियकुडुंबरक्खळं, जं जं पावं हि किजइ । / ____ पावस्सोदयकालंम्मि, हुंति न ते सहेजगा । / 1 / / एगम्मि नयरे एगो वाणियगो अंतराऽऽवणे ववहरै । एगा आभीरी उज्जुगा दो रूवगे घेत्तूण कप्पासनिमित्तमुवट्ठिया । कप्पासो य तया समहग्यो य वट्टै, तेण वाणियेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिण्णो । सा जाणइ 'दोण्ह वि रूवगाणं दिनो' त्ति सा पोट्टलयं बंधेउं गया । पच्छा सो वाणियगो चिंतेइ एस रूवगो मुहा लद्धो, तओ अहं एवं उवभुंजामि । तेण तस्स रूवगस्स समियं घयं गुलं च किणिउणं घरे 1. समितां लोहम् । / Page #62 -------------------------------------------------------------------------- ________________ परवंचणम्मि वणियस्स कहा-65 विसज्जियं । भज्जा संलत्ता घयपुग्ने करेज्जासि त्ति । ताए कया घयपुण्णा । एत्यंतरे ऊसुगो जामाउगो सा सवयंसगो गेहे आगओ । सो ते य घयपूरे भुंजिउणं गया । वाणियगो ण्हाओ भोयणत्थमुवगओ । ताए साभावियं भत्तं परिवेसियं तेण भन्नै-किं न कया घयपूरया ?, ताए भणियंकया, परं जामाउगेण सवयंसेण खइया । सो चिंतेइ-'पेच्छ, जारिसं कयं मया' सा वराई आभीरी मए परनिमित्तं वंचिआ, तह य अप्पा अपुन्नेण संजोइओ । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टै । सो य मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमै, साहू य तेणोगासेण भिक्खानिमित्तं जाइ, तेण सो भन्नै-भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं ति । साहुणा भणियं तुरियं मए नियकज्जेणं गंतव्वं । वणिएण भणियं-किं भयवं ! को वि परकज्जेणा वि गच्छइ ?, साहुणा भणियं-जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि । 'स मर्मणीव स्पृष्टः' तेणेव एक्कवयणेण संबुद्धो भणइ-भयवं ! तुब्भे कत्थ अच्छइ ?, तेण भन्नै-उज्जाणे । तओ तं साहुं कयपज्जत्तियं नाऊण तस्स सगासं गओ । धम्मं सौं भणइ-पव्वयामि जाव सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढत्तं धणं न किंचि गिण्हइ । बीओ न किंचि भंडमुल्लं देइ, पुव्वविढत्तं च लुंपेइ, तओ कहेह कयरेण सत्थेण सह वञ्चामि । सयणेण भणियं पढमेण सह वञ्चसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं, तेहिं भन्नै-कयरो सत्यवाहो ? / तेण भन्नैऽनणु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो, नियएणं भंडएण ववहरावेइ, एएण सह निव्वाणपट्टणं जामि त्ति एवं वोत्तूण सो पव्वइओ अप्पकल्लाणं च तेण साहियं । उवएसो आहीरीवंचगस्सेह, परलोगसुहावहं । नया नियंसणं तुम्हे, भवेह अप्पसाहगा । / 2 / / परवंचणम्मि वणिअस्स पणसटीमी कहा समत्ता । / 65 / / -- उत्तरज्झयणसुत्ताओ 1. तेनावकाशने तेन मार्गेण । / 2. अर्जितम् । / Page #63 -------------------------------------------------------------------------- ________________ छासटीमी 'महापुरिसविसयाईवणेहो भवतारगो होइ' ___ इह देवाणंदामाहणीए कहा पवरपुरिसेसु नेहो, खणं पि जाओ भवियजणाणं जो । देवाणंदा विव जह, होइ भवुद्धारगो एत्थ । / 1 / / इह भरहे माहणकुंडगामो आसि । तत्थासि उसहदत्तो नाम माहणवुड्ढो, सो य पासनाहतित्थम्मि सड्ढो जिणमयसन्नाणरयणड्डो तस्स य वरघरिणी गुणमणिरोहणधरणी देवाणंदा माहणी । अह सुरेहिं परियरिओ वीरजिणिंदो जिणवरधम्मे आसत्ताणं सुहियाणं ताणं दुण्हं पि पडिबोहणटुं कयाई बहिरुज्जाणे समोसरिओ । जिणागमणं नाऊणं भत्तिभरुब्भिन्नबहलपुलियंगो उसहदत्तो वंदणहेउं सव्विड्ढीए गच्छइ, देवाणंदा वि परियणसहिया MINUTEar PAIN Page #64 -------------------------------------------------------------------------- ________________ महापुरिसविसयाईवणेहो भवतारगो होइ इह देवाणंदामाहणीए कहा-66 35 सव्वालंकारभूसियसरीरा साणंदा गच्छइ । समवसरणं दळूणं ते दोवि रहवराओ ओयरिय तत्थ पंचविहाभिगमेणं पविसिऊणं जिणनाहं वंदित्ता, दोवि अणिमिसच्छाई निसन्नाइं । सदेवमणुयासुररायपरिसाए देवाणंदा ऐसिणेहा वीरजिणं पिच्छंती आगयपन्हा' जाया । तत्तो गोयमसामी वीरजिणं नमिऊणं पुच्छए-भयवं ! तुम्हाणमुवरिं समत्थभव्वाणं सिणेहो होइ, पुणो देवाणंदाए केण निमित्तेण ऐनेहो दीसए । तो जिणो कहेइ-गोयम ! अहं पुष्फोत्तरविमाणाओ चविऊण एयाए कुच्छीए बासीइं दिवसाई वसिओ, तेण देवाणंदा ममोवरिं गुरुसिणेहपडिबद्धा आगयपन्हा जाया, गोयम ! मम जणणि त्ति जाणाहि । एवं सिरिवीरजिणंदेण कहियं अंतरंगपडिबंधकारणं सोच्चा देवाणंदा महाणंदा भवभमणुविग्गा संविग्गा विणयपणयंगी एवं विनवेइ- -देवाहिदेव ! मज्झ सिद्धिसही पव्वज्जा दिज्जौ । तओ भयवया संसारतावहरणे दक्खा परिपक्करसदक्खा' समत्थजीवरक्खा दिक्खा तीए वीन्ना । तो सिक्खं दाऊणं अज्जाए चंदणाए समप्पिआ, सा देवाणंदा निरइयारा संजमभारं पालेइ, पंचसमिया तिगुत्ता पंचिंदियनिग्गहम्मि आसत्ता ऐदुक्करं बज्झब्जिंतरतवञ्चरणं कुणंती तवचरणकरणजोगेण देवाण वि आणंदं दिती पयडियजहत्थनामा देवाणंदा समणी हवै । कमेण सा परिवड्डमाणसुक्कज्झाणानलदड्ढकम्मवणगहणा उप्पन्नविमलकेवलनाणा सुहसमिद्धा सिद्धा । एवं सिरिवीरजिणिंदमुहाओ सुणिऊण जिणग्गहियदिक्खा जयंती साहूणी धम्मज्झाणिक्करया महासई निस्सेसकम्महरणं तवञ्चरणं देवाणंदा जहा अकरिंसु, तहा पैदियहं कुणै । सा वि जयंती विसुद्धपरिणामा पयडियजीवाणुकंपा सुरगिरिचूलव्व निक्कंपा पसरंतघोरतवसत्ती ज्ञाणज्झयणपसत्ता अपमत्ता गीयत्था संविग्गा गुरुकुलवासेसु अणुव्विग्गा आरुहियखवगसेणी उप्पण्णविमलनाणा सिद्धा । उवएसो देवाणंदाइ वुड्डत्ते, सञ्चरियस्स संपयं । सोचा तहेव तुम्हे वि, भवेइ मोक्खसाहगा । / 2 / / महापुरिसविसयाईवसिणेहम्मि देवाणंदामाहणीए छासटीमी कहा समत्ता । / 66 / / -जयंतीचरियाओ 1. आगतप्रस्ना निर्गतस्तनधारा । / 2. परिपक्वरसद्राक्षा । / Page #65 -------------------------------------------------------------------------- ________________ 67 सत्तसट्ठी अरैचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा - - - - - - - संजमसिहरारूढो, जीवो परिबुडै जेण तेणेमं । अरैचरित्तमोहं, पावट्ठाणं भणंति विऊ । / 1 / / अरई न हि कायव्वा, सिवफलहेउम्मि समणधम्मम्मि । खुल्लगसमणस्स इहं, सुणेह भविया ! कहं रम्मं । / 2 / / भूमीरमणीविसेसए पवरे साकेयपुरे पुट्विं पुंडरिओ नाम राया आसि । तस्स य लहुभाया कंडरिओ नाम । तस्स जसभद्दा नामेण पणयिणी महासई होत्था । सा रूवाइरयणेहिं रोहणधरणीसरिसा तणुप्पहाभासियदिगंता NA 1. विदुषः । / Page #66 -------------------------------------------------------------------------- ________________ अरैचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा-67 37 ललियचरणचारेणं घरंगणे चंकमंती' पुंडरियनरिंदेण एगया दिट्ठा । तओ खलियचित्तस्स तस्स हियये मयणबाणा लग्गति, तओ तीए मुच्छियमणो कुलमज्जायं लज्जं च मुंचइ । जओ वुत्तं ते विरलचिय धीरा, जेसिं पररमणीरूवदिट्ठीए । हियएण समं दिट्ठी, पच्छाहुत्तं वलै झत्ति । / 3 / / तो एस पुंडरिओ तीए रूवम्मि मुच्छिओ संतो रैं अलहंतो तीए समीवम्मि दूई पेसइ । दुई वि तत्थ गंतूण कहेइ तं-'देवि ! तवोवरिं निवस्स चित्तं ऐमत्तं, ता पसीय, अणुरत्तं तं पैं पडिवज्जसु' / जसभद्दा वि चिंतै-'फुरियकिरणोहं दिणमणिबिंब पि दुरुज्झिय-गुरु-लहुवियारं अंघयारं उग्गिरै' / दूइहुत्तं च भणइ-परिचत्तसकुलमज्जाओ राया जं एवं अणुरज्जइ, नियभाउणो वि कहं न लज्जइ ? दूई एवं तीए वयणं गंतूण निवस्स साहै । सो वि य गिद्धो लुद्धो लहुयं बंधवं मरावेइ । जसभद्दा वि रण्णो निग्घिणचरियं निरिक्खिऊण सिग्धं आभरणाइं गहिऊण नियसीलरक्खणटुं तओ नासेइ । _कमेण सत्येण सह मग्गे वञ्चंती सा सावत्थिं पुरिं पत्ता । तत्थ पडिवनजणयभावस्स थरेवणियस्स गेहे दुहियाविव दुहियावित्तीए चिट्ठइ । एगया सिरिजयसेणसूरिगुरूणो कित्तिमैमहयरीसमीवम्मि पायपउमवंदणत्थं पत्ता सा नियचरियं साहेइ । सा महयरी धम्मुवएसं देइ । तं सोऊण पञ्चागयसंवेगा अकहियपच्छन्नगब्भा सा सुद्धसद्धाए पवजं पडिवज्जइ । पडिवखंते गब्भे महयरी पुच्छइ 'किमेयं' ति । भणइ य -तुम्हे दिक्खं न दासह त्ति मया पुट्विं गब्भो न कहिओ । सा सज्जायरीधरंमि ठविया । कालक्कमेण तीए पुत्तो जाओ, वड्ढ्तो समए पडिवन्नवओ खुड्डगकुमारो त्ति जाओ । तयणु सो जोव्वणारंभे मेरुगिरिगरुयं सीलभरं उव्वोढुं अचयंतो ओहावणाणुपेही जाओ, उन्निक्खमिउं इच्छंतो जणणिं पुच्छइ । सा 'असुहस्स कालहरणं' त्ति वियारिऊण भणेइ-वच्छ ! मज्झ वयणेण बारसवरिसाई जाव पुज्जति ताव अच्छसु । पुण्णेसुं तेसुं अरई पत्तो पुणो वि पुच्छइ । माया कहेइ-आयरियाहीणा अहं, तओ सूरिं पुच्छसु । तओ सो सूरिस्स समीवम्मि गओ । तत्थ वि सूरीणं वयणेण तत्तियमित्ताई वरिसाइं चिट्ठइ । तेसु वि पज्जंतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि य पुणो तित्तियं कालं अच्छइ । वयग्गहणाओ अडयालीसवरिसेहिं तस्स संजमे रई न संजाया, तेण इमं अरैनाम पावट्ठाणं । तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ । गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ-साकेए तुह महल्लओ पुंडरिओ जणओ नरिंदो अत्थि, तस्स पञ्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु । सो तुमं रज्जं दाही । कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अत्थि । सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ । ऐरंगे वट्टते पभायसमयम्मि संता निद्दाधुमियनेत्ता नट्टिया, तओ सा सहयरियाए वुत्ता-- 1. भ्रमन्ती । / 2. दृष्ट्या । / 3. पश्चादभिमुखम् । / 4. दूतीसन्मुखम् । / 5. दुहितेव । / 6. अवधावनानुप्रेक्षी संयमविमुखः । / 7. पूर्यन्ते । / 8. उपेक्षितः । / 9. श्रान्ता । / Page #67 -------------------------------------------------------------------------- ________________ 38 पाइअविनाणकहा-2 सुठु वाइयं सुठु गाइयं, सुठु नचियं सामसुन्दरि ! अणुपालिय दीहराईए, मा सुमिणंते पमायह । / 4 / / एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं वियरै । तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरिकंतासत्थवाही वि तारं हारं जच्छई' / जयसंधिमंती मणिरयणमंडियं कडगं देइं, मिंठो य रयणसिणिं' अप्पेइ । सव्वाइं च ताई लक्खमुल्लाई । पभायसमए जाए पुंडिरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपञ्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ-ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ । संपयं अहं एवं गीइयं सुणिऊण संबुद्धो । रायकुमारेण वुत्तं-जणयं मारिऊणं रज्जं गण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ । 1. यच्छते । / 2. रत्नसृणिं - रत्नाङ्कुशम् । / Page #68 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-68 सत्थवाही विन्नवै-नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थोवज्जणहेउं दूरे देसंतरे गयस्स बारसवरिसाइं जायाइं, तस्स आगमणे संसयदोलारूढम्मि अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ । जयसंधि वि अमञ्चो कहेइ-तुम्हुवघाएण' अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो । मिठो वि साहै-राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इमं गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ । स खुड्डगकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायै । तत्थ नियपावकम्माई सम्मं आलोइत्ता निम्मलयरसंजमाराहरणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्खं पाविही । उवएसो खुल्लगसाहुदिटुंतं, काले संबोहिदायगं । सोचा कुणेह मा तुम्हे, संजमे अरई कया । / 5 / / अरैचारित्तमोहोदयम्मि खुल्लगमुणिस्स सत्तसट्ठीमी कहा समत्ता । / 67 / / -जयंतीचरियाओ अडसट्ठियमी सम्मत्तविसुद्धीए चंदलेहाए कहा दिढयरधम्मो भविओ, जो सम्मत्तं न चयै कट्टे वि । सो पावै सिवसोक्खं, ऐरेणं चंदलेहव्व । / 1 / / अत्थि इह जबुद्दीवस्स भरहखेत्तम्मि मलयगिरी नाम गिरिवरो, तहिं वडतरुणो उवरिं सिणेहपरं कीरवरमिहुणं परिवसइ । केण वि खेयरेण कुऊहलवसेण अरुणपहसरिसचंचुअंतं मिहुणं दळूणं संगहिअं । तं नियगेहे नेऊणं मणिमइयपंजरम्मि य ठविऊणं सो विज्जाहरो सयलकलाओ छइंसणाणं तत्ताणि य जहिच्छं पढावेइ, सो खेयरो तं मिहुणं सह गहिऊणं भुवणम्मि भमेइ, तव्विरहम्मि उण सव्वं जगंपि सुन्नं पिव मन्नेइ । अह एगया तं पडिबोहिय चारणमुणिणा खेयराओ सुयमिहुणं मलयायलसिहरम्मि मोयावियं । विज्जाहरपरियरणाए' वियाणियसयलसत्थपरमत्थं तं मिहुणं विविहेहिं भोगोहि सच्छंदं विलसेइ । 1. तव उपघातार्थम् । / 2. परिचएण, परिचरणया सेवया । / Page #69 -------------------------------------------------------------------------- ________________ 40 पाइअविनाणकहा-2 कमेण ताणं तप्पडिरूवो तणुओ कीरो संजाओ, तेहिं सो समग्गं पि कलाकलावं सिक्खविओ । अन्नुन्ननेहनिरयस्स तस्स कीरमिहुणस्स कहं पि दिव्ववसाओ अईव कलहो संजाओ, 'कामीणं चित्ताई धिरत्थु' / तत्तो सुगेण तारुण्णपुण्णसव्वंगी निब्भरसिणेहेण परिकलिआ अवरा वरसुगी संगहिया । तओ सा वरागी कीरी चाडुवयणेहिं तं मन्नावेइ, तह वि इयरीए गहीयमणो पावो सो न मन्नेइ । तओ सा पणट्ठपिम्मरसभरं कट्ठव्व नियदैयं दतॄणं जंपइ-स चित्ताणंददायगं मम पुत्तं अप्पेसु । वुत्तं च इत्थीण ताव पढम, पिओ पिओ होइ सव्वभंगीहिं । तविरहियाण पुत्तो, नियमण-आसासगो होइ । / 2 / / अहयं पुण दुरंतसंसारदुक्खवासाओ निविण्णा कम्मिवि तित्थे गंतूण अप्पाणं साहइस्सामि । मह पासम्मि संठिओ एसो पुत्तो तित्थम्मि विहियसंलेहणाईसुं धम्मसलिलसेएण मम मोहं हरिऊणं सुसमाहिं दाही, जह निजामएण परिचत्तं पवहणं तह धम्मज्झाणं अवसाणसमयसमुद्दस्स परपारं नेव पावेइ । तव्वयणं सुणित्तु कीरो वि हु जरजज्जरुव्व' कंपमाणो पभणइ-तणयं मग्गंती तुं सयखण्डयं कहं न गया ? वरखेत्तखित्तबीयं पिव पुत्तो पिउणो भविउं जोग्गमेव । सा वि सुगी भणेइ माऊए च्चिय पुत्तो सिया, जओ तं विणा पुत्तो न होज्जा, अण्णं च सव्वहिं सव्वेसिं माया गौरवेण अहिगा सम्माणारिहा होइ । एवं बहुप्पयारं विवयंतं पुत्तसंजुत्तं तं मिहुणं गयणमग्गेण निच्छयकए कंचीए पुरीए गयं । तत्थ वेरिलच्छीवेणीआगरिसणिक्कदुल्ललिओ नामेणं दुल्ललिओ नरनाहो अत्थि, तस्स सहामज्झम्मि तं मिहुणं गयं, विज्जाहरसंसग्गेण भयविरहियं तं नहम्मि ठाऊणं पढमं कीरो निययबुद्धीए नरनाहं वण्णेइ भूमीसरो स नंदौ, जस्स सरस्सैरसं निएऊणं । पायालतलं गुविलं, निलीय ciTTei'hI अमियं । / 3 / / तत्तो कीरी वि दाहीणचरणं उप्पाडित्ता महीनाहं नमिऊणं भत्तीए सुललियवयणेहिं थुणेइ अवइन्ना 'वाएसरि, मुहकमले जस्स रायहंसिव्व । ' सो जयौ सञ्चसंघो, राया नयमग्गनहचंदो । / 4 / / तया पसण्णमणो राया कोऊहलेण कलिओ तं कीरमिहुणं वाहरेइ-मम पासे आगच्छसु तहा निययं कजं साहसु । तेहिं पि निए विवाए कहिए राया मंतिमुहं निए । सोवि साहेइ-एसि मज्झण्हसमयम्मि उत्तरं देमो । अच्छरियभरियमणो राया तं मिहुणयं गिहे नेऊणं कुरजुएहिं दाडिमफलेहिं जहिच्छाए तं भोयावेइ । मज्झण्हसमये सहाए नवरंमि उवविढे मंतिजणो जंपइ-एसो कीरविवाओ असुयपुव्वो विज्जइ, दीहकालं वियारमाणा वि अम्हे इमस्स पारं नो गया, तो अन्नत्थ गंत्तूणं कंपि नाणवतं महापुरिसं पुच्छंतु । मंतिजणवुत्तवयणं सोच्चा रोसारुणनयनो मैगव्वपव्वयारूढो राया मंतिवग्गं तज्जेइ-'अहो !! तुम्ह मैविहवो ?' / जै दिव्ववसाओ एसो कीरविवाओ अणिच्छिओ, इत्तो अन्नत्थ पुरम्मि गच्छेज्जा, तैआ मम 1. काष्ठवत् । / 2. ज्वरजर्जरैव ज्वरपीडित इव । / 3. ही-अहिः-सर्पः । / 4. अमृतम् । / 5. वागीश्वरी । / 6. पश्यति । / Page #70 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-68 00NA आजुगंतं लज्जा होही, अहवा सुबुद्धिमंताणं एसो विवाओ कित्तियमित्तो ? तम्हा सवणे पौणे काऊणं मह वयणं सुणेह-लोए वि सुप्पसिद्धं इमं-बीयं खलु बीयवइणो हवेइ, जहा वा खित्ताहिवस्स खित्तं तह इहं पि पिऊणो पुत्तो होइत्ति निच्छएण वियाणेह । कीरो निययसरीरं खित्तं घेत्तूणं सच्छंदं गच्छेउ, 'इमो तणओ कीरस्स' इअ नीइं सव्वत्थ मुणेह । कीरी विसन्नचित्ता पभणेइ-रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउं न समुचिआ । अन्नं च नाह ! एयं चेव नयमग्गं निययपंचकुलम्मि पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरेइ । तओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मनंतो नियामञ्चाओ वहियाए लेहावै । तहाहि-बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताहिवइणो चेव त्ति दुल्ललियमहीवालो एवं निण्णयं कासी । वुत्तं च 1. श्रवणो कर्णा । / Page #71 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 बीजिन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे । / 5 / / एवं नरिंदकयनीइं सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया । कीरो वि तम्मि समए निठुरचित्तो तं पुत्तं घेत्तूणं दीणमुहं च पियं चैय सो झत्ति तओ मलयगिरिं गओ । तओ मंतिजणपौत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सेहरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेइ, चउविहं पि आहारं चैत्तु नवकारसुमरणुज्जुत्ता भवभौव्विग्गा सा भावणाओ भावेइ न गिहं न य भत्तारो, न य सुयणा नेय अंगजाओ वि । सरणं इह संसारे, मह जिणमयं मुत्तुं । / 6 / / एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुवणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसारसिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया, चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुड्ढि पावित्था । पुव्वभवब्भासेण सभावओ जिणधम्मरया चंदलेहा उप्पन्नजाइसरणा असेसं नियकीरभवं जाणेइ, सम्मैंसणरम्म जिणवरधम्मं सम्मं आराहिंती सा बाला साहुणीजणनिच्चसेवाए सत्थं पढेइ गुणेइ य । कमेण जिणमयवियारसुंदरकम्मप्पयडिपमुहगंथेसु कुसलत्तणं संपाविऊण विउसाणं अग्गिमा जाया । घरकम्मधम्मकज्जमि सव्वत्थ पुच्छणिज्जा सा होत्था, 'गुणनिवहो पुण गौरवं पावेइ इत्थ किं चुज्ज' ?' / अन्नदिणम्मि नियजणयं विनविऊणं तीए तेज-देसाओ रविरहतुरयाणं गव्वहरा बहुवेगा लक्खणोवेया सेराहा खुंगाहा हंसुलया उक्कनाहा वुल्लाहा नीलुय-कालुयपमुहा तुरंगमा आणाविया, ते य पुरपरिसरसरियातीरम्मि तरुच्छायाए बंधाविया । दिट्ठा य ते सुररायतुरगव्व कास चित्तं न हरेइरे ? अन्नदिवसम्मि नरवई अञ्चब्भुयकउगाउलियचित्तो विहगाहिवविजयवेगधरे ते वरतुरए पिक्खइ, पिक्खिऊण स महारायो अतुल्लेण वि मुल्लेण सयं ते तुरंगमे मग्गेइ । सिट्ठी वि धूयाए निवारिओ संतो नेव वियरेइ । अन्नदिणम्मि रण्णा नियतुरगीणं गब्भकए अब्भत्थिओ सेट्ठी तणयाए वयणेणं नियवरकिसोरे देइ । रण्णा पैवच्छरं नियकिसोरीसुं ते किसोरा संचारिया पंचवरिसाणि जाव, तत्तो बहवो हया संजाया । अह चंदलेहा नियं जणगं साहेइ-'मह किसोरएहिं रण्णो जे संजाया तुरगा सव्वे वि ते गिण्हसु, जइआ रुट्ठो राया तुमं धरावेइ भणेइ वा किंपि' तैया सो भणियव्वो इहं जं रहस्सं तं मम सुया मुणेई' त्ति वोत्तव्वं । तओ धूयावयणेण नियतुरयसमुब्भवा जे तुरया नईए नीरं पाउं उवेया, ते सेट्ठिणा हरिया । सेट्ठि सुहडतासियाऽऽसपालवयणेहिं रुट्ठो नरवई सेटिं आहविऊणं भणेइ-मह हया कहं हरिया ? चंदणसारो सेट्ठी साहेइ-सामिय ! नाहं परमत्थं किंपि जाणामि, मज्झ विउसी पुत्ती पुण तुम्ह उत्तरं दाही । अच्छरियपूरिओ नरनाहो पडिहारं पेसिऊण सेट्ठिसुयं बहु जणाइन्ने अत्थाणम्मि आणवेइ । 1. चोद्यमाश्चर्यम् । / 2. विहगाधियः गरुडः । / Page #72 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-68 n/ सा चंदलेहा फुल्लकरंडय-तंबोल-तालयंटाइकलियसहीहिं सहिया सुहासणत्था बहुपरिवारपरगया कप्पलयाविव दाणं दिती मागहजणेहिं वण्णिज्जती जयम्मि कित्तिं पयासंती निवसहं पत्ता । 'एसा कन्ना अज्जवि दुद्धमुही नरवइणो किं उत्तरं दाही इय वियारंतो नयरजणो कुऊहलेण तत्थ मिलै, सा वि रायं नमंसिऊण नियपिऊणो उच्छंगे उवविट्ठा । रण्णा सा पुट्ठा, 'कन्ने ! हयहरणे उत्तरं देसु' / सा साहसं अवलंबिऊणं अवणीवई भणइ-देव ! इयरलोगो वि नियवयणं संभरेइ, तुम्ह समो उ विसेसेण । सो भूमिवई संभंतो वएइ-किं तं वयणं ? जं अहं नो सुमरेमि, तओ सा सरस्सइसरिसा पुढवीपहुणो पुरओ साहेइ-विससह-वसिरी वि सिरी भुज्जमाणाणं चेयन्नं हरै, तं तु समुइयं, जा भुत्ता भुवणजणं न ह मारेइ तं पुणो चोज्जं, एगे पुरिसा पुव्वभवविहियकज्जं नियनामुव्व सुमरंति, एगे पुणो इह भवचरियं पि न मुणेइरे तं अच्छेरं ! / 1. तालवृन्तादि 'पंखा वगेरे' इति भाषा । / Page #73 -------------------------------------------------------------------------- ________________ 44 पाइअविनाणकहा-2 एयं सोच्चा रोसवियडभिउडीभंगुरकरालभालयलो राया साहेइ-बाले ! ममं तु जं वीसरियं तं चिय तुं सुमरेसु । सा भणइ-देव ! तुज्झ गिराए एए हए निए करेमि, अन्नह मह घरसारं सव्वं तुव संतियं चेव, तओ सा वहियं कड्ढाविऊणं वाइत्ताणं च नियं वयणं मन्नावियं, जेण मह तुरयजायतुरगा मह चेव हवंति न अन्नस्स । तैया नरवइणो मंति-पुरोहिय-तलवर-सामंत-पमुहपरियणो तीए मैप्पगरिसं दठूणं ऐविम्हिओ जाओ । सा नरवैस्स मुहपंकयं संकोयंती पिऊणो य नयणकुमुयाई उल्लासंती सञ्चं चंदलेहव्व संजाया । तत्तो रायकुलाओ जियगासिणी वण्णणिज्जमैपसरा पञ्चक्खसरस्सई बाला पिउणो गेहम्मि पत्ता । तीए तं विन्नाणं अप्पणो य अवमाणं वियाणंतो विम्हयविसायपडिओ राया चिंतेइ-इमीए सहामज्झम्मि कहं नडिओ ? तीए पडियारठं किं अहं कुणेमि ? अह अण्णया नरवई पाणिगहणत्थं तं कण्णं मग्गेइ । सिट्ठी वि भयभीओ परमत्थं धूयं पुच्छेइ । सा हरिसपूरियंगी जणयं पइ एरिसं वयणं भणइ, पिअर ! भयं उज्झिऊणं नरवइणा सद्धिं मम विवाहं कुणिज्जसु । तओ चंदणसारेण दुल्ललियनिवेण सद्धिं चंदलेहाए विवाहो ऐसयमहूसवेण झत्ति कारविओ । सो भूमिवई अभिणवपासायम्मि तं ठावित्ता भणेइ-सेट्ठिसुए ! जै वि हु धुत्ती सि, तह वि हु तुं मए वंचियासि, मह पइण्णं सुणाहि-अज्जदिवसाओ आरंभिऊणं रागरत्तमणो वि तुमए सह संलावं नो काहं । सा वि साहेइ-छलसार ! सामिय ! मज्झ वि पइण्णं सुणाहि जं असणं उच्छिद्रं, निजं जिमावेमि तुलियं सिजं । वाहावेमि अवस्सं, खंधे तं अंकदासुव्व । / 7 / / ता अहं नूणं चंदणसारतणया वंचणचणा' भुवणम्मि वियाणियव्वा । तव्वयणानलजलिरो राया सोहग्गपमुहगुणगणसंजुयं पि तं दोहग्गवईणं मज्झम्मि परिखिवै । तत्तो सा चंदलेहा तहिं पवरकुसुमगंधेहि जिणवरपूयं कुणमाणी बहवे य सोहग्गकप्पतरुवरपमुहतवे समायरेइ । अन्नया तवसोसियदेहलया सा चंदलेहा तवचरणउज्जमणहेउं रायं आपुच्छिऊणं पिउणो गेहम्मि समागया । सेट्ठी ऐकिसदेहं नियपुत्तिं दट्टणं नियौच्छंगम्मि ठवित्तु विलवेइ-हा ! हा ! वच्छे ! तुमए अप्पा दुहम्मि किं खित्तो ? इमेण राइणा सद्धिं तुज्झ विवाहं नेव कारवेजा, अहवा हयदिव्वकयं कजं केण वि न निवारिज्जइ । पिउणो वयणं पडिसेहिऊण तवाणं उज्जमणं निम्मिऊणं विहिणा सिरिसंघजिणीसरदेवचलणे पूएइ, ऐसयविसन्नहिययं तायं निवारिऊणं करणिज्जं कहेइताय ! सयलकलाकुसलनिलयाओ पन्नासं वरकन्नाओ मह देसु, अन्नं च नियगेहाओ मम गेहं जाव एगं सुरंग करावसु, बीयं तु पुरदुवारवासिणीए देवीए वासघराओ (वासघरंजाव), अन्नं च मह गेहस्स हिट्ठम्मि सुरंगमज्झम्मि एगं भव्वं जिणहरं कारावसु, तओ निञ्चितो होऊण चिढेसु । चंदणसारेण वि देवीए विव तीए पुत्तीए चिंतिय-अत्थस्स पूरणेण इह कप्पतरुणो लीला कलियाकप्पतरुव्व तेण समायरियं ति । तओ सा गेहाओ सुरंगमग्गेण जणयभवणम्मि गंतूणं पन्नासं कन्नाओ सयलाओ 1. निजाधीनान् । / 2. जितकाशिनी लब्धविजया । / 3. वञ्चनदक्षा । / 4. तुच्छभाग्यकृतं कार्यम् । / Page #74 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-68 45 कलाओ अज्झावेइ, सर-लक्खण-गाम-ताल सुविसालं संगीयं अणवजं सव्वं वीणावायण-आउज्जविजं च सिक्खवित्था । मणिगणनिम्मियपासाए कंतिनासियतमिस्से पायाले विव दिवसनिसाए विसेसो न लक्खिज्जइ, सा चंदलेहा समसिंगारपराहिं ताहिं कन्नाहिं सोहिल्ला इंदाणिव्व सिंहासणम्मि निसीयै । तीए आएसेणं तासु काओ वि समहत्थं आणंदजणगं निणाय-पडिसद्दियदिगंतं नंदीवाइत्तं वायंति, काउ वि वीणं, काओ वि मुयंगं वाएइरे, काओ वि वेणुआउज्जे sajja'ti । काओ तालं धरंति, अन्नाओ य नञ्चंति । / राया निसीहसमयम्मि तं सुणिऊणं मणंमि झाएइ-पायाले गयणयले महीयले वा किमु गिरिम्मि ? / सरचारभासुरं सुराणं पि दुल्लहं इमं संगीयं कस्स वि धण्णस्स पुरओ सवणसुहजणगं पयट्टै । तस्सवणमोहियमणो विमुक्को पल्लंको परियणसहिओ रुद्धन्नवावारो राया खणमित्तेणं चित्तलिहिउव्व जाओ । तत्तो तन्नाडयसवणविहडणपयंडो' पाभाइयतूररवो रायपासायम्मि उच्छलिओ । इत्तो य उज्झियसंगीयरसा चंदलेहा ताओ कन्नाओ जणयगेहम्मि पेसेइ, सयं तु अप्पणो धवलघरम्मि जायै । ऐसयचुजं चित्ते समुव्वहंतो तग्गीयहयहियओ दुल्ललिओ नरवई दुहेणं रज्जस्स वि कज्जाइं न करेइ । पुणरवि ताहिं एगदिणस्स य अंतरम्मि लोयमणहरणं औव्वतालेहिं रेहिल्लं पिक्खणयं पारद्धं, राया ताणं पुणो वि गामत्तयपरिकलियं मुच्छाजणगाहिं मुच्छणाहिं संजुयं महुरसरपसरसा गीयं सुणिऊण चित्ते चिंतेइ-उम्मत्ता वि करिणो मत्तत्तणं चइऊणं तह पसुणो वि हु गीएण वसं जंति इयराणं नराणं तु का कहा ? अमियरससरिच्छं तं संगीयरसं भिसं पिवंतो नरवई गरपसरसहोयरं पाभाइयतूररवं सुणेइ । पिक्खणच्छणे नियत्ते राया अत्थाणमंडवं उवविठ्ठो नेमित्तियपमुहजणे संगीयवुत्तंतं पुच्छेइ । तस्स रहस्सं न कोवि जाणए, तओ दूमिओ राया रयणिं समीहंतो कटेणं दिवसं ऐवाहेइ । __अह चंदलेहा वि रण्णो मणभावं सम्मं नाऊणं एगं जोगिणिं संकेइऊणं रण्णो पासे पेसेइ, सा य केरिसा ?- मणिकणयभूसणमंडियपाणी, मणिमइयपाउयाहिं आरूढा, नेत्तमैयचारुतलवट्टपट्टसंछन्नाद्धंगा मुत्ताहलजवमालाधारिणी पहिरियजद्दरपडेण सोहिल्ला सोवण्णजोगपट्टी मणिकुंडलमंडियकवोला मुत्तिमयी इव सिद्धी दिप्पंतरयणासणकलियपाणी पडिहारदिण्णमग्गा सा रायसमीवंमि पत्ता । राया तं सिद्धजोगिणिं पिव दठूणं सविम्हओ होऊणं लद्धासीसो पणयपरो सिंहासणम्मि निवेसइ । सा जोगिणी आसीसं यच्छेइ-जो जोगो मणिच्छियाणं सिद्धिं निव्वाणसंतियं च सिद्धिं विहेइ, सो तुम्हं महीनाह ! सिद्धि वियरेउ । भणियं च ____ सिद्धिं मणिच्छियाणं, सिद्धिं निव्वाण संतियं कुणै । जो जोगो सो तुम्हं, वियरौ सिद्धिं महीनाह ! / / 8 / / निवो वि साहेइ-जोगिणि ! अम्हे तुह दंसणे वि सकयत्था जाया, तह वि तुमं किं पि पुच्छामि, जओ जोगाओ किं पि दूरं न । सा भणइ-नरिंद ! अहं सग्गाओ सक्कं समाणेउं सक्का, नियसत्तीए सूरं राहुव्वं चंदंपि गिलेमि । भुवणत्तयस्स मज्झे जो नरो गुत्तं पयडं वा किंपि कजं करेइ कारेइ य तं सव्वं पि मम पञ्चक्खं चिय । 1. आतोद्यविद्याम् । / 2. नन्दीवादित्रम् । / 3. प्रचण्डः । / 4. गरः विषः । / 5. मणिमयपादुकासु । / 6. जद्दरः स्थूलवस्त्रविशेषः । / Page #75 -------------------------------------------------------------------------- ________________ 46 पाइअविनाणकहा-2 राया चिंतेइ-'मह कज्जं एयाओ जोगिणीओ सिज्झिस्सइ' एवं वियारिऊणं तं नियभवणे सह नेऊण असणवसणेहिं अईव सक्कारेइ । रत्तिसमए जाए संगीयं सुणिऊण राया तं भणेइ-भगवै ! नियसत्तीए मम वि इमं पिक्खणयं निदंसेसु । सा वि हु रायं जंपेइ-देव ! एवं पि तुज्झ दंसेमि, परं तु तुव नयणजुयलम्मि तिन्नि पट्टए बंधिस्सं, तह य तुह देहं नियसत्तीए पढमओ दिव्वं काऊणं पच्छा तत्थ नेइस्सं, अन्नह तहिं पवेसो न हु लब्भइ । __रण्णा तव्वयणे पडिवण्णे पभायसमयम्मि जाए मंडलमज्झम्मि नरनाहं ठविऊणं सा दिव्वकरं मंत्तं उच्चरेइ, रयणीसमये पत्ते सा सव्वजणगमागमाइं वारिऊणं नरिंदस्स अक्खीसुं पट्टयतिगं निबंधेइ, तओ सा जोगिणी नरवई पढमं चंदलेहाभवणे पच्छा य सिट्ठिगिहे नएइ, तओ दुवारनिवासिणीए देवीए वासघरम्मि तह य सुरंगाभवणदारे य नेऊणं एगंतम्मि ठाविऊण रण्णो नेत्तपट्टतिगं छोडेइ । सो वि भूवई विम्हयभरिओ इओ तओ य नयणजुयं खिवेइ, तहिं सो सुरमणिकिरणतासियतिमिरभरं सहस्सकिरणबिंबं पिव मंडवमंडियं उत्तमदिप्पंतचंदोदयविभूसियं रयणमइअसालहंजियाविराइयथंभसहस्ससंकिण्णं रणिरमणिकिंकिणीगणधयवडसमूहसंजुयं उल्लसिरपवरतोरणवैरपहारैयरुइरसुरचावं' पायालवरभवणं पासइ । तम्मज्झम्मि ऐउन्नयमणिमैअसिंहासणम्मि उवविटुं देवंगणासरिसाहिं कन्नाहिं सेविजंतिं चंदलेहं पिक्खेइ । 'गयगामिणि ! सुंदरतररुवमयहरणि ! सिरिनागलोगनाहस्स पाणेसरि ! सुरसुंदरि ! सामिणि ! जयसु जयसु' त्ति वण्णिज्जतिं तं पासिऊण विम्हियचित्तो नरवई चिंतेइ-नूणं एसा का वि सुररमणी लक्खिज्जइ । अज्ज किल मम नयणूसवो संजाओ, जीवियं पि सकयत्थं जायं, जेण एसा रैरमणीया सुररमणी मए दिट्ठा । तओ तत्थ विम्हय-उप्फुल्लनेत्तम्मि नरवैम्मि पेक्खमाणम्मि तीए आएसाओ ताहिं कन्नाहिं पेक्खणगं पारद्धं । सा जोगिणी पणयाए तीए आसीसं वियरिऊणं पुव्वं परिचिया विव मणिसिंहासणं अलंकुव्वै । कन्नाहिंपि आगयं तं रायं मुणेऊणं अमयसरिसं संगीयं तहिं तहा विहियं जहा मुच्छाजणगं संजायं, खणं पिव खीणाए निसाए, तहा दिवसस्स एगम्मि पहरम्मि गए तीए आएसेणं ताहिं पिक्खणगं विसज्जियं । / तम्मि समयम्मि अट्ठारस-भोज्ज-पिज्ज-रमणिज्जा ऐसरसा रसवई तहिं सहसा समागया । उप्पन्नसंसया विव सा जोगिणी तं वएइ, देवि ! नागरायरजं चइऊणं किं इह आगया सि ? सा वि बाहजलाविलनयणा सदुक्खव्व संभासेइ-जोइणि ! सामिणि ! मह चरियं तुं जाणेसि तह वि पभणेमि । सिरिधरणिंदपियासुं अहं पट्टमहादेवी अम्हि, अणवरयरत्तमणं मम कंतं सम्मं तुं चेव मुणेसि । एसा वीणावायणकलाए कुसला कुसला नाम मम दासी सिरिभूयाणंदमित्तकए धरणेण मग्गिया । किंतु इमीए विणा मम नाडयभंगो जायै, तओ मए नो दिण्णा । अओ नागराओ भणेइ-हठेण वि एयं गहिस्सामि । पइणो तं अवमाणं नञ्चा तओ रुसिऊण अहं इह समागया समाणी रयणभवणं काऊणं सुहेणं एगंतम्मि चिट्ठामि, अण्णं च तुह पुरओ विन्नत्तिं करेमि, जह सो मम पिओ इह संठिअं मं न मुणेइ, तह तुमए नियाए मंतसत्तीए कायव्वं ति भणिऊण तं जोइणिं नियहत्थे आयरपुव्वं गहिऊण सुरमंदिरसरिच्छे भोयणमंडवम्मि संपत्ता । 1. रत्नमयशालभञ्जिका- / / 2. सुरचापं इन्द्रधनुः । / Page #76 -------------------------------------------------------------------------- ________________ सम्मत्तविसुद्धीए चंदलेहाए कहा-68 47 चंदलेहा तं साहेइ-पियसहि ! तु चिरकालेण अम्ह मिलियासि, तओ मए सद्धि एगभायणम्मि जिमेसु । पडिवन्नवयणा तीए सह भोत्तुं उवविट्ठा, सा विम्हयविकसियनयणपंकएण रण्णा दिट्ठा । तत्तो राया चिंतेइ-पायालनाइगाए अदिट्ठपुव्वं रूवं पासमाणेण मए किं किं न पज्जत्तं ? अह तीए संकेएणं सा जोइणिवरा पयंपेइ-पियसहि ! हद्धि पमाएणं मम अंतेवासी वीसरिओ, तेण विणा अज्ज अहं न भुंजिस्सं । इओ य चंदलेहा साहेइ-जोइणि सामिणि ! को तुह सीसो ? असुरो वा अमरो वा गंधव्वो वा नागलोगवासी वा मम कहेसु ? तस्स कए जह सव्वसत्तीए अहं पि गोरव्वं कुणेमि । सा जोइणी वि तं पइ जंपेइ-न हु सुरवराइजाइओ, किंतु एसो मणुअकुलतिलओ दुल्ललियनरवई वियाणियव्वो । सा चंदलेहा नासिगं कूणिऊणं साहेइ-जोइणि ! ऐभत्तीए धुत्तेणं केण वि मणुएणं तुमं भोलविया' सि । सा वि साहेइ-वच्छे ! तुं मुहा मणंमि अन्नह मा चिंतेसु । जत्तो मए ससत्तीए एसो दिव्वसरीरो विहिओ, इत्थ आगओ इमो तुमए गौरवपयं नेयव्वो, जस्स अहं परितुट्ठा तस्स किं पि दुल्लहं न सिया, तम्हा मह वयणेण निययभायणम्मि इमं सीसं आजम्माभुत्तपुव्वाए दिव्वाए रसवईए भुंजावसु । तओ जोगिणी वि रायं वएइ-वच्छ ! आगच्छ नागरमणीए सद्धिं दिव्वं इमं रसवई झत्ति भुंजाहि । नरवई उच्छिद्रं जाणंतो वि भुंजतो अप्पाणं कयपुण्णं मन्नेइ, अहवा भुवणम्मि इत्थीहिं को जणो न वंचिओ ? / तैआ काओ वि कन्नाओ अन्नं मणुण्णं अन्नं वियरेइरे, अन्ना का वि जोइणीवयणेणं हसिऊणं तम्मज्झम्मि जेमेइ । तओ सा सोगंधियपरिकलियं तंबोलं तस्स दाविऊणं भणेइ-पुत्तए ! उट्ठाय रयणमैयं इमं नागरमाणिघरं पेक्खसु । तैआ ताहिं पि वरकन्नाहिं वक्काहिं उत्तीहिं ठाणे ठाणे हसिज्जमाणो सो सुहेण दिवहं ऐक्कमेइ । रयणीसमए जाए पिक्खणगाइववसाए विसज्जिए राया कयंजली जोइणी एवं विण्णेवेइ-जै सामिणि ! तुं संतुट्ठा सञ्चं चिय कप्पवल्लरिव्व सि तो एयाण मज्झाओ मह रमिउं कपि अच्छरं देसु । सा तं साहेइ-अच्छराओ जै नरम्मि संसज्जंति', तो सुरकुमारा खणद्धेणं एयाओ उज्झेइरे, परंतु अहं नियविज्जाबलेण तुह वंछियं करिस्सामि, तुमए उ आजम्मं पुणो एयाणं वयणं कायव्वं । रण्णा तीए वयणम्मि अंगीकयम्मि तओ सा चंदलेहं भणेइपियसहि ! तुज्झ आणानिरयस्स इमस्स मणवंछियं पुरेसु, एसो चिरजागरिओ तुम्ह भवणोवरिं निद्दसुहं लहौ, अन्नं च तुह पसाया सुरसेज्जासंगसुहं पावौ । ताणं एगा वएइ-उवरितले का वि तूलिया नत्थि, जै एसो सुक्खं अभिलसइ तो सयमेव तूलिगं उवरितलम्मि नेउ । तओ राया हरिसनिब्भरंगो सहसा उट्ठाय सयगुणुच्छाहो सिरम्मि तूलिं वहिऊणं भवणोवरिं चडिओ । पुणो वि तत्तो ओयरिऊणं पल्लंकं मत्थयम्मि धरिणं राया भवणस्स उवरिं नेऊण दासुव्व पत्थरेइ । तओ जोइणीवयणेण राया सुरसुंदरीए सपल्लंकं तूलियं उपाडित्ता उवरितलम्मि नेऊणं पत्थेरेइ । सा वि चंदलेहा नियसेज्जाए ठाइऊण रैरसगुणेहिं रण्णो चित्तं तह रंजेइ जह सो अन्नाओ रासहीओ विव मन्नेइ । 1. वञ्चिता । / 2. शिष्यम् । / 3. अन्यत् । / 4. उक्तिभिः । / 5. संसजन्ति । / Page #77 -------------------------------------------------------------------------- ________________ 48 पाइअविनाणकहा-2 अह राइए पच्छिमम्मि जामम्मि नयणेसुं पढें बंधिऊण सो नरनाहो जोगिणीए नियए भवणम्मि नीओ, एवं पैदिवहं चिय आगच्छंतम्मि निवम्मि तीए चंदलेहा भणिया-वच्छे ! तुह पई वि दासो जाओ । तओ पूरिअपइण्णा सा चंदलेहा फारसिंगारं काऊणं अंतेउरमज्झगयं रायं कयहासा विन्नवेइ-सामिय ! दूसणकलिया जं अहं परिचत्ता तं तु जुत्तं, किंतु अन्नाहिं अंतेउरिहिं किं अवरद्धं जं एआओ चयसि ?, अहवा नायं, सुरसुंदरीए सद्धिं बहुविहविलासरसियस्स तुह अम्हारिसीणं नामं पि गहियं रई न कुणेइ । तव्वयणेण चमक्कियचित्तो राया तं निरूविऊणं पुणो य सम्मं उवलक्खिऊण भणेइ तं किं ? एयं किं ति ? तत्तो नमिऊण तीए नरिंदो भणिओ-मए जोइणीवयणेण जो अविणओ कओ सो नाह ! तुमए खमिअव्वो । हरिसविसाय-अच्छेरयपरिपूरियमाणसो नरवई तं बुद्धिमई चंदलेहं देवीपयम्मि ठवेइ-भणियं च ता गव्वो ता रसो, तावञ्चिय पुव्वदोससंभरणं । उक्कीरीउव्व हियए, जाव चहुटुंति' नेव गुणा । / 9 / / अह सयलंतेउरकलिओ पायालघरम्मि विविहभंगीहिं भोगभोगाहिं भुंजमाणो वसुहाहिवई वरिसाणं सहस्साइं विक्क्मेइ। अह अण्णया नंदणवणसरिसे कुसुमागरनामम्मि उज्जाणम्मि सिरिअभयंकरसूरी साहुगणपरियरिओ समोसढो' / दुल्ललियनरिंदो उज्जाणम्मि समागयं सूरिं वियाणिऊण साणंदो चंदलेहाजुओ तहिं गंतूणं आयरियं पणमिऊणं उवविसिऊणं धम्मकहं सुणेइ जयसिरिवंछियसुहए, अणिट्ठहरणे तिवग्गसारम्मि । इह परलोयहियटुं, सम्मं धम्मम्मि उजमहे । / 10 / / मज्जविसयकसायनिद्दाविकहापमुहपमाए चइऊणं जयसिरिवंछियसुहकारणे सारीरमाणसियदुक्खदालिद्दाइअणिट्ठहरणे य तिवग्गसारम्मि धम्मम्मि इह परलोयहियट्ठाय सम्मं उज्जमेह । तहाहि-विसमं विसं उवभुंजिउं सेयं, अग्गिणा सह कीलिउं समत्थो होज्जा । तहवि संसारकारागारगएहिं जीवेहिं पमाओ न कायव्वो, जओ विसं अग्गी वा आसेविओ तीए चेव जाईए नरं उवहणेज्जा, पमाओ उ जम्मंतरसयाइं हणेज्जा, तम्हा पमायं सव्वहा चइऊणं देसविरैसव्वविरैसरूवधम्मस्स मूलाइभूए सम्मत्तदंसणम्मि सइ उज्जमो कायव्वो । एयं चेव धम्मतरुणो मूलं, धम्मपुरस्स दुवारं, निव्वाणपासायस्स पीढिगा, सव्वसंपयाणं निहाणं, रयणाणं पिव सागरो तह गुणाणं चिय आहारो, चारित्तधणस्स पत्तं सम्मत्तं केहिं न सिलाहिज्जइ ? / तम्हा भो ! भविया ! पमायमज्जं चैत्ता सिवसोक्खदायगं दुट्ठकम्मविणासगं सुद्धं सावगधम्मं गिण्हेह । परतित्थम्मि गयाणं जेसिं पुरिसाणं मरणम्मि उवत्थिए सम्मत्ताराहणरागो होइ ते वि हि सिग्धं भवजलहिं तरिऊणं सिवसुहं पावेइरे । एवं वोत्तूण सो गणहरभगवंतो तं चंदलेहं पइ इमं वयणं भणेइ-भद्दे ! नियपुव्वभवं वियाणंती तुं किं न हु बुज्झसि, सिरिसत्तुंजयतित्थे पढमजिणरायं आराहंतीए दुल्ललियनरिंदे कोवं कुणमाणीए तैया तुमए सम्मैंसणसेवणवसेण फुडं सयलतिहुवण-अच्छेयकारिणीए बुद्धोए एसा महासिरी पत्ता । 1. उत्कीर्णा इव । / 2. लगन्ति - चोटवू । / 3. समवसृतः । / 4. श्रेयः । / Page #78 -------------------------------------------------------------------------- ________________ 42 सम्मत्तविसुद्धीए चंदलेहाए कहा-68 की 3 इअ गुरूणं वयणं सोच्चा सा चंदलेहा सम्मैंसणसुद्धं परमपयसुहदायगं सावयवयंनिवहं गिण्हेइ । रायपमुहपरिवारजणो वि जहसत्तीए नियमाई घेत्तूणं सूरिरायं च पणमिऊणं निय-नियगेहेसुं संपत्तो । सा चंदलेहा संविग्गमाणसा पव्वतिहीए नियघरे वि वयनिवहपालणकए समचित्ता पोसहं लेइ । एगम्मि दिणे निच्चलमाणसा सा गिरिवरमिव अंतरसमग्गरिउवग्गदुग्गहरं काउस्सग्गं गिण्हेइ, तम्मि समयम्मि दुण्णि वि सम्मत्तमिच्छत्तदिट्ठीओ देवीओ निञ्चलज्झाणत्थिअं तं दळूणं सम्मसूरी वएइ-'सुरासुरकिंनरा वि एयं धम्माओ चालिउं न खमा' इअ सुणिऊण मिच्छदिट्ठी सूरी भणेइ-'सहि ! पासेसु मे कम्म' ति वोत्तूणं तीए संखोहकए कत्तियहत्था' मुहनिस्सरंतवण्हिजालाऽऽलिविकराला महाघोरा रक्खसा विउव्विया, सेले फोडंता दुट्ठा ते उच्चसरेण भणेइरे-अरे मूढे ! एयं धम्म उज्झसु, अन्नह तुमं गिलिस्सामो, अहवा सावयधम्मं उज्झिऊण मुत्तिसुहाणं कए अम्हाणं पायपउमाई पूयसु । 1. आन्तरसमग्ररिपुवर्गकष्टहरम् । / 2. कर्तिकाहस्ता । / Page #79 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 सा चंदलेहा निच्चलदेहा तव्वयणवज्जपहयावि सम्मत्तं न खंडेइ, तग्घाए मंडणं पिव मुणेइ, जाव रक्खसाभीया महासत्ता नियनियमं न भंजए ताव पवणाहया मेहा ते रक्खसा खणेणं अद्दिसभावं उवागया । तओ तीए मत्ता करिणो महाघोरा सिंहा विय विउव्विया, ताणं वि उवसग्गेहिं सा सज्झाणाओं न खलिया । सा दुट्ठा धिट्ठा वंतरी सूरी पुणो वि देवमायाए दुल्ललियनिवं केसेसुं धरिऊणं तं पइ दंसिऊण साहेइ-रे रे मुद्धे ! मम अग्गओ एवं कवडधम्म मुंचाहि, अन्नह तुव पाणपियं निस्संसयं अहं मारिस्सं ! / सा चंदलेहा तं सुणिऊणं मोणं अवलम्बित्ता विसेसेण झाणपरा चिट्ठइ, तया कूडनिवो तीए पुरओ करुणसरं रोएइ, विलवंतो वएइ-'दइए ! तुं एयं धम्मकिरियं मुंचसु, जेण एयाओ कट्ठाओ छुट्टेमि, कुलंगणाओ नियं कंतं नियजीवियदाणेण वि रक्खेइरे । तओ सा चंदलेहा चिंतेइ-भवे भवे पिययमो जायै, न उण जिणीसरवुत्तो धम्मो, तम्हा जं वा तं वा हौ, न नियनियमं खंडेमि एवं झायंतीए तीए खीणेसुंघाइकम्मेसुं सव्वसंदेहहरं लोगालोगपयासगं केवलनाणं समुप्पन्नं । आसन्नट्ठियदेवीहिं झत्ति तीए दव्वलिंगं समप्पियं, तत्तो तीए वि सिरम्मि चउमुट्ठिहिं लोओ कओ । तओं देवविहिए सुवण्णकमलम्मि उवविसित्ता धम्मदेसणं विहेइ, सा वंतरी वि पयडी होऊणं तं खामेइ । तओ सा केवलिणी दुल्ललियनरिंदेण संजुअं नयरलोगं पडिबोहिऊणं सिरिसत्तुंजयगिरिवरसिहरम्मि निव्वाणं संपत्ता । नायं नाउं भुवणमहियं चंदलेहासईए, सम्मत्तम्मी वयचयमहा-रुक्खमूलायमाणे । नो कायव्वो नरगजणगो जीवियंते वि भंगो, जेणं तुब्भे लहह सयलं सासयं मुक्खसुक्खं । / 11 / / उवएसो चरित्तं चंदलेहाए, सम्मत्तगुणदीवणं । सोञ्चा धरेह सम्मत्तं, सासयसोक्खसाहणं । / 12 / / सम्मत्तविसुद्धीए चंदलेहाए अडसट्ठियमी कहा समत्ता । / 68 / / ___-सम्मत्तसत्तरिवित्तीए आयरियविजयकत्थूरसूरिणा सम्मत्तसत्तरिवित्ति-अंतग्गयकहाओ उद्धरिऊणं विरइयं एयं पाइयगज्जमैयं सिरिचंदलेहाचरियं समत्तं । / 1. स्वध्यानात् । / 2. 'भो भो भव्याः' इति पद्यानुसारेण गीयते । / Page #80 -------------------------------------------------------------------------- ________________ एगूणसत्तरियमी बुद्धिपहावम्मि मैसेहरमंतिस्स कहा बुद्धिपहावओ देवा, पयारिजंति धीमया । मैसेहरदिद्रुतो, जाणियव्वो वरो इह । / 1 / / दत्तपुरम्मि नरसिंहस्स रण्णो मंती मैसेहरो नाम आसी । एगया 'तुमए कियंतीओ कलाओ अब्भसिआओ संति' इअ रण्णा पुट्ठो मंती कलाणं तिहत्तरं अब्भसिओ म्हि त्ति वयासी । 'का एसा कला अहिगा' इअ भूवेण भणिए 'समये दंसिस्सं' ति भणिऊण मंती गेहं गओ । अन्नया मंतिणा मज्जणं कुणंतीए पट्टमहिसीए हारं घेत्तूणं नियदासीए समप्पिओ । अह राया सम्मं उवलक्खिऊणं मम एसो हारो भवया चोरिओ त्ति मंतिं तज्जित्था । इमो Page #81 -------------------------------------------------------------------------- ________________ 52 पाइअविनाणकहा-2 हारो मम पुव्वयाणं न उ देवपायाणं इअ तेण वुत्ते राया अवोच-जै इत्थं तैया कुबेरजक्खगेहपवेसरूवं दिव्वं कुणाहि ? / सो य जक्खो नियमंदिरपविढं असञ्चवाइं हणेइ, सञ्चवाइं च पूएइ त्ति पसिद्धी । सैवो वि साहसं धरित्ता संझाए पौरजणसमक्खं जक्खगेहं पविट्ठो । 'अयं असञ्चवाई पावी मम गेहं पविट्ठो अत्थि' इअ कुद्धो जलणजालं वमंतो भूमिं कंपाविंतो लोहमुग्गं च करम्मि वहंतो सक्खं जमो विव सो जक्खो पयडीहूओ । रे पाव ! असञ्चवाई तुमं अज्ज मोग्गरेण खंडसो कुणेमि त्ति वयणपरं तं मंती वयासी-हे जक्खराय ! पढमं आजम्मभवं मम एयं संसयं छिंदाहिं ? तओ तयणु जहरुइं कुणेसु इअ तेण वुत्ते 'वयाहि तं संसयं' ति जक्खेण भणिए सो कहित्था तहा हि फलवड्डिपुरम्मि धरण-करणनामाणं कुडुंबीणं पिउपुत्ताणं भज्जाओ मयाओ । अन्नाओ भज्जाओ विहेउकामा ते दुण्णि मणोरमं पुरं पत्थिआ । ते मग्गम्मि गच्छंता पुरओ गच्छंतीणं इत्थीणं पयाइं पासित्था । तीओ इत्थीओ मायरपुत्तीओ होत्था । तहिं माया वामणा, तेण तीए पयाइं लहूई, पुत्ती य पलंबिणी, तेण तीए पुत्तीए पयाई महंताई । ताणं पयववत्थं विलोइऊण धरणो भणित्था-हे पुत्त ! जै दैव्ववसाओ इमाओ इत्थीओ अम्हे अंगीकरिस्संति तैया महंतपया मम गेहिणी लहुपया य तुव त्ति ते दुण्णि मिहं पैजाणित्था । अह मिलियाहिं ताहि इत्थीहिं ताणं वयणेसुं अंगीकुणंतेसुं ताओ उभाओ वि भज्जाओ संजाया । 'अह ताणं चउण्हं पि उप्पन्नाणं अवञ्चाणं मिहं को संबंधो' इअ मम हिययम्मि संसओ अस्थि । तम्मि संसयावट्टम्मि पडियस्स 'किं वएमि' त्ति चिंतमाणस्स कुबेरजक्खस्स पमायं संजायं । तैया पभायम्मि संजाए तं मंतिं तहेव मोत्तूणं तिरोहिए जक्खे 'मंती सञ्चो' त्ति पूअगेण विनविए विम्हिओ राया मंतिं सक्कारित्ता विसज्जित्था । अह कियंतेसु दिणेसुं गएसुं मंती तं हारं रण्णो दाऊणं हारचोरेण जक्खवंचणाइवुत्तंतं कहिऊण नियपडिवण्णम्मि समहियकलाभणणम्मि अभिहिए तुट्ठो राया तं विसेसेण बहुं मन्नित्था । उवएसो-, मैसेहरमंतिस्स, नञ्चा कजम्मि कोसलं । तह तुम्हे वि पवट्टेह, जेण होइ सिवं सया । / 2 / / बुद्धीए पहावम्मि मैसेहरमंतिओ एगूणहत्तरियमी कहा समत्ता । / 69 / / -कहारयणायराओ 70 - - सत्तरिअमी सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्मं सूईए अवगच्छेइ, इह रायपुत्तस्स कहा ---------- सूलीभोत्तव्वकम्मं जं, धम्मकजविहाणओ । / सूईए तं तु नस्सेज्जा, रायपुत्तो जहा इह । / 1 / / Page #82 -------------------------------------------------------------------------- ________________ सुहकम्मविहाणओ सूलीए भोत्तव्वं कम्मं सूईए अवगच्छेइ, इह रायपुत्तस्स कहा-70 _एगनरवइणो दुण्णि महिसीओ संति, ताणं दुण्हं एगदिवसम्मि पुत्तरयणं समुप्पणं । एगो एगाए घडीए पुव्वं संजाओ, तेण सो महंतो भाया अवरो य लहू बंधू कहिज्जह । रण्णा महामहेण ताणं जम्मूसवो विहिओ । राया नेमित्तिअं आहविऊणं एएसि जम्मवग्गं कट्ढाहि फलाएसं च वयाहि त्ति पुच्छेइ । सो दीहकालं जम्मकुंडलिं निरिक्खिऊणं फलादेसं कहेइ-पुव्वं जिट्ठभाउणो फलं एवं वएइ-गुरुभाउणो एगवीसवरिसम्मि संजाए जम्मट्ठमीए बीयदिवसम्मि तैयघडिगा समए चक्कवट्टी महाराओ होही । एयं सोच्चा सव्वे अईव संतुट्ठा । रायमहिसी कंठाओ रयणहारं निक्कासित्ता नेमित्तिअस्स देइ । तओ लहुबंधुणो फलादेसं कहेइ-लहुकुमारस्स एगवीसैमवरिसम्मि समागए जम्मट्ठमीए बीयदिणम्मि चैयपहरम्मि सूलीए समारोहणं होही । एवं सुणंताणं सव्वेसिं महादुक्खं संजायं । लहुमहिसीए मुहं नियपुत्तस्स अणिट्ठसवणेण नित्तेअं मिलाणं च जायं । रण्णा पुणो पुणो पुच्छिए वि 'नन्नहा भविस्सइ' त्ति रायजोइसिएण वुत्तं । दुण्हं कुमाराणं जम्मपत्तिगाओ सुरक्खियट्ठाणे रक्खिया । 'अणिट्ठागमणसवणे जत्तो न मोत्तव्वो' एवं Page #83 -------------------------------------------------------------------------- ________________ 54 पाइअविनाणकहा-2 वियारित्ता रण्णा लहरायपुत्तो पढणटुं सत्थाइकलागहणटुं च विउसवरस्स समप्पिओ । सो विणएण विज्जाओ गिण्हंतो धम्मसत्थाइं च भणंतो विउसवरसंसग्गेण धम्मपिओ सइ धम्माराहणपरो सयायारवंतो य संजाओ । जिट्ठभाया उ महाराओ हं भविस्सं ति गव्वेण तह दुज्जणमित्तसमागमेण 'गुणा दोसा य संसग्गेण हवंति इअ वक्कं सञ्चविंतो विव' सो मज्जपाणघरम्मि वारंगणागेहम्मि य विलसंतो दिणाइं जावेइ । एवं एगवीसैमवरिसम्मि समागयाए जम्मट्ठमीए सव्वं नयरं महामहूसवपसंगे आणंदमग्गं संजायं । ___ एयम्मि महूसवम्मि पवट्टमाणम्मि नरवई सहसा रुग्गो संजाओ, तेण संझाए पहुणो आरत्तियविहाणम्मि अपक्कलो जाओ । जिट्ठकुमारस्स गवेसणम्मि कए सो न लद्धो । सो य तैया विदेसाओ समागयनट्टणीए नञ्चदंसणम्मि पसत्तो आसी, तओ लहुरायकुमारो आरत्तियकरणे आहविओ । सो अईव सिणेहभत्तिपुव्वयं पहुणो आरत्तियं विहेइ । एयम्मि जम्ममहम्मि पहुणो गुणगाणेण सव्वं रत्तिं नेसी । एगंतकामभोगविलासाइपसत्तेण खीणपुण्णो पहायम्मि रायगेहम्मि समागच्छंतो पायखलणेण पडिओ जिट्टकुमारो पहुजम्ममहम्मि उच्छालियसुवण्णमुद्दाणं दुण्णि लहीअ । ____ तम्मि चिय कालम्मि लहुरायकुमारो पहुजम्ममहूसवं संपुण्णं किच्चा रायपासायम्मि आगमणाय वच्चंतो खलंतपाओ सो तत्थ पडिओ । तैआ तहिं मालागारेण पुप्फकरंडगो पुव्वं ठविओ होत्था । तत्थ पुप्फाणं गुच्छमज्झम्मि एगा सूई तस्स कुमारस्स पायम्मि पविट्ठा, तओ सो पायपीलाबाहिओ कटेणं सूई निक्कासिऊण सत्थो जाओ । पञ्चूससमयम्मि सत्थत्तणं पत्तो नरवई दोण्णि कुमारे विग्घरहिए पासित्ता तं जोइसिअं आहविऊण जम्मकुंडलीए फलं विसमत्तणकारणं पुच्छित्था । रायनेमित्तिओ कहेइ-जम्मकुंडलीए निद्देसो फुडो अत्थि । परंतु एसो मणुअजम्मो कम्मभूमी अत्थी । पुव्वभवकयसुहासुहेण कम्मेण इह भवम्मि फलं भुंजिज्जइ, किंतु इह सत्तवसणाइपावपौत्तीए सुहं कम्मं झिज्जइ, सद्धम्मकम्मुणा उदयं समागच्छंतं असुहकम्मं पि खयं पावेइ । जेण ___पुव्वभवासुहं कम्मं, झिज्जइ सुहकम्मणा । एवं हि सुकयं कम्म, झिज्जइ पावकम्मुणा । / 2 / / अओ लहुकुमारस्स सूलीबद्धं असुहं कम्मं सद्धम्मकज्जेण अप्पाए सूइदुक्खवेयणाए ववगयं । जिट्ठबंधुणो चक्कवट्टिपयलाहरूवं सुहं कम्मं दुरायारपौत्तीए खीणं संजायं । जओ तेण अवसेससुकम्मेण दुण्णि सुवण्णदीणारा लद्धा । / एवं दुण्हं रायकुमाराणं सुहासुहकम्मफलाणं निष्फलभावम्मि दिटुंतं सोच्चा सया असुहकम्मनिवारणसमत्थम्मि धम्मम्मि तह य पवित्तायारम्मि पयट्टियव्वं ति । उवएसो दुण्हं रायकुमाराणं, कम्मं नया सुहासुहं । कल्लाणकारणे धम्मे, जत्तं कुणेह सव्वया । / 3 / / सुहासुहकम्मम्मि दुण्हं रायपुत्ताणं सत्तरियमी कहा समत्ता । / 70 / / -गुज्जरभासाकहाए Page #84 -------------------------------------------------------------------------- ________________ 70 एग्गहत्तरियमा सञ्चवेरग्गम्मि गुरुसीसाणं कहा ------ सञ्चवेरग्गसंजुत्ता, रज्जंति ते न कत्थइ । गुरुसीसाणं दिटुंतो, णायव्वो इह बोहगो । / 1 / / विसुद्धवेरग्गरंजियसीससहिओ एगो गुरू विहरमाणो अडवीमज्झम्मि समागओ । तया अग्गओ गच्छंतो गुरू भमीए उवरिं पडियं रयणमणिमंडियं सुवण्णभूसणं दट्टणं वियारेइ-सीसो पच्छा आगच्छेइ, जै सो एयं पासेज्जा तैया गहणाभिलासो अस्स होही, तओ इमं आभूसणं धूलीए ढक्केमि एवं चिंतिऊण तस्सुवरिं धूलिं पक्खिवेइ । Page #85 -------------------------------------------------------------------------- ________________ 56 पाइअविनाणकहा-2 तया सीसो वि तत्थ समागच्छंतो धूलिं पक्खिवंतं तं पासिऊण पुच्छेद-भंते ! धूलीपक्खेवणेण किं ढक्केसि ? पुव्वं तु गुरू न वएइ, किंतु सीसस्स अईव निब्बंधेण तेण कहियं-मग्गम्मि कासइ भूसणं पडियं, तं पासित्ता तुम्ह मोहो न जायए तेण मए धूलिए एयं ढक्कियं । सीसो सहेइ-धूलीए उवरिं धूलीपक्खेवणेण किं ? / एवं सोच्चा संजायच्छेरो गुरू वियारेइ । ममत्तो मम सीसो अहिगवेरग्गवासियचित्तो अत्थि, जेण मम भूसणदिट्ठी अत्थि, अस्स उ भूसणम्मि धूलीसरिसदिट्ठी होइ । महप्पाणो मणिम्मि लेझुम्मि य समचित्ता हुविरे । एवं वियारिऊण सो वि समचित्तो सव्वत्थ संजाओ । एवं अप्पकल्लाणकंखिरेहिं सव्वेहिं पोग्गलियवत्थूसुं समचित्तेहिं होयव्वं । / उवएसो नायगं गुरूसीसाणं, समभावेण भूसियं । नचा तुम्हे वि सव्वत्थ, समचित्ता हवेह भो ! / / 2 / / सञ्चवेरग्गम्मि गुरूसीसाणं एगहत्तरियमी कहा समत्ता । / 71 / / -गुज्जरभासाकहाए बिहत्तरियमी 'सप्पा गया रेहा संठिआ' इअ नाएण पुव्वुप्पन्ननरसरिसा वट्टमाणकलिकालम्मि मणूसा । न होजा-इह नरवै-माहणविउसाणं कहा 72 जारिसा पुवकालम्मि, मणूसा स्त्त्सालिन्नो॥ तारिसा अज्ज नो संति, सत्तविहीणभावओ । / 1 / / एगो नरिंदो एवं चिंतेइ-जो नरो जलपुण्णं घडं पिवेइ तस्स दाणं दायव्वं । तत्थ बहवो माहणा विउसा य आगच्छंति, राया तं जलभरियघडजलपाणाय कहै । तेसिं को वि पुण्णघडजलं पिविउं पक्कलो न जाओ, राया कास वि दाणं न देइ । एवं बहुणो विउसा समागच्छंति । के वि पुण्णं घडजलं पाउं न चएइ, महीवई दाणं च न देइ । एगया को वि विउसो दाणस्स अदाणकारणं नच्चा हत्थम्मि एगं महंतं पाहाणं घेत्तूणं निवस्स पुरओ समागओ । भूवई घडजलपाणटुं कहेइ । सो नेच्छइ । तैया नरवई कहेइ-तुम्हाणं पुव्वपुरिसो अगत्थमहारिसो जो संजाओ सो समुद्दजलं पिवित्था, तुं तु अप्पं पि घडजलं पिविउं किं न समत्थो ? / सो कहेइ-एवं पाहाणं जलम्मि तारेसु, तैया अहं घडजलं पिवेमि । राया वएइ जलोवरिं पाहाणो कहं तरेज्जा ? / सो विउसो साहेइ-तुम्हाणं पुव्वओ रामचंदो लंकागमणसमए समुद्दम्मि पहाणेहिं सेउं निबंधित्था, तुं तु तस्स वंसम्मि संजाओ Page #86 -------------------------------------------------------------------------- ________________ सप्पा गया रेहा संठिआ इअ नाएण पुब्बुप्पननरसरिसा वट्टमाणकलिकालम्मि मणूसा न होज्जा-इह नरवै-माहणविउसाणं कहा-72 57 समाणो एवं लहुं पाहाणं जलम्मि तारिउं किं न सक्को ? / सो निवो कहेइ-कत्थ राया रामचंदो ? कहिं च अहं ? / तैया विउसो साहेइ-कत्थ सो अगत्थो महारिसी, कत्थ हं ?, एवं जारिसा वट्टमाणकालम्मि नरवइणो तारिसा माहणा विउसा संति । एवं पुव्वकालसरिसनरा वट्टमाणकालम्मि न हुविरे । उवएसो नरिंद-माहणाईणं, वट्टालावं मणोहरं । सोया तुम्हे जहसत्तिं, होह कजपरा सया । / 2 / / एवं वट्टमाणकालीण नरिंद-माहणविउसाण कहा बिहत्तरियमी समत्ता । / 72 / / -गुज्जरभासाकहाए Page #87 -------------------------------------------------------------------------- ________________ तीहत्तरियमी 'दाणिणो किंपि अदेयं न सिया' इह विक्कमाइचभूवइणो कहा 3 - कद्वेण लद्धकनं पि, विक्कमो चित्तजीविणो । दासी अवाइणिं तुट्ठो, 'किं अदिजं हि दाणिणो' / / 1 / / उज्जइणीए नयरीए परदुहभंजणो परित्थीसहोयरे विक्कमाइयो नरवई होत्था । सो एगया रायवाडिगाए वच्चंतो एगं दूरदेसाओ आगयं दूअं पेक्खिऊण 'कत्तो तुं समागओ' त्ति ? पुच्छित्था । कणगसारपुराओ हं समागओ त्ति तेण वुत्ते 'तत्थ किं पि अच्छरियं तुमए दिटुं' ति निवेण भणिए सो कहेइ-देव ! सुणिज्जौ तहिं जं अब्भुयं । तत्थ कणगसुन्दरस्स रण्णो रमणीद्वंदसिरोमणी तिलगसिरी सुआ अत्थि । अण्णया मायपियरेहि विवाहटुं भणिया सा कहेइ-रत्तीए चौरो वारे जो मं बोल्लाविस्सइ सो मम सामी, अण्णह मम किंकरो भविस्सइ त्ति तन्निण्णयवस' सव्वहिं पहियं समायण्णिऊण बहवो राय-मंति-सेट्ठी-सत्थवाह-सेणावैपमुहाणं कुमारा तयटुं समागया, तं अजिणिऊण तीए घरम्मि ते मुंडियमुहा मलिणाणणा इत्थीवेसाहरणा पैदिणं पाणीणं वहेइरे इअ अहं तहिं अब्भुयं पासित्था । इअ अब्भुयनिवेअगे तम्मि सक्कारपुव्वं विसज्जिए ताणं रायाइपुत्ताणं दुक्खं तीए य कुमारीए अहिमाणं निराकरिस्सं ति विक्कमराया नियकिंकरं वेयालं देवं मणंसि किच्चा कणगसारपुरम्मि समागओ । तत्थ य जोगिवेसेण भमंतो राया रायदुवारम्मि समागंतूण ढक्काए पहारं कासी । अम्हाणं सामिणी जेउं को वि समागओ त्ति तहिं आगयाहिं तीए दासीहिं सो जोगी विलोइओ । कहियं च तस्स सरूवं नियसामिणीए । तीए आगारिओ सो वि अब्भंतरम्मि गंतूणं दीवग-रम्मम्मि गेहम्मि जोगिवेसेणेव आसणम्मि संठिओ । आसणसंठिआए सयलालंकारविराइयाए तीए कहं कहिउं उज्जओ होत्था । हे दीवग ! एसा पाहाणाओ वि अईव कक्कसा हुंकारं पि न देइ, तेण जै तुं हुंकारं देसि, तैया किं चि कहाणगं वएमि । तया य दीवब्भंतरट्ठिएण वेयालदेवेण तहत्ति पडिवण्णे राया कहं कहिउं पौत्तो । तहा हि-कलासरगामनिवासी नारायणो नाम माहणो कमलानामनियगेहिणिं आणेउं सत्तवारं ससुरघरम्मि गओ । परं सा केण वि कारणेण न आगच्छेज्जा । अह अट्ठमं वारं तं आणेउं केसवनाममित्तजुत्तेण गच्छंतेण पहम्मि मझुंजयनामम्मि तित्थम्मि महेसरस्स पुरओ भणित्था । हे देव ! एयम्मि समये जै अहं नियप्पियं घेत्तूंण आगच्छिस्सं तैया तव मत्थयकमलपूअं करिस्साम्मि इअ भणिऊण सो नियभजं गिण्हिऊण तहिं देवकुलस्स पुरओ समेओ मित्तं वयासी-हे मित्त ! महादेवं पणमित्ता जाव आगच्छामि ताव भवया एत्थ च्चिय ठायव्वं ति वोत्तूणं महादेवमंदिरम्मि गंतूण करवालच्छिन्ननियसिरकमलेण महेसरस्स पूअं विहेऊण मयम्मि तम्मि तहिं चेव पडिए, विलंबं विलोइऊण देवकुलमज्झम्मि समागओ केसवो तं तहाविहं विलोइऊण चिंतेइ-'जै अहं एवं बालं Page #88 -------------------------------------------------------------------------- ________________ दाणिणो किंपि अदेयं न सिया इह विक्कमाइच्चभूवइणो कहा-73 DJ घेत्तूणं गिहं गच्छामि, तैया अवस्सं इमीए लुद्धेण एएणं मित्तदोहिणा पावेण नियमित्तो निहओ त्ति मम कलंको होही' त्ति तम्मि वि तहेव पडिए दुण्हं पि विलंबेण अञ्चतं भीआ मज्झम्मि गया सा ताणं इमं अवत्थं विलोइत्ता झाएइ-जै अहं ससुरस्स पिउणो वा गिहं एगागिणी वञ्चामि, तया सिच्छायारिणीए एयाए पइ-देवरा हय त्ति कलंको होज्जा तेण मम वि एएसिं पिव जुत्तं ति तेण च्चिय असिणा नियं सिरं छिंदिउं उज्जयं तं पञ्चक्खीहुओ महेसो 'इत्थी हञ्चापावं हं न गिण्हेमि' ति वयंतो तक्कराओ असिं अवणेइत्था । कलंककलियाए पैरहियाए मम जीविएण किं ?, तओ जै एए जीविस्संति तया मे पाणा न अन्नहा, इअ निण्णयं नच्चा 'मम पक्खालणजलेण अभिसित्ता दो वि एए जीविस्संति' इअ भगवया संकरेण भणियं आयण्णिऊण तीए ऊसुगेण विवरीयत्तणेण संधियमत्थया तहेव य अभिसित्ता ते जीविया । 1. स्वेच्छाचारिण्या । / Page #89 -------------------------------------------------------------------------- ________________ 60 पाइअविनाणकहा-2 अह हे दीव ! तीए अटुं मिहं कलहं कुणंताणं ताणं कास इमा गिहिणी इअ जोगिणा पुढे तं रायकन्नं जंपिउं ऊसुगेण दीवब्भंतरट्ठिएण वेयालेण 'पैमुहस्स पत्ती' इअ असमंजसं भणियं समायण्णिऊण संजायकोवा विम्हरियनियनिण्णया सा रे पावदीव ! मा असञ्चं वयाहिं' त्ति बाढसरेण वएइ । रायकन्ना सई जंपिअ त्ति ढक्काए पहारं दावित्था । हे जोगिंद ! 'कास एसा पत्ती ? इअ दीवेण भणिए 'मित्तमुहस्स' त्ति जोगिणा कहिए ऽकहं ति ? दीवो पुणो पुच्छेइ । विवाहावसरे हि दाहिणो करो दिज्जइ, सो उ कबंधगओ एव होज्ज त्ति जोगिणा भणिए, 'एगसो एएण अहं जंपिया, तिण्णि वारा अवसीसंति,' तेण विसेसओ मौणवई सा स्ण्त्थिआ॥ एवं इह पढमा कहा कमंकेण तिहत्तरियमी कहा समत्ता । / 73 / / 1. सकृत् । / Page #90 -------------------------------------------------------------------------- ________________ 74 चौहत्तरियमी दाणम्मि विक्कमाइञ्चभूवइणो कहा - - - - - - SIA हिप् अह पुणो वि दीवव्व कन्नाकुंडलं आभासिऊणं जोगी कहं कहेइ-धणरहनयरम्मि बलदत्तसेट्ठिणो दुहा रूववई नाम सुआ होत्था । सा य पियर-मायर-भायर-माउलेहिं पिहं पिहं वराणं दिण्णा । अह विवाहटुं समागए चौरो वि वरे मिहं विवयंते विलोइऊण मम निमित्तं अहो ! महंतो कलहो त्ति झाइत्ता सा जीवंती एव अग्गिम्मि पडिऊण भस्सीभूया । तैया ताणं एगो तीए समं अग्गिम्मि पविट्ठो, बीओ उ मसाणम्मि भूमिघरं किच्चा ठासी । तइओ उ भिक्खायरो होऊण भिक्खाए लद्धंसं चियाए उविरिं मोत्तूणं सेसं सयं खाएइ । 1. पृथक् पृथक् । / 2. लब्धांशम् । / Page #91 -------------------------------------------------------------------------- ________________ पाइअविन्नाणकहा-2 चउत्यो उ तीए हड्डाइं घेत्तूणं गंगं गच्छंतो पहम्मि समागयम्मि महाणंदपुरम्मि भिक्खटुं पविट्ठो माणदत्तसेट्ठिणो गिहम्मि गओ । तैया पइव्वयं कमलसिरिनामं तस्स भजं भिक्खादाणम्मि अंतरायं कुणंतं अईव रुवंतं नियं बालं चुल्हीवन्हिम्मि पक्खिविऊणं भिक्खं दाउं उवट्ठियं सो वएइ-'हे मायर ! मम निमित्तं बालहच्चा जाया तेण इमं भिक्खं न गिहिस्सं' ति निसेहं किञ्चा पडिनियत्ते तम्मि सा अमियसिंचणेण तं बालं जीवाविऊणं पुणो तस्स भिक्खं दाउं उवट्ठिया । तेण कहिया सा 'हे मायर ! एयस्स अभियरसस्स अंसं मम दाही' इअ अब्भत्थियाए तीए दिण्णेण अमियरसेण सद्धिं तहिं समागओ सो तं कण्णं जीवावित्था तीए सद्धिं च जो अग्गिम्मि पडिओ सो वि जीविओ होत्था । रु अह हे कुंडल ! तीए जीवियाए तयटुं मिहं चउण्हं पि कलहं कुणंताणं ताणं मज्झम्मि कास इमा पत्ती ? इअ जोगिणा अभिहिए तं रायकण्णं जंपिउं उसुगेण कुंडलब्भंतरसंठिएण वेयालेण वुत्तं जीवियदाउणो पत्ती Page #92 -------------------------------------------------------------------------- ________________ विक्कमाइच्चभूवइणो कहा-75 63 हवै । इअ भिसं असमंजसं भणियं सोञ्चा संजायरोसा वीसरियनिपइण्णा रायपुत्ती रे पावकुंडल ! मा मुसं वयाहि त्ति बाढसरेण जंपित्था । बीयवारं रायसुआ जंपिय त्ति सो जोगी ढक्काए पहारं दावित्था । हे जोगिंद ! कास एसा पत्ती ? तह य तयन्नेहिं च को संबंधो इअ कुंडलेण वुत्ते सो जोगी वएइअमियरसेण जो जीवियदायगो सो पिआ, चियामज्झाओ सहुत्थिओ सो भौया, चियत्थाणरक्खगो सो दासो, भिक्खालद्धंसेण भोयणवसणाइदाया पिओ, वत्थलंकारभोयणाइदाणं हि पिययमाहीणं ति जोगिणा कहिए दुवारं अहं एएण समं जंपिया, वारदुगं अवसीसइ इअ विसेसेण सा मौणं घेत्तूणं संठिया ? इअ बीया कहा-कमंकाओ चौहत्तरियमी कहा समत्ता' / / 74 / / 75 पणहत्तरियमी विक्कमाइञ्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाहारं उद्दिसित्ता जोगी कहं साहेइ-तहा हि नरसारम्मि नयरे नरवालस्स रण्णो पुण्णवालो नाम सुओ आसी । तहिं च पुरोहिय-सुत्तहार-सुवण्णगार-कुविंदाणं बुद्धिसार-गुणसार-रूवसारधणसारनामा पुत्ता रायपुत्तस्स वयंसा होत्था । एगया पिउणो निद्देसेण देसचागं विहेउकामेण पुण्णवालेण चौरो वि ते पुत्ता पुट्ठा कहिंसु अम्हे देहच्छाहिव्व तुमं न चयामो । इअ तेहिं सहिओ सो नियपुराओ निग्गओ कमेण गहणं वणं पत्तो । .. तहिं तेसुं चउसुं कमेण जामिगेसुं रायसुओ सुवित्था । पढमे पहरे गुणसारो सिरिखंडखंडमई सव्ववयवसोहिरं सुररमणिव्व रमणिज्जं एगं पुत्तलिगं निम्मेऊण पसुत्ते बीयपहरम्मि धणसारो उत्थीअ, तम्मि वि जहोइयचीवरुत्तरिज्जाइ वत्थाई परिहाविऊण सुत्ते, तैयपहरम्मि रूवसारो उत्थिओ । तम्मि वि मणिसुवण्णाइ-भूसणेहिं तं अलंकरित्ता सुत्ते, चउत्ये पहरे बुद्धिसारो उत्थित्था । तेण वि मंताकड्ढिअस्स भगवओ आइञ्चस्स पयोगेण जीवियाए तीए पभायं संजायं । हे हार ! जीवणजुअं तं विलोइत्ता नियं नियं किञ्चं पुण्णवालस्स पुरओ नेवेइत्ता तयटुं मिहं कलहं कुणंताणं तेसिं मज्झे कास एसा पत्ती ?, इअ जोगिणा भणिए तं रायकण्णं जंपिउं ऊसुगेण हारंतट्ठिएण वेयालेण 'जीवियदाउणो पत्ती' इअ अञ्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायाकण्णा-रे पावहार ! 'मा मूसं भासाहि' त्ति बाढसरेण भणित्था । 'तैयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था । 1. एयारिसी कहा रयणसेहरी कहाए वि अस्थि । / Page #93 -------------------------------------------------------------------------- ________________ 64 पाइअविनाणकहा-2 हे जोगिंद ! 'कास इमा रोहिणी' / तीए तेहिं च को संबंधो त्ति हारेण पुढे, जीवावगो पिआ, पुत्तलिगाए निम्माया माया, भूसणदाया माउलो, वत्थदाया पिओ वियाणियव्वो, जओ नग्गं रमणिं पई एव पिहेइ । इअ जोगिणा अभिहिए वारत्तयं हं अणेण भासिया, एक्को चिय वारो अवसिस्सइ त्ति विसेसेण मौणपरा चिट्ठीअ । इअ तैआ कहा-कमंकओ पणहत्तरियमी कहा समत्ता । / 75 / / 1. प्रियः । / Page #94 -------------------------------------------------------------------------- ________________ 76 छहत्तरियमी विक्कमाइञ्चभूवइणो कहा - - - - - - - - - - -- अह पुणो वि दीवव्व कन्नाकंचुगं उद्दिसिऊण जोगी कहं साहेइ-तहाहि हरिचंदपुरे हरिसेणनामा राया होत्था । तेण एगया संकराभिक्खो विष्णो चोरिक्केण घेत्तूणं हणिज्जमाणो वएइ-हे नरिंद ! 'कुमारत्तणस्स मरणे न सग्गगई' इअ सुई सुणिज्जइ । तेण मम जंघतग्गय-रयणपंचगं वियरिऊण कीए वि विप्पपुत्तीए मं उव्वाहिऊण पच्छा मं मारिज्जसु' त्ति विप्पविण्णत्तेण रण्णा रयणपंचगदाणपुव्वगं एगस्स विप्पस्स पियमईनामकण्णं उव्वाहित्ता स हो। 14JAL CoAN 1. कुमारत्वस्य । / Page #95 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 अह मयम्मि भत्तारम्मि सैरिणी संजाया सा कम्हा वि पुरिसाओ जायं पुत्तं नियनाममुदंकियं काऊणं पुरस्स बाहिरं तं उज्झित्था । अह धम्मनामेण कुम्भयारेण सो बालो पुत्तत्तणेण वढिओ । अण्णया सायंतणम्मि मट्टियाखणिसमीवम्मि रूवरमणिज्जों एसो एगागी भमंतो हरिसेणनिवेण दिट्ठो । 'निद्धणिओ एसो मम पुत्तो होज्ज' त्ति घेत्तूणं रण्णा रण्णीए समप्पिओ । मयम्मि य रायम्मि सो रणसिंहो नाम राया जाओ । अन्नया सद्धदाणावसरे गंगं गंतूणं पिंडं दाउं उज्जए तम्मि तित्थपहावाओ चौरो करा जुगवं पिंडगहणाय गंगाजलाओ बाहिरं निस्सरिआ । एयं कौगं विलोइऊण विम्हिएण तेण सवहपुव्वं पुट्ठा रण्णी जहाजायं कहित्था । / ___ अह मट्टिगाखाणीए वियाणियसव्वतस्सरूवेण राइणा मयपैगा सा कुंभयारपत्ती पुट्ठा जहजायं निवेइत्ता नामंकियं तं मुद्दिगं दासी । मुद्दिगक्खराओ अवगयवट्टामूलेण रण्णा भणियाए तीए माहणीए वि सञ्चे अभिहिए राया गंगं गंतूणं मम चौरो पियरा संति । तत्थ जो पिंडाहिगारी सो करं धरेउ ? इत्थं कहित्था । तैया हे कंचुग ! ताणं मझे कास करो पिंडट्ठ पगुणो होज्ज त्ति जोगिणा भणिए तं जंपिउं उस्सुगेण कंचुगब्भतरट्ठिएण वेयालेण रण्णो कहियं, जारस्स करो पिंडं पावेइ, जओ तस्स बीएण जणियत्तणाओ । ___ इत्थं अञ्चत्थं अघडतं भणियं सोच्चा जायरोसा वीसरियनियपइण्णा सा रायपुत्ती-रे पावकंचुग ! 'मा मुसं वएजसु' इअ बाढसरेण अकहिंसु । चउत्थवारं रायपुत्ती जंपिया इअ जोगी ढक्काए पहारं दावित्था । हे जोगिंद ! कास करो पिंडं लहीअ ?, इअ कंचुगेण वुत्ते जोगी वयासी-हे वेयाल ! चोरविप्पस्स करो पिंडं पावेइ, जओ तम्मि चेव मयम्मि सा माहणी रंडा जाया, ई चउत्थी कहा । अह पहाए जाए हे जोगिंद ! अहं तुम्ह किंकरी तुमं च मे सामी इअ वयंतीए वियाणियवुत्तंतो तीए रायकण्णाए पिआ तहिं आगंतूणं तं जोगिं पणमिऊण पुरओ संठिओ । विक्कमाइञ्चो नरिंदो वि ससरूवं पयडीकाउणं जहत्थियं च निवेइऊणं ते रायाइपुत्ते मोयावित्ता अविवाहियाए तीए जुओ नियं पुरिं समागओ । चउत्थी कहा समत्ता । अह रायम्मि भित्तीए अंतरम्मि ठिए रायसहाए चित्तं कुणंतं चित्तकलागव्विऌ एगं चित्तगरं अवरो चित्तगरो वएइ-हे मित्त ! किं चित्तकलाहंकारं कुणेसि ?, किं चित्तकलारंजिओ राया तुम्ह अज्ज आणीयं अवाइणि रायकन्नं दाही ?, इअ समायण्णित्ता दाणवीरो विक्कमाइच्चो तस्स चित्तकारिणो तं रायकण्णं दाऊणं तं चित्तगरं देसाहिवइं कासी । एवं दाणिणो किंपि अदिज्जं न होज्जा । उवएसो - विक्कमाइञ्चभूवस्स, परदुक्खविणासिणो । कहं सोचा तहा तुम्हे, दाणे जएज सव्वया । / 1 / / एवं 'दाणिणो किं पि अदेयं न सिया' इह विक्कमाइञ्चभूवैस्स छहत्तरियमी कहा समत्ता । / 76 / / - विक्कमचरित्ताओ कहारयणायराओ य । 1. श्रद्धादानावसरे । / Page #96 -------------------------------------------------------------------------- ________________ सत्तहत्तरियमी 'दैव्वम्मि पडिकूलम्मि दुक्खपरंपरा हवै' इह पुप्फवईए कहा 77 - - दैव्वे पडिकूलम्मि, होइ दुक्खपरंपरा । इह पुप्फवईनायं, भववेरग्गकारणं । / 1 / / वाराणसीए नयरीए धणदत्तस्स सेट्ठिणो पुष्फवई नाम भज्जा आसी । तीए य कुबेरसेणो पुत्तो होत्था । एगया तत्थ नयरम्मि सिंहसूरस्स पल्लीवैस्स धाडी पडिया । तैया सा पुष्फवई पल्लीवइणा गहीया भज्जाभावेण य रक्खिया । अह धणदत्तो तीए सुद्धिं कुणंतो पल्लीमज्झे आगंतूणं ण्हाविअस्स घरम्मि ठाइत्ता सपियं च तत्थ नच्चा हावियभज्जं तीए समीवम्मि पेसित्था । सा वि नियप्पियं आगयं वियाणित्ता कालिगादेवीमंदिरम्मि चउद्दसीए राईए अहं आगच्छिस्सं त्ति संकेयं ण्हावियभज्जादुवारेण नियप्पियं जाणवेसी । _ 'महई मह पीला नियट्टिया अत्थि' त्ति कालिगाए पूअं चउद्दसीरयणीए करिस्सं ति दंभेण पल्लीवैजुत्ता सा तहिं आगया पल्लीवई असिणा निहणित्ता देवकुलम्मि पविट्ठा । तहिं सपई दैव्वदोसेण सप्पदटुं पासित्ता तस्स तुरंगमं आरोहिऊण राईए च्चिय तओ निग्गया । पहायम्मि य पहम्मि चोरेहिं सव्वं घेत्तूणं खंडायणनयरम्मि सा कामरूवाए वेसाए विक्किणिआ । एगया रूवजोव्वणवई सा वेसाकम्मं कुणंती तत्थ आगएण कुबेरसेणेण नियपुत्तेण सह संभोगं विहेसी । रहंसि तीए पुढेण तेण मायरपियरनामाइनियवुत्तंते कहिए हा ! पावाए मए सुयसंगो विहिओ त्ति विसायं आवण्णा सा वेसावुदेण वारिज्जमाणा जीवंती चेव चियाए पविट्ठा । तैया य दैव्ववसाओ समागएण उवरियणेण नईपूरेण सा चिया वाहिया । अह महंतम्मि कट्ठम्मि ठिआ तरंती जंती सा सारणनामेणं आहीरेण निक्कासित्ता भारियत्तणेण रक्खिया । .. एगया गोवकुलसमुइयकंबलपमुहवेसवंती सा तक्कं विक्केउं महुराए नयरीए गया । तहिं विवणिमज्झम्मि रायपुत्ततुरंगमेण हया सा भूमीए पडिया । अह उट्ठीया सा भग्गभायणा पडिए वि तक्के विसेसओ विम्हियमुहा तयणुवलक्खणपरेण एगेण पुरिसेण 'हे सुंदरि ! पडियं पि तक्कं न सोएसि तं किं ति ? पुट्ठा । तं अणुवलक्खमाणी सा नियं सरूवं कहित्था । जं नरिंदं हंतूणं, सप्पदटुं पई पेक्खिऊण देसंतरम्मि विहिवसाओ गणिगा हं जाया । तओ पुत्तेण सद्धिं संगम विहेऊण चियाए पविट्ठा, अहुणा गोवरोहिणी जाया, अहं कहं अज्ज तक्कं सोएमि । वुत्तं च हया निवं पैमवेक्ख भुयंगदटुं, देसंतरे विहिवसा गणिग म्हि जाया । पुत्तस्स संगमहिगम्म चियं पविट्ठा, सोएमि गोवगिहिणी कहमज तक्कं । / 2 / / 1. तदनुपलक्षणपरेण । / 2. 'भक्तामर' इति पद्यानुसारेण गीयते । / Page #97 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 इअ सोच्चा नियसरूवं च निवेइऊण तेणावि कुबेरसेणेण तप्पुत्तेण सा संजईणं पासम्मि समाणीआ । तओ सा पुष्फवई तीए उवएससवणेण संजायवेरग्गा दिक्खं गिण्हित्था । आलोइयासुहकम्मविवागा सा विहिय-विविहतवकम्मा सग्गलोगे समुप्पण्णा, कमेण महाविदेहम्मि सिद्धिं पाविही । पुप्फवईइ दिद्वंतं, कम्मविगागदंसगं । सोचा तह विहेयव्वं, जह दुक्खं न तारिसं । / 3 / / एवं दुक्खपरंपराए पुप्फवईए सत्तहत्तरियमी कहा समत्ता । / 77 / / - विक्कमचरित्ताओ कहारयणयराओ य । Page #98 -------------------------------------------------------------------------- ________________ अडहत्तरियमी को महंतयमो ?, इह हरि-हर बम्हदेवाणं कहा तिलोगगयदेवाणं, गुणुत्तमवियारणे । ___ को हि महत्तमो देवो, वुत्तं चेह नियंसणं । / 1 / / हरि-हर-बम्हाणं एगया विवाओ संजाओ । अम्हाणं मज्झम्मि को महंतयमो अत्थि ? / बम्हा वएइ-जयम्मि सव्वपयत्थसमुप्पत्तिकारगाओ अहमेव । हरी कहेइ-वीसजंतुपालणभावाओ अहं चिय, अण्णह जगजंतुणो न जीवेज्जा । हरो साहेइ-पावाणं वुड्ढीए जगसंहारकरणे मम सत्ती अत्थि, तेण महंतो हं । एवं एएसिं विवाए संजाए बम्हरिसिणा कहियं-भिगुरिसिसमीवम्मि अस्स निण्णयं करावेमो । एयम्मि महेसो संमओ संजाओ । Page #99 -------------------------------------------------------------------------- ________________ 70 पाइअविनाणकहा-2 किंत विण्हू संमओ न जाओ, जओ अम्हासु विज्जमाणेसु सो रिसी जया अम्हाणं आहारेण जीवै, तया सो किं निण्णयं काही ?, इअ कहित्ता सो सह न गओ । _महेसो बम्हदेवो य तस्स समीवम्मि गंतूणं सव्वं च वुत्तंतं कहिऊण अम्हाणं को महुत्तमो अत्थि ? त्ति पण्हो पुच्छिओ । भिगुरिसिणा वुत्तं-अम्हे विण्हुपासम्मि जाएमो, तहि तुम्हाणं निण्णयं करिस्सामि । ते सव्वे विण्हुसहाए समुवागया, तत्थ समागए ते दळूणं सहासंठिआ सव्वे देवा उत्थाय ताणं सम्माणं कुणेइरे । किंतु सो विण्हुदेवो नियट्ठाणाओ न उठिओ । ___ एयं अविणयपरं तं पासित्ता उप्पन्नकोहो सो भिगुरिसी तं उवगंतूणं तस्स उरंसि लत्ताए पहरेइ । पहरिज्जमाणो वि सो कोवरहिओ सहसा उट्ठिऊण 'तुम्हाणं पायम्मि बाहा न संजाया' इअ वोत्तूणं तस्स पायं संवाहिउं लग्गो । तओ सहणया-विणम्मया-खमणपरं तं दतॄणं भिगुणा वुत्तं एसो विण्हू सव्वेसिं देवाणं महत्तमो अस्थि । जओ जम्मि सहणया-विणम्मया-खमयत्ति गुणा हवेइरे सो जगम्मि पुरिसुत्तमो मण्णियव्वो । / उवएसो हरि-हराइ-देवेसु, नच्चा जं गुणभूसि । ताण गुणाण पत्तीए, उजमेह, दिणे दिणे । / 2 / / 'को महंतयमो' इह हरिहरबम्हदेवाणं अडसत्तरियमी कहा समत्ता । / 78 / / -गुजरभासाकहाए (79| 79 एगूणासीइयमी दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा विक्कमनिव-संबंधं, भीमकिवण-सेट्ठिणो । दाणादाणफलं नञ्चा, दाणे जत्तं समायर । / 1 / / एगया विक्कमनरिंदो अत्थीणं दाणं दितो वियारेइ-'दाणस्स किं फलं ?' एत्थंतरम्मि गयणे दिव्वा वाया पयडिया, एगगुणं दाणं, तस्स फलं तु सहस्सगुणं कलिम्मि वट्टेइ । राया झाएइ को एवं गयणे वएइ ?, तओ पुणो नहम्मि वयणं पाउब्भूयं, 'जै दाण-फलं पासिउं इच्छेज्जा तैया सोवारगनयरे गंतूण किवणसेट्ठिस्स दाणपरभीमवणियस्स य चरित्तं विलोयसु' / तओ राया एगागी सोवारगपट्टणे गच्छीअ । पुव्वं तु कोडिदुगसुवण्णविहूसिए किवणसेट्ठिघरम्मि गओ, भोयणं च मग्गियं । तेण किंपि न दिण्णं । राया 'जो सयं न भुंजेइ, बंधवाईणं पि न देइ, तस्स जम्मो विहलु' त्ति वोत्तूणं भीमसेट्ठिणो घरम्मि गओ । तेण तस्स सागयं कयं, भोयण च पत्थिओ । तया तस्स गेहम्मि रद्धं अन्नं होसी, परंतु घयं नत्थि । तओ किवापरो दाणी भीमो तस्स भोयणे घयदाणाय किवणसेट्ठिणो गेहम्मि Page #100 -------------------------------------------------------------------------- ________________ 71 दाणादाणफलम्मि भीम-किवणसेट्ठिणो कहा-79 JU ON गच्छिऊण साहित्था-मम गेहे अतिही आगओ अत्थि, तस्स हं भोयणं दास्सं, तओ घयं अप्पाहि । सो साहेइ धणं अप्पेसु । भीमो वएइ-ऐहीणं दाणे दिण्णे जं पुण्णं होज्जा, तं तवावि होही । किवणो साहेइ-'मम पुण्णेण अलाहि', को अहिगपुण्णस्स भारं वहेज्जा । तओ भीमो-'चउग्गुणं घयं दाहिस्सं' ति वोत्तूणं घयं आणेऊण विक्कमपाहुणगं सायरं जेमावेइ । भीमघरम्मि राया राईए संठिओ । तैया दैव्वजोगाओ तएव राईए किवणभीमसेट्ठिणो मच्चं पाविआ । राया तं जाणिउण झाएइ-मम भीमेण सायरं दाणं दिण्णं, सो सेट्ठी कहं मओ ?, जीविएण ममावि अलं, हं मरिस्सं, तओ जाव मरिउकामो भूवो असिं उयरम्मि पक्खिवेइ, ताव पुणो पुणो आगासवाणी पयडीहूआ 'इओ दसमम्मि मासम्मि तुमए कंतीपुरीए गंतव्वं, तहिं दाणफलं पासिहिसि' तओ राया नवमासाणंतरं कंतीपुरीए समीवम्मि गओ, तहिं एमस्स चंडालस्स भज्जा पुत्तीछक्कं पसवेसी । घरम्मि दालिदं अत्थि । तीए जया सत्तमो गब्भो संजाओ, तैया Page #101 -------------------------------------------------------------------------- ________________ 72 पाइअविन्नाणकहा-2 गब्भपाडणेच्छा होत्था, परं गब्भो पाडिज्जमाणो वि न पडिओ । कमेण तीए पुत्ती संजाया सा पुत्ती चंडालिए उक्करडम्मि चत्ता । एत्थंतरम्मि राया तत्थ समागओ समाणो चंडालिं वएइ-पुत्ती कहं चइज्जइ ? / तओ सा कहेइ-इमीए गब्भसंठियाए दुट्ठा डोहला संजाया । घरम्मि अज्जयणं अन्नं नत्थि । तओ रण्णा धणं दाऊणं सा पुत्ती माउपासाओ पच्छा गहाविया । तया राया पुरीए मज्झम्मि गओ । इओ य तहिं पुरम्मि भूवस्स पुत्तो उप्पण्णो, सो य थण्णपाणं न कुणेइ । तओ निवाइणो सव्वे दुहिया संति । राया पडहं वाएइ-'जो रायपुत्तं थण्णं पिवंतं विहेइ, तस्स राया गामसयं देइ' एवं पडहो वाइज्जमाणो न केन वि फासिओ । तओ पडहफरिसणपुव्वं विक्कमराया भूवपुत्तपासम्मि संगओ । केण वि अस्स बालस्स गलं रुद्धं एवं झाइत्ता नियकंठम्मि असिं दाऊणं वएइ-जेण केण वि अस्स बालस्स गलं रुद्धं सिया सो मम पुरओ पयडीहौ, जै णो तैया अहं मरिस्सं ति । Page #102 -------------------------------------------------------------------------- ________________ धम्मे दिढयाविसए आलिंगविप्पस्स कहा-80 73 ती दाणाहिट्ठियदेवयाए बालमुहम्मि अवयरित्ता वुत्तं-भो राय ! किं मं उवलक्खेसि न वा ? / विक्कमनरिंदो साहेइ-अहं न उवलक्खेमि । तओ बालो वएइ-अहं सोवारगपट्टणवासी भीमसेट्ठिजीवो तुव अब्भागयस्स दाणं दासी, तेण पुण्णेण अहं भूवपुत्तो होत्था । राइणा पुटुं-किवणो कत्थ ओइण्णो अत्थि ? / बालो आह-तुमए चंडालीए पुत्ती चइज्जती धणं दाऊणं जा गहिया, सा किवणसेट्ठिजीवो वियाणियव्वो पुण्णरहिओ सो । अहं तु दाणहिट्ठाइगा देवी दाणफलं जाणाविउं अस्स बालस्स आणणम्मि अवरिऊणं वयासी । तओ बालो वि थण्णं पाउं विलग्गो । देवी सट्ठाणम्मि गया । बालपिउणा गामसयं दिज्जमाणं विक्कमोक्को नरवई न गिण्हेइ । एवं दाणफलं देवयाए मुहाओ सोच्चा राया लोगो वि सइ दाणतल्लिच्छो होत्था । उवएसो साहसं विक्कमस्सेह, भीमस्स य गई तहा । सोचा ऐहिसक्कारे, सावहाणो सया भव । / 2 / / दाणादाणफलम्मि भीम-किवणसेट्ठिणो एगूणासीइयमी कहा समत्ता । / 79 / / -पबंधपंचसईए असीइयमी धम्मे दिढयाविसए आलिंगविप्पस्स कहा --------- विहेयव्वा सया क्षम्मे, दिढया मुत्तिसाहिगा। इह आलिंगविप्पस्स, रमणिजं नियंसणं । / 1 / / पुरा आलिंगनामो माहणो होत्था । तेण सिरिधम्मघोससूरिणो पासम्मि 'जिणपासायाइविहाणम्मि महापुण्णं होइ, इअ सुयं । एगया सो गुरुं वयासी-भयवं ! लोगा वयंति अपुत्तस्स गई नत्थि, सग्गो नेव च नेव य । तम्हा दट्टण पुत्तासं', पच्छा धम्मं चरिस्सइ । / 2 / / गुरुणो साहित्था-संताणं विणा वि सग्गं जणा गच्छंति । संताणे समाणे कयाइ सग्गो होज्जा, सो वि पुण्णपहावाओ चेव । जै संताणेणेव सग्गो होज्जा तैया सुणी-सुणगाइणो बहुगावञ्चा पढमं सग्गं वच्चेज्जा । संताणरहिया वि बहवो सग्गसुहं मुत्तिसुहं पावेइरे । वुत्तं च बहूणि हि सहस्साणि, कुमारबंभयारिणं । सग्गं गयाइं विप्पाण-मकिश्या कुलसंतई । / 3 / / गुरुणा वुत्तं-सिरिउसहदेवस्स जै सामवण्णा पडिमा कारिज्जइ तैया अणंतं पुण्णं परमपयगमणुइयं होइ, परं संताणं न होइ । गुरूणं अग्गओ एयं सोञ्चा आलिंगो वयासी-भयवं ! अहं सिरिउसहदेवस्स कसिणवण्णजुयपडिमं 1. पुत्रास्यम् । / Page #103 -------------------------------------------------------------------------- ________________ 74 पाइअविनाणकहा-2 कराविस्सं बहुगपुण्णलाहाओ, संताणेण नत्थि मम पयोयणं । संताणे वि रावण-सिरिकिण्ह-दुजोहण-बंभदत्त चक्कवट्टिपमुहा बहवो निरयं गच्छित्था । अओ हं सिरिउसहदेवपडिमं सामवण्णं कारविस्सं । तओ तेण संताणाभावं वियाणिऊण वि सिरिउसहदेवपडिमा सामवण्णा कराविया पइट्ठाविया य स-कारियभव्वपासायम्मि । तओ आलिंगेण सावगेण तहिं पडिमं निच्चं अच्चमाणेण मुत्तिगमणसमुइयं पुण्णं उवज्जियं । उवएसो सोचा आलिंगविप्पस्स, दिद्रुतं सुहबोहगं । तहा तुम्हे सया धम्मे, दिढयं धरह सव्वया । / 4 / / धम्मदढयाविसए आलिंगविपरस असीइयमी कहा समत्ता । / 8 / / -pbNdhpNcsiie| Page #104 -------------------------------------------------------------------------- ________________ एगासीइमी अणुकंपापयाणम्मि जगडूसाहुणो कहा अणुकंपापयाणेण, रेहै धम्मिअत्तणं । जगडुस्सेह दिटुंतो, दुब्भिक्खे दाणदाइणो । / 1 / / इह भरहखेत्तम्मि गुजरदेसविहूसणमहाविसालसिरिमहावीरसामिचेइयरेहमाणभद्देसरक्खे नयरम्मि भाडलभूवो रज्जं कासी । सो य पट्टण-नरवैवीसलरायस्स सेवं विहेइ । तहिं नयरम्मि सालगसेट्ठिणो सिरिदेवी भज्जा, पुत्ता य जगडू-पउम-रायमल्ल नामा होत्था । जगडूसाहू समुद्दतडम्मि हट्ट कासी । एगया जगडूपासम्मि जाणपत्तेहिं 'थेण्णकारगा कई पुरिसा समागया । तेहिं वुत्तं अम्हाणं एगं जाणं मयणभरियं चडियमत्थि, जै भवओ रोएइ तया धणं दाऊणं गहणीयं । जगडू तत्थ गओ, मुल्लं च किच्चा मयणभरियं जाणपत्तं गहियं सयडाइं भरिऊणं जगडू गेहे समेओ, जगडूकम्मयरा जगडूपत्तीए पुरओ वयासीजगडूसाहुणा मयणं गहीयं, कहिं उत्तारिज्जइ । जगडूपत्ती आह-अम्हाणं गेहे मयणं पावनिबंधणं गणिज्जइ, तेण नोत्तारिज्जइ । तओ मयणिट्टिगाओ गिहंगणम्मि लिंबरुक्खस्स हेट्ठम्मि उत्तारिआओ । जगडू पियाए सद्धि कलहं कासी, हक्किया सा वएइ-मयणवावारम्मि बहुपावं लग्गइ । तओ मियं कलिं काऊणं रुट्ठा । जगडू पियाए सद्धि न जंपेइ । पत्ती वि जगडुं न वएइ । / एवं मासत्तए संजाए सीयालो' समागओ । जगडूपुत्तेण तावणटुं वन्ही पयडीकओ, तम्मि तिणाईणि खिवै । इओ य बालचवलत्तणेण एगा मयणिट्टिगा अग्गिम्मि पुत्तेण 'छूढा । मयणं गलियं, तहिं च सुवण्णिट्टिगा पत्तीए दिट्ठा । पत्ती अवयंती वि धणलोहाओ जगईं पइ वयासी-इओ विलोइज्जौ । तओ जगडू संमुहंपि रुट्ठो न विलोएइ । तओ पत्तीए वुत्तं 'अप्पणो मयणइट्टिगा सुवण्णिञ्चिगा संजाया' तओ संमुहं जाव विलोएइ ताव सुवण्णिट्टिगा दिट्ठा । तओ अन्नासिं इट्टिगाणं परिक्खा कुणिया सुवण्णिट्टिगा वियाणिया । तओ छन्नं सुवण्णिट्टिगाओ गेहमज्झम्मि आणीयाओ । मयणं पिहं किच्चा विक्किणियं, पंचसयपमाणा सुवण्णिट्टिया संजाया । तओ धम्मपत्ती पियं पइ वएइ-गुरवो आगारिज्जंति, गुरूहिं वुत्ते धम्मम्मि धणं वइज्जइ, धणं सासयं न होइ । तओ गुरुणो सुमहूसवपुव्वं वाहरिया । जगडूसाहुणा मयणववसाओ कओ त्ति सोच्चा गुरवो जगडूगेहम्मि विहरिउं न जंति । तओ गुरवो जगईं वयासि-अम्हे विहरिस्सामो, एयं सुणित्ता जगडूणा खुल्लगमुणिजुया गुरवो देववंदणटुं आगारिया । गुरवो तस्स गेहचेइए देवे वंदेइरे । तया खुल्लगमुणी वएइ-भयवं ! जगडूघरम्मि किं लंका समागया, इओ पेक्खिज्जौ, तओ गुरूहिं सुवण्णिट्टिगाओ दळूणं जगडू पुट्ठो कत्तो इमाओ सुव्वण्णिट्टिगाओ समागयाओ । जगडूणा इट्टिगागहणसव्ववुत्तंतो कहिओ । तओ तं सोच्चा हिट्ठा गुरवो जगडूसाहुणा सद्धिं निय-उवस्सयम्मि समागया । जगडूसाहु आह-मए मयणभंतीए गहियाओ इट्टिगाओ सुवण्णमईओ संजायाओ । रायभयाओ उच्चएणं न जंपिज्जइ । अणेण जगडूगेहम्मि सुवण्णटंकाणं कोडी जाया । 1. स्तैन्त्य- / / 2. शीतकालः । / 3. क्षिप्रा । / Page #105 -------------------------------------------------------------------------- ________________ 76 पाइअविनाणकहा-2 HMMM/AAAAA000 एगया गुरूहिं नाणेण पण्णरह-सोलस-सत्तरसहियतेरससयसंवच्छरम्मि 1315-1316-1317 वरिसत्तयम्मि दुक्कालं जाणिऊणं भासासमीईए जगडूसाहू जाणाविओ । तओ जगडू गामम्मि गामम्मि पुरम्मि पुरम्मि य वणियपुत्ते पेसिऊण धण्णमूढग-लक्खपमाणे संगाहवित्था । तओ दुक्कालसमए समागए दुवालसाहियसय-112महासत्तागारा' मंडिया, तेसुं च मणूससहस्साणं दस पण्णासं पंचलक्खं जेमेइ । तम्मि समयम्मि धण्णं विणा रायाणो वि दुहिया जाया । तओ जगडूसाहू वीसलदेवस्स रण्णो अट्ठधण्णमूढगसहस्साइं देइ । हम्मीरभूवस्स बारस मूढगसहस्साइं अप्पित्था । __io य गीजणीसुलत्ताणो जगडूसमीवम्मि धण्णं मग्गिउं समागओ । तैया जगडू तस्स सम्मुहं गओ । सुलत्ताणेण वुत्तं-को जगडू ? जगडू पाह-हुं जगडू म्हि । तओ सुलत्ताणो वयासी-अणेण दाणेण तुं 'जगपिआ 4. महादानशालाः । / Page #106 -------------------------------------------------------------------------- ________________ अणुकंपापयाणम्मि जगडूसाहुणो कहा-81 77 सि' तुमए धण्णदाणाओ जगं उद्धरियं । तओ सुलत्ताणेण धण्णं मग्गियं । जगडू पाह-गिण्हिज्जौ । तओ कोट्ठागारम्मि 'रंकनिमित्तं' ति अक्खराइं पेक्खित्ता सुलत्ताणो कहित्था-अहं पच्छा गच्छामि, जओ रंकनिमित्तं धण्णं न गहिस्सामि । तओ जगडू रंकनिमित्तवैरित्तं एगवीसमूढपमियं धण्णं सुलत्ताणस्स दाही । वुत्तं च अट्ठ य मूढसहस्सा, वीसलरायस्स बार हम्मीरे । इगवीसा सुलत्ताणे, दुब्भिक्खे जगडूसाहुणा दिण्णा । / 2 / / दानसाला जगडूतणी, दीसे पुढवी मुझार । नवकारवालि मणि अडी, ते पर अलगा चार । / 3 / / इह पत्तापत्तवियारं विणा अणुकंपादाणं दायव्वमेव, जओ सिरिमहावीरपहू किवाए दीणस्स माहणस्स देवदूसवत्थद्धं दासी । एयं न पावनिबंधणं वियाणियव्वं, किंतु गुणंतरलाहजणगं ति सत्यंतरम्मि कहियं । तओ अणुकंपादाणं दायव्वं चिय । सत्थम्मि पंचविह-दाणं कहियं ... अभयं सुपत्तदाणं, अणुकंपा उचिय कित्तिदाणं च । दोहिं मोक्खो भणिओ, तिन्नि य भोगाइयं दिति । / 4 / / इह पढमदाणदुगस्स मोक्खफलं वुत्तं, तह य अणुकंपाइदाणत्तयस्स सुहभोगाइफलं दंसियं ति । एगया वीसलनरवई जगडूणो पट्टणपाससंठियसत्तागारम्मि गओ, तहिं वीससहस्समिए नरे जिममाणे दट्टणं राया जगडूसाहुं पइ वयासी-अन्नं तुव इहयं अत्थु, घयं तु मम परिवेसिज्जौ । तहा कए घयम्मि निट्ठियम्मि वीसलराएण तेलं परिवेसिज्जइ । जगडूसाहू नियसत्तागारम्मि घयं परिवेसित्था, तह राया जगडूपासाओ जी जी करावेइ, तं सोच्चा को वि चारणो वएइ वीसल ! तुं विरूवं करेइ, जगडू करावेइ जी जी । तुं जमावेइ तेलसुं, सौ जमावै घीइ । / 5 / / ... जगडूसाहू पैदिणं समुइयट्ठाणम्मि उवविसिऊणं जहिच्छं दाणं दासी, तहिं काओ लज्जावंतीओ कुलंगणाओ पयडं दाणं घेत्तुं न तरेइरे । ताणं पच्छन्नभावेण दाणाय पुरओ जवणियं बंधिऊणं दाणं देइ, जेण ताओ जवणियाए अब्भंतरम्मि हत्थं पक्खित्ता दाणं गिण्हेज्जा । एगया वीसलराओ ऽनियपारद्धपरिक्खणटुं वेसं परावत्तिऊणं एगागी तहिं गओ, पडब्भंतरम्मि नियहत्थं पक्खिवेइ । जगडूसाहुणा सुहलक्खणंकियं करं पासिऊणं वियारियं-जगलोगपूयणीयस्स कासइ नरवइणो एसो । करो दीसइ, दैव्वजोगेण को वि एसो विवत्तीए पडिओ अस्थि । तओ जावज्जीवं एसो सुही होज्जा तहा विहेमि, एवं वियारित्ता नियहत्थाओ मणिमइयमुद्दिगं निक्कासित्ता तस्स करम्मि अप्पित्था । तं पासिऊणं भूवो अच्छेरं पत्तो, खणेण तेण वामकरो वि जवणियब्भंतरम्मि खित्तो । तया वि जगडू तम्मि हत्थम्मि बीयं मुद्दिगं दासी । सो नरिंदो दुवे मुद्दिगाओ धेत्तूंण नियपासायम्मि गच्छित्था । बीयदिणम्मि जगईं आहविऊणं 'इमं किं अत्थि' एवं वोत्तूणं ते दुवे मुद्दिगाओ दंसित्था । तं पासित्ता जगडूणा वुत्तं1. niz2अप्रारब्ध- निजपूर्वकर्म- / / Page #107 -------------------------------------------------------------------------- ________________ 78 पाइअविनाणकहा-2 सव्वत्थ वायसा किण्हा, सव्वत्थ हरिया सुगा। सव्वत्थ सुहिणं सुहं, दुक्खं सव्वत्थ दुक्खिणं । / 6 / / एवं सोच्चा संतुट्ठो भूवई पणामं निसेहित्था, हथिम्मि आरोहाविऊणं गिहं पेसित्था । एवं धम्मिअत्तणं अणुकंपादाणेण छज्जेइ । तओ जगडूसाहू अट्ठाहियसय 108 जिणपासाए करावित्था, सिरिसतुंजयम्मि सवित्थरं जत्तातिगं अकरिंसु । वरिसमज्झम्मि साहम्मियवच्छल्लट्ठगं संघच्चणट्ठगं विहेऊण अणेगदीणदुहियाण धण्णदाणेण नियजम्मं सहलं करिऊणं सग्गसुहं पावित्था । उवएसो जगडूणो इह दिटुंतं, अणुकंपाइदंसगं । सोञ्या सयलसोक्खटुं, तहिं जएह सव्वया । / 7 / / अणुकंपापयाणम्मि जगडूसाहुणो एगासीइयमी कहा समत्ता । / 81 / / --पबंधपंचसईए 82 बासीइयमी पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा पहुभत्तिपहावेणं, होइ आस्न्न्सिद्धिओ। इह निद्धणचंदस्स, दिटुंतो सोक्खदायगो । / 1 / / कल्लाणपुरम्मि चंदो भीमो य दोण्णि सोयरा वसित्था । कमेण चंदो निद्धणो हुवीअ, भीमो महिड्डिओ संजाओ । चंदो जइया अन्नगेहेसुं अन्नेसिं सेवं काऊणं निव्वाहं कुणेइ । तैया भीमो वयासी-तुं अप्पणो गिहे चिट्ठसु जं विलोइज्जइ तं ममाओ घेत्तव्वं । तओ चंदो भाउगेहम्मि कम्मं किञ्चा निव्वाहं विहेइ । __एगया रत्तीए वरिसंतम्मि मेहम्मि भीमो साहेइ-तुं खेत्तम्मि गच्छाहि, तहिं केयारेहिं जलं निग्गच्छंतं संभाविज्जइ, तहिं तुमए पाली बंधणिज्जा । चंदो झियायै-जै अहं एण्डिं न गच्छिस्सं तैया मम निव्वाहो दुस्सक्कणीओ त्ति झाइऊणं खेत्तम्मि गच्छित्था । तत्थ केयाराणं तुटुंतीओ पालीओ बंधमाणे नरे पेक्खिऊणं चंदो पुच्छित्था-के तुम्हे ? / ते वयासी-अम्हे वंतरदेवा भीमस्स सेवगा कामियदायगा भीमस्स पुण्णेण आयड्डिया समाणा पालीओ बंधमाणा इह संठिया । चंदो वएइ-मम इच्छियकारगा सेवगा कत्थ ? / ते वयासी-तव सेवगा वीरपुरम्मि संति । तहिं गंतूणं सिरिउसहजिणीसरस्स सेवं विहेसु, तत्थ तुवावि कामियलाहो होहिहि । तओ चंदो सकुडुबो तत्थ गओ । सिरिउसहजिणीसरस्स पैदिणं दव्वओ भावओ य भत्तिं कुणंतो तिणकट्ठभारं वणाओ आणेऊणं विक्केऊण निव्वाहं कुणेइ । एगया पहुभत्तीए तुट्ठो कवद्दी जक्खो वयासी-अहं Page #108 -------------------------------------------------------------------------- ________________ पहुभत्तिपहावम्मि निद्धणचंदवणियस्स कहा-82 एयाए चउद्दसीए सत्तुंजयमहातित्थम्मि सिरिसंतिजिणस्स दिट्ठीए रसकूविगं उग्घाडिस्सं, संझं जाव तैया तव इच्छा सिया तैया तत्थ आगंतव्वं, रसो गहियव्वो, सो रसो एगगदीयाणपमाणो सट्ठिगदीयाण-गतउणज्झे खिविज्जइ, तया सव्वं सुवण्णं सिया । तओ चंदो तत्थ गंतूणं उसहतित्थयरं भत्तीए समञ्चिऊणं थुणिऊणं च तओ . सिरि-संतिजिणं पणमित्ता रसकूविगाओ तुंबयत्तयं गिण्हित्था । तओ गेहे समेञ्च सुवण्णं किच्चा किच्चा इड्डिवंतो जाओ । सत्तखेत्तीए धणं वइऊणं पज्जंते चारित्तं घेत्तूणं सो चंदो सत्तट्ठभवमझे सिद्धिं गच्छिही । उवएसो णायं चंदवणियस्सेह, पहुभत्तिभरत्रियं । / सोचा सम्मं जिणे भत्ति-कारगा होह सव्वया । / 2 / / पहुभत्तिपहावम्मि निद्धणचंदवणियस्स बासीइयमी कहा समत्ता । / 82 / / -पबंधपंचसईए Page #109 -------------------------------------------------------------------------- ________________ 83 तेयासीइमी भावणाए सिवनरिंदस्स कहा - - - विसुद्धं भावणं भव्वा, भावेह नियमाणसे । सिवभूवो व अन्हाय, पावेइ अव्वयं पयं । / 1 / / सिरिवद्धणपुरम्मि सूरभूवो नाएण रज्जं पालेइ, तस्स पउमादेवीभवो सिवो नामो वरलक्खणो पुत्तो होत्था। पिउणा सिवो पुत्तो उवज्झायपासम्मि तहा पढाविओ जहा सो सव्वधम्मकम्मकलाणं पारं पाविओ । जायम्मि जीवलोए, दो चेव नरेण सिक्खियव्वाइं । कम्मेण जेण जीवै, जेण मुओ सग्गइं जाइ । / 2 / / अह सिरिपुरम्मि धीरभूवईणो सिरिमई तणयं सूरेण नरिंदेण समहूसवं पुत्तो परिणाविओ । तओ से धम्मधुरंधरो सूरभूवो पियाए समं पज्जंते सम्मं आराहणं विहेऊणं देवलोगं गओ । जओ वुत्तं धम्मेण कुलपसूई, धम्मेण य दिव्वरूवसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती । / 3 / / अह सिवो निवो पिउणो मञ्चकजं किच्चा सोगं च मोत्तूणं नायमग्गेण पुढविं सासिउं विलग्गो । एगया सहासंठिअं नरवई को वि नरो वएइ-राय ! तुव वेरी धीरनरिंदो अहुणा हीरपुरनयरं हंतूणं निग्गच्छित्था । तओ भूवालो तं वेरि जिणिउं भूरिगयतुरगपाइक्कबलसंजुओ नयराओ निग्गंत्तूणं वेरिपुरसमीवम्मि गच्छीअ । सो धीरो रिऊ दूआओ आगयं सिवं भूवं सोच्चा सकोहो जुद्धं काउं नयराओ बाहिरं निग्गच्छित्था । दोसुं सुहडेसुं रणं कुणंतेसु वैरिनरवैणा अहिमुहं समागया सिवनरिंदसेणा जाव भंजिया ताव सिवभूवो नियं बलं भग्गं दळूणं कोहारुणलोयणो उट्ठाय विग्गहं काउं पौत्तो । तओ सिवनरिंदो रणम्मि समुदं पिव वेरिबलं विलोडिऊणं विहगं सिग्धं तं रिउं बंधित्था । धीरसत्तुणो वित्तासिया सव्वे सुहडा दिसो दिसं सूरुदए तमपुंज्जव्व भग्गा । पराभवं पत्तो धीरो राया सिवभूवं नमिऊणं भत्तीए साहित्था-राय ! अहं तुव सेवगो अम्हि, एयं नयरं गिण्हाहि, मम सिरिसुंदरिं पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ मं मुंचाहि । सिवभुवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुंचीअ । वुत्तं च उत्तमाणं पणामंतो, कोवो हवै निश्चयं । नीयाणं न पणामे वि, कोवो सम्मै कत्थई । / 4 / / धीरभूवेण पदिण्णं सिरिसुंदरिं कन्नं सो सिवनरवई समहूसवं पाणिगहणेण अंगीकुणित्था । तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुव्वयपयाणेण नियपुरम्मि समागओ । तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयम्मि ठविया । सा पैदिणं सव्वण्णुणा वुत्तं Page #110 -------------------------------------------------------------------------- ________________ भावणाए सिवनरिंदस्स कहा-83 जीवदयामइयं धम्म कुणित्था । कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी, दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ, कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था । पुत्तस्स जम्ममहूसवं किच्चा वीरो त्ति नामं कुणित्था । पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुव्व उल्लसंतदेहो वड्डित्था । अम् LION अन्नया सीलसालिणी सिमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था । सा सिरिमई देवी ओहिनाणाओ नियपुव्वभवं वियाणिणं नियकंतं सिवनरवई बोहिउं इहं समागया । वुत्तं च पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं । / 5 / / Page #111 -------------------------------------------------------------------------- ________________ 82 पाइअविनाणकहा-2 सिरिमई सुरी आहेडय'-परद्दोह-मज्जपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था-'मए मम पई एयाओ पावकम्माओ सिग्धं निवारणिज्जो' त्ति एवं वियारित्ता कुरूवा चंडालरूवधारिणी मैलवत्था हत्थम्मि नरकवालं धारयंती मज्जं पिवंती मंसं भक्खंती सा सिरिमई देवी रायपहम्मि जलच्छंट कुणंती सणियं सणियं चलित्था । तैया सहामज्झसंठिओ महीवई तारिसिं विलयं दट्टणं वयासी-मंति ! एसा चंडाली मग्गम्मि जलच्छंट विहेइ ?, भूवाणए मंतीसरो चंडालीपासम्मि गंतूणं वारिच्छंटाछंटणकारणं पुच्छित्था । हत्थे नरकवालं ते, मैरामांसभक्खिए । भूवो पुच्छेइ चंडालि !, मग्गे किं खिप्पए घडा? / / 6 / / सहाए एञ्च चंडाली, सुणते पुढवीसरे । वयासि त्ति तया चारु-यमवयणभासिणी । / 7 / / कूडसक्खी मुसावाई, कयग्यो दिग्घरो सणो । कयाई चलिओ मग्गे, तेणेसा खिप्पए घडा । / 8 / / मंती वयासीचंडालि !, मेवं वयाहि संपयं । चंडाला नहि सुझंति, जलेण ण्हविया अवि । चंडाली वयासीकूडसक्खी मुसावाई, कयग्यो दीहरोसणो । / 9 / / जलेण भजपाणाई, न सुज्झए कयावि य । वुत्तं चचित्तं अंतग्गयं दुटुं, तित्थजले न सुज्झइ । / 10 / / जलेहिं बहुसो धोयं, सुरापत्तमिवाऽसुहं । एवं सव्वं मंतिमुहाओ सुणिऊण महीसेण आहविया सा जलच्छंट खिवंती निवसमीवम्मि समागया । सहाए उवरिं जलच्छंट खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था । मारिज्जमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना । राया झियायै-'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जै माणवी सिया तैया मारिज्जमाणा खणेण मरेज्जा । तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह । नूणं मए देवयाणं आसयणा विहिया । एयाओ पावाओ अहमयमो हं कहं छुट्टिस्सं ?, चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्धं निवैस्स पुरओ दिप्पमाणाभरणा देवी होऊण पयपडिया । भूवो वयासी-का असी तुमं ? किमटुं कत्तो य समागया ? देवी अप्पणो पुव्वसंसारसरूवं साहित्था । 'भवओ पडिबोहटुं मए चंडालीरूवनिम्मणाइयं कयं' ति तुं जाणाहि । राया आह-देवी ! मए मिगयापमुहाई बहूइं 1. आखेटक: 'zikAra'iti भाषा । / 2. विनिताम् । / 3. धौतम् । / Page #112 -------------------------------------------------------------------------- ________________ भावणाए सिवनरिंदस्स कहा-83 पावकम्माइं कयाई, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ, तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्म समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था । तओ राया पञ्चक्खं धम्मसरूवं दट्टणं सज्जो सव्ववसणं चइऊण धम्मम्मि दिढयरो संजाओ । देवी वएइ-'नरिंद ! जीवदया सम्म पालणीअ' / जओ वुत्तं आसन्ने परमपए, पावेयवम्मि सयलकल्लाणे । जीवो जिणिंदभणियं, पडिवाइ भावओ धम्मं । / 11 / / एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूवनंदणाणं रयणदुगं समप्पिऊणं सग्गे गया । तओ पभिई चत्तवसणसत्तगो धम्मपरायणो भूवई सेयरयणमैयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं करावित्था । वुत्तं च पासाओ पडिमा जत्ता, पइट्ठा य पहावणा । - अभौ-घोसणाईणि, महापुण्णाइं देहिणं । / 12 / / एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहि सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो । एवं विसुद्धभावणं एगग्गचित्तेणं भावितस्स तस्स सिवभूवस्स संतिजिणवरस्स पुरओ केवलनाणं होत्था । तैया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढविं पबोहिऊणं कमेण कम्मक्खयाओ मुत्तिपुरं लहिंसु । वुत्तं च भावविसुद्धीए हत्थिं पि समारूढा, रिद्धिं दठूणं उसहसामिस्स । तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा । / 13 / / एवं जे भावणं भव्वा, भाविंति सुद्धभावओ । लहंते केवलं नाणं, ते किञ्चा कम्मणो खयं । / 14 / / उवएसो इह सिवनरिंदस्स, दिद्रुतं भावजूसियं । सोया भव्वा जिणञ्चाए, जएह भावओ तह । / 15 / / भावविसुद्धीए सिवनरिंदस्स तेयासीइमी कहा स्म्त्ता॥8॥ -विक्कमचरियाओ 1. भावजृष्टं सेवितम् । / Page #113 -------------------------------------------------------------------------- ________________ चौरासीइमी भावओ तवविहाणम्मि नागकेउणो कहा तवो भावेण आइण्णो, सव्वसोक्खगरो इह । नागकेउस्स दिटुंतो, केवलनाणपावगो । / 1 / / चंदकंतानयरीए विजयसेणो नामं राया रज्जं विहेइ । तत्थ सिरिकंतो नामं ववहारिओ वसइ, तस्स सिरिसही भज्जा अत्थी । तीए बहुपस्थिओ एगो सुओ पसूओ । सो य बालगो आसन्ने पज्जुसणापव्वम्मि कुडुंबकयौववासत्तयरूवं अट्ठमतववत्तं सोच्चा जायजाइसुमरणो थण्णपाणगो वि अटुंम तवं कासी । तओ तं थण्णपाणं अकुणंतं पज्जुसियमालईकुसुमं पिव मिलाणं आलोइऊणं मायपियरा अणेगे उवाए अकरिंसु, कमेण य मुच्छियं तं बालं मयं नच्चा सयणा भूमोए निखिविरे ! ___ तओ य विजयसेणो राया तं पुत्तं तद्दुक्खेण य तस्स पियरं मयं वियाणित्ता तद्धणगहणटुं सुहडे पेसित्था । इओ य अट्ठमतवपहावाओ पकंपियासणो धरणिंदो सयलं तस्सरूवं वियाणिऊणं भूमिट्ठियं तं बालगं अमयछंटाए आसासिऊणं माहणरूवं किच्चा धणं गिण्हमाणे सहडे निवारित्था । तं सोच्चा राया वितरियं तत्थ आगंतणं वयासी-भो माहण ! परंपरागयं अम्हाणं अपुत्तधणग्गहणं कहं निवारेसि ? / धरणिंदो साहित्था-राय ! जीवेइ एयस्स पुत्तो । 'कहं कत्थ अत्थि' त्ति निवाईहिं वुत्तो सो भूमित्तो तं जीवमाणं बालगं सक्खं किच्चा निहाणं पिव दंसित्था । तओ सव्वेहिं पि सविम्हएहिं-'सामि ! को तुमं, को एसो' त्ति पुढे सो वयासी-अहं धरणिंदो नागराओ कयाट्ठमतवस्स अस्स महप्पणो सहेजटुं आगओम्हि ! रायपमुहेहिं वुत्तं 'सामि ! जायमेत्तेण एएण अट्ठमतवो कहं कओ' ? / धरणिंदो वएइ-राय ! एसो हि पुव्वभवम्मि कोइ वणियपुत्तो बालत्तणम्मि मयमायरो होत्था । सो य अवरमाऊए अञ्चंतं पीलिज्जमाणो मित्तस्स नियदुक्खं कहित्था । सो वि 'तुमए पुव्वजम्मम्मि तवो न कओ तेण एवं पराभवं लहसि' त्ति उवदिसित्था । तओ एसो जहसत्तितवकम्मनिरओ आगामिणीए पज्जुसणाए अवस्सं अट्ठमं तवं करिस्सं ति मणंसि निच्चयं काऊणं तिणकुडीयरम्मि सुवित्था । तैया लद्धावसराए विमाउए आसन्नवन्हिकणाओ अग्गिकणो तहिं निक्खित्तो, तेण य कुडीरयम्मि जलियम्मि सो वि मओ । अट्ठमज्झाणाओ य इमो सिरिकंतमहिब्भनंदणो जाओ । तओ अणेण पुव्वभव-चिंतिओ अट्ठमतवो विहिओ । तओ एसो महापुरिसो लहुकम्मो एयम्मि भवम्मि मुत्तिं गच्छिस्सइ । तओ जत्तेण पालणिज्जो । भवंताणं पि समए महुवयाराय होही त्ति वोत्तूणं नागराओ नियहारं तास कंठम्मि निक्खिवित्ता सट्ठाणं गच्छित्था । तओ सयणेहिं सिरिकंतस्स मयकज्जं विहेऊण तस्स नागकेउ त्ति नामं कयं, कमेण य सो बालत्तणाओ जींदिओ परमसावगो होत्था । _एगया य विजयसेणरायेण को वि अचोरो वि चोरकलंकेण हओ वंतरो जाओ, सो सयलनयरविणासणटुं सिलं विउव्वित्था । रायाणं च पायप्पहारेण रुहिरं वमंतं सीहासणाओ भूमीए निवाडित्था । तैया सो नागकेऊ 'कहं संघ-जिणपासायविद्धंसं जीवमाणो पासामि' त्ति बुद्धीए पासायसिहरम्मि आरोहित्ता तं सिलं नियहत्थेण धरित्था । तओ सो वंतरो वि तस्स तवसत्तिं असहंतो सिलं संहरिऊण नागकेऊं णमंसित्था । तस्स वयणेण निवंपि उवद्दवरहियं कासी । Page #114 -------------------------------------------------------------------------- ________________ भावओ तवविहाणम्मि नागकेउणो कहा-84 NIWAN MWWAL RAH ___ अण्णया सो नागकेऊ जिणिंदपूयं कुणंतो पुष्फमज्झसंठियसप्पेण डक्को' वि तहेव अवाउलो भावणारूढो केवलनाणं लहित्था । तओ सासणदेवया समप्पियमुणिवेसो दीहकालं भूमियलम्मि विहरित्ता भव्वजीवे य पडिबोहिऊणं सो नागकेऊ अयरामरपयं संपत्तो । एवं नागकेऊवुत्तंतं सोच्चा अन्नेहिं पि अट्ठमतवंसि जत्तो कायव्यो । उवएसो तवमाहप्पवुत्तंतं, सुणित्ता नागकेउणो । तहा जएह तुम्हे वि, सासयसुहकंखिरा । / 2 / / तवविहाणम्मि नागकेउणो चौरासीइमी कहा स्म्त्ता॥84॥ -सिरिकप्पसुत्ताओ 1.दष्टः । / Page #115 -------------------------------------------------------------------------- ________________ पंचासीइयमी संसारस्स असारयाए वरदत्तस्स कहा असारो एस संसारो, जत्थ कीसंति जंतुणो । अक्खाणं वरदत्तस्स, रम्ममिहं नियंसणं । / 1 / / कोसंबीनयरीए महीवालो नामं भूवो, एगया महोदयगुरुणो समीवम्मि धम्मं सुणिउं उवविट्ठो । तया धम्मदेसणं कुणंतेण गुरुणा हसियं । तैया राया वयासी-भयवं ! भवया कहं हसियं ?, हासं तु साहूणं न स्मुइय्ण्। तिकालनाणी गुरू वेइ-लोग्बोह्त्तुण्। राया पुच्छित्था-कहं लोगबोहो होज्जा ? / गुरू साहेइ-एयाओ समलिगाओ त्ति वोत्तणं तीए सरूवं कहेइ आ 1. हास्यम् । / Page #116 -------------------------------------------------------------------------- ________________ संसारस्स असारयाए वरदत्तस्स कहा-85 87 इह भरहखंडे सिरिपुरनयरम्मि धण्णो सेट्ठी, तस्स सुंदरी भज्जा होत्था । सा परपुरिसरत्ता होसी । तीए य उववई चंदो एगया तं कहेइ-सुंदरि ! अज्जपभीं तुमए मम पासम्मि न आगंतव्वं । अहं तुव पियाओ भूवाओ य बीहेमि । सुंदरी वएइ-भीई न कायव्वा, अहं तहा काहं, जह पियहणणेण अम्हाणं भयं न होही । अन्नया तीए दुद्धमज्झम्मि विसं खिवित्ता भत्तुणो विणासं नहेइ । पिओ जेमणाय उवविट्ठो । सा य अन्नं परिवेसिऊणं दुद्धाणयणटुं गिहमज्झे गया ताव सप्पेण डक्का' / भत्तुणा ओसढाई कयाई पि तीए गुणो न संजाओ । भज्जा मया । धण्णो रुविउं लग्गो । लोगेहिं वुत्तं-भज्जाए मयाए कायरो च्चिय रुवेइ, न सत्तसीलो साहसी । ___ तओ कमेण सो सोगरहिओ जाओ । तस्स मया भज्जा सङ्कलो होत्था । धण्णो उ संजमं धेत्तूणं दुक्करं तवं तवंतो विहरमाणो एगया वणम्मि संठिओ । तहिं पुव्वभववैराओ सो वग्यो तं हणित्था । सो समभावजुओ रिसी आयसग्गम्मि देवो होत्था । वग्यो उ तुरियनिरयम्मि समुप्पन्नो । सो धण्णजीवो देवो सग्गाओ चवित्ता चपाए नयरीए दत्तसेट्ठिणो वरदत्तो नामं पुत्तो होत्था । कमेण सो सयलाओ कलाओ पढित्था । पुव्वब्भासाओ सो वेरग्गेण बालत्तणम्मि सम्मैंसणसहियवयाइं गिण्हित्ता दाणी विवेगवंतो य सो जाओ । सुंदरीजीवो निरयाओ निग्गत्तूणं भवं भमंतो वरदत्तगेहम्मि कामुगादासीए पुत्तो हुवीअ । वंचणसीलो 'दासीपुत्तो' त्ति नामेणं सो पसिद्धि संपत्तो । पुव्वभवदोसेण सो वरदत्तं सत्तुंपिव पासेइ । पियरम्मि मयम्मि वरदत्तो गिहसामी संजाओ । सो य दासीपुत्तं सोयरं पिव मण्णित्था । दासीपुत्तो वरदत्तचित्तरंजणटुं भावं विणा धम्मं विहेइ । तं धम्मिटुं वियाणिऊण वरदत्तो साहेइ-मम एसो भाया, लोगे वि भायरत्तणेण सो पसिद्धिं उवागओ । सो य कमेण दासीपुत्तो वरदत्तं हंतूणं गिहसामी ठाउं महेइ । मायाइ सो नियं भत्तं जाणावेइ । एगया सो सयणावसरे विसलित्ताई नागवल्लीदलाई वरदत्तस्स अप्पित्था । वरदत्तो u'mae चउव्विहारपञ्चक्खाणं कयं' ति सुमरिऊणं ऊसीसगम्मि मोत्तूणं सुविओ । पभायम्मि वरदत्तो नमुक्कारगुणणपरो उट्ठाय देवहरम्मि देवे वंदिउं गच्छित्था । इओ वरदत्तभज्जाए हत्थम्मि पत्ताई ताई ताहे भायणाम्मि मुत्ताई, ताई दासीपुत्तो घेत्तूणं भुंजित्था । विसविगारेण मुच्छिओ भूमीए पडिओ । वरदत्तेण बहुणो उवयारा कया वि सो कमेण नियदोसेण च्चिय मञ्चुं पत्तो । सो य वरदत्तो भाउणो मरणम्मि तब्वियोगदुहिओ न सुहं सुवेइ भुंजेइ य । लोगेहिं बहुसो उवदिट्ठो कमेण सोगविरहिओ उप्पन्नवेरग्गो सो वरदत्तो पव्वजं घेत्तूणं विणमिरो उग्गतवपरो संपत्तमणपज्जवनाणो "महोदयमुणि त्ति नामं धरत्तो भव्वबोहणटुं इहं समागओ । सो य दासीपुत्तो एसा समलिगा मम पुव्वभवपत्ती वियाणियव्वा । अओ इमीए दंसणाओ मम हासं आगयं । तैया सा समलिगा पुव्वभवे सुमरिऊणं तरूओ उत्तरिऊणं गुरुपाएसुं नियावराहे खमावेइ । गुरुणा वुत्तं-पुव्वभवभज्जं दह्रण मए हसियं । सा समलिगा अणसणेणं गहिऊणं सग्गं गया । रायपमुहा बहवो लोगा जिणधम्म लहित्था । भूवई नियधणं सत्तसुं खित्तेसुं वइऊणं संजमं धेत्तूणं महोदयमुणिणा सद्धिं विहरित्था । कमेण 1. दष्टा । Page #117 -------------------------------------------------------------------------- ________________ 88 पाइअविनाणकहा-2 DD TIAN रायरिसिणो वि मणपज्जवनाणं समुप्पण्णं । महोदयमुणी महीवालो य रायरीसी सग्गं गया । कमेण दुण्णि वि मुत्तिं पाविस्संति । उवएसो महोदयमुणिस्सेह, भववेरग्गकारणं । भव्वा सुणिअ दिटुंतं, होह वेरग्गवासिया । / 2 / / संसारासारयाए वरदत्तस्स पंचासीइयमी कहा समत्ता । / 85 / / -पबंधपंचसईए Page #118 -------------------------------------------------------------------------- ________________ छासीइमी देवगुरूणं उवासणाए कवद्दिसड्ढस्स कहा - - - - देवगुरूण सेवाए, सुहिणो हुंति साव्गा। णायं कवद्दिसड्ढस्स, हेमचंदाणुरागिणो । / 1 / / एगया पत्तणनयरम्मि सिरिहेमचंदसूरिणो पासम्मि कवद्दी सावगो वंदणटुं समागओ । आयरिएहिं समाहिसरूवं पुढे । तेण वुत्तं-भयवं ! मम गेहम्मि दालिदं चिय वट्टै । जायाणुकंपा गुरवो वयासीभत्तामरथोत्तस्स दसमं कव्वं नात्यद्भुतं भुवनभूषण ! भूतनाथ !' त्ति छम्मासं जाव गणणिज्जं, तस्स आराहणविहिं पि दंसित्था । गुरुदंसियविहिणा आराहणं कुणंतस्स तस्स एगया रत्तीए धवलवसणा थीवेसभूया चक्केसरी देवी |||| ||||||| Page #119 -------------------------------------------------------------------------- ________________ 90 पाइअविनाणकहा-2 पसन्ना जाया। तीए साहियं-सोलस सोलस मट्टियामैया 32 कुंभा गेहमज्झम्मि ठवणीआ । अहं तु कामधेणुरूवेण तत्थ आगया तुमए दोहणीआ, सव्वे ते कुंभा सुवण्णमैया भविस्संति । तओ पैपभायं गोदोहणाओ एगत्तीसं कुंभा भरिया । बत्तीसैमे दिवसम्मि देवीए पाएसुं पडिऊण सेट्ठी वएइ-माय ! तुम्ह पसाएणं एए घडा एगतीसं सुवण्णमैया होत्था । बत्तीसैमं कुंभं तहा विहेसु, जहा अहं सपरिवारं भूवं भुंजावेमि । देवीए वुत्तं-'एवं हौ' / तओ सो पमुइओ सेट्ठी पच्चूसम्मि सपरिवारं कुमारवालभूवालं निमंतित्था । पहरम्मि संजाए राया चरमुहेणं भोयणसंभारं तस्स गेहम्मि न पासेइ । 'अहो ! अणेण मए सद्धिं हासं मंडियं' एवं सचिंते भूवम्मि सो आगारणटुं समागओ । सपरिवारो भूवो तस्स गेहम्मि भोयणाय आगओ । तैया देवी कामधेणुरूवेण तहिं संठिया । बत्तीसैमे कुंभम्मि सव्वपयारा भोयणसामग्गी समुप्पन्ना । सुहासरिसभोयणाऽऽसायणाओ अच्चंतविम्हियचित्तेण नरिंदेण सो पुट्ठो । तेण वुत्तं-सिरिजुगाइजिणज्झाणपहावाओ मम एयं सव्वं सिरिहेमचंदसूरिणो किवाफलं ति वियाणियव्वं । तओ कुमारवालनरिंदो गुरुणो माहप्पं अणुमोयंतो नियट्ठाणम्मि गओ । सो कवद्दी सड्ढो गुरुकिवासंपत्तनुहो सएव जुगादिदेवसिरिउसहजिणाराहणतल्लिच्छो गुरुदेवसेवणपरो सत्तखेत्तेसुं धणं ववंतो साहम्मियभत्तिं कुणंतो दीणाऽणाहजणे उद्धरंतो नियजम्मं सहलं काउणं सग्गसुहं संपत्तो । उवएसो जुगाइदेवज्झाणेण, गुरुभत्तकवद्दिणो । णायं सुहगरं सोचा, भवेहाऽऽराहगा तहा । / 2 / / देवगुरूणं उवासणाए संपत्तसुहकवदिसड्ढस्स छासीइयमी कहा समत्ता । / 86 / / -पबंधपंचसईए 87 सगसीइयमी जीवदयं कुणंतीए जिणञ्चणपराए जिणदासीए कहा - - - - दयाजुयजिणञ्चाए, नाणं दिव्वं हवेज वि । जिणदासीकहा रम्मा, वुञ्चै बोहहेयवे । / 1 / / रोहियगपुरम्मि रोहियगतावसो उग्गतवतवणपरो होत्था । सव्वहा सो दयाधम्मं न वियाणेइ । तिव्वं तवं तवमाणस्स तस्स तेउलेसा पाउब्भूया । एगया तरुतलम्मि संठियस्स तस्स सिरंसि रुक्खसाहुवविठ्ठा बलागा विटुं विसज्जित्था । तैया रुद्रेण तेण तेउलेसाए सा दट्ठा । अन्नया स तावसो रोहियगनयरम्मि भिक्खळं भमंतो जिणदासगेहम्मि गच्छित्था । तया तस्स भज्जा जिणदासी किवावई जिणपूआपरायणा चिरेण भिक्खं दाउं जाव Page #120 -------------------------------------------------------------------------- ________________ जीवदयं कुणंतीए जिणच्चणपराए जिणदासीए कहा-87 91 उवागया । ताव रुट्ठो सो तं डहिउं मुहाओ धूमं वमंतो होत्था । तैया तेउलेसं मुयंतं तं नञ्चा नाणेण वुत्तं-भद्द ! तावस ! नाहं सा बलागा अम्हि । एयं सोच्चा विम्हयमणो सो वयासी-भद्दे ! कहं मए हयं बलागं वियाणेसि? / जिणदासी कहेइ-वाणारसिं गच्छाहि, तहिं कुणालो नाम चंडालो मम अंतेवासी अस्थि, सो एयस्स सरूवं साहिस्सइ । म तओ सो विसेसेण विम्हिओ वाणारसीए गच्छित्था । जाव तहिं तस्स कुणालस्स दिट्ठीए पडिओ तावसो ताव तेण कुणालेण वुत्तं-'मो भद्द ! तीए जिणदासीए इह संसयच्छेयणटुं पेसिओ सि' / एवं सुणिऊणं विसेसेण विम्हयं पत्तो 'एसो वि चंडालो कहं एवं वियाणेइ' त्ति चिंतमाणो तावसो तं कुणालं पुच्छित्था-भो भद्द ! सा जिणदासी तुमं च मम चेट्ठियं कहं वियाणेह ? / सो कुणालो वयासी-भावविसुद्धीए मम तह य जिणंदपूयं कुणंतीए तीए य जीवदयारयाए ओहिनाणं समुप्पन्नं अत्थि, तेण एवं नज्जइ । तुमं तु जीवदयाविरहियं तिव्वं तवं कुणंतो वि एयाए तेउलेसाए निरयम्मि गच्छिहिसि । Page #121 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 तओ पच्छायावं धरंतो तावसो वएइ-सा बलागा मरिऊणं कहिं उप्पण्णा अस्थि ? / जओ तीए पुरओ नियावराहं खमाविहिस्सं । कुणालो साहेइ -सा बलागा मरिऊण पमयवणम्मि सुगी संजाया, तहिं च गुरुवयणपडिबुद्धाए तीए जिणालयम्मि जिणिंदाणं वरपुप्फेहिं पूया कया । तेण पुण्णेण पउमपुरम्मि धणसेट्ठिणो भज्जा धणवई नाम संपई संजाया अस्थि । सो तावसो एयं सोच्चा तत्थ गंतूणं तीए पाएसुं पडिऊणं साहित्था-भो पुण्णवै ! मै किवं किच्चा मम अवराहं खमाहि । सा साहेइ-कहिं मम तुमए सद्धिं अवराहो होत्था । तावसो वएइ-मए तुम्ह बलागाभवम्मि तुमं हया । सा कहेइ-एयं तुमए कहं वियाणियं । सो वयासी-जिणदासी-कुणालमायंगमुहाओ । तओ तीए अवि जाइसुमरणं संजायं । तत्तो तेहिं परुप्परं खमियं । तओ तावसो पडिबुद्धो गुरुसगासम्मि पव्वजं घेत्तूणं उग्गं तवं करिउणं सव्वकम्माइं खविऊणं सिद्धो संजाओ । जिणदासी कुणालो य पजंते दिक्खं गहिऊणं सिद्धा । बलागाजीवो धणवई सम्मं धम्मं आराहिऊणं सग्गं गया, कमेण मोक्खं पाविही । जिणदासी-कुणालाणं, णायं भावविसोहगं । नचा भव्वा जिणग्याए, जएह सकिवा सया । / 2 / / जीवदयासहियजिणपूआए जिणदासी-कुणालाणं सगसीइयमी कहा समत्ता । / 87 / / --पबंधपंचसईए अट्ठासीयमी सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स कहा सिद्धायलपहावओ, झिजंति विग्यसंचया । जेणेह सूरभूवालो, पाविओ परमं सुहं । / 1 / / ___ कल्लाणगपुरम्मि मयणभूवइणो, पेमवई नाम पत्ती, पुत्तो य सूरो होत्था । एगया राया पुरुज्जाणम्मि गओ, तहिं एगा सेयंबरधरा नारी तं आह-भो भूव ! अहं जै तव पत्ती भवामु, तैया तुव रज्जं वड्ढेउ । राया वयासी -आगच्छ, मम पत्ती भवाहि । तओ सा साहेइ-तुं घरम्मि गच्छ, अहं तव पिट्ठीए आगच्छिस्सं । राया घरम्मि गो। इओ अकम्हा वेरिचक्केण आगच्च पुरं वेढिअं । राया उट्ठाय जुद्धं काउं विलग्गो । तस्स महाबलं पेक्खिऊणं पुरमज्झम्मि पविट्ठो समाणो झियायै-वैरिसेणा उ महई, तेण अहुणा अहं किं कुणेमि ?, अहं तु तीए इत्थीए सद्दच्छलेण वाहिओ त्ति नज्जइ । जेण 'तुव रज्जं वड्डेउ वड्ढेउ' इअ तीए वुत्तं, तहिं वड्ढणं विज्झवणं च कहिज्जइ, दीवो वड्ढौ-दीवो खयं नेइज्जौ, अओ रज्जं गयं । al Page #122 -------------------------------------------------------------------------- ________________ सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स कहा-88 सा इत्थी दालिद्दिणी नज्जइ, संपई जै सा नस्सइ तया वरं । 'जीवंतो नरो भद्दसयाइं पासइ', एवं विमंसिऊणं राया पत्तीपुत्तसहिओ किंचि धणं घेत्तूणं छन्नं राईए पुराओ निग्गओ । पहम्मि गच्छंतो रण्णो धणं भिल्लेहिं लुटियं । कमेण धणाभावाओ परिवारो वि गओ । तओ राया पत्ती-पुत्तजुओ पायचारी' जाओ । पाएसुं कंटगा भंजिज्जंति, रुहिरं च निग्गच्छेइ, कमेण पिवासा लग्गा । तओ राया दूरं गत्तूणं पाणीयं आणेऊणं पत्तीपुत्तो पिवावित्था । फलाहारं च कुणंतो राया पउमपुरम्मि गओ । तहिं कटुइंधणतिणाई वणाओ आणेऊणं विक्केउणं च सकुडुबो भूवो निय-उयरं भरित्था । एवं तस्स रण्णो वरिसट्ठगं गयं । / इओ अन्नया तप्पुण्णपेरियाए कीए वि देवयाए आगंतूणं वुत्तं-गच्छाहि नियपुरं, तहिं पच्छन्नत्तणेण ठायव्वं, तुव वेरी अपुत्तओ मरिस्सइ, रज्जं च तव भविस्सइ । तओ तेण देवीवयणे कए, अकम्हा वैरिम्मि मयम्मि 1. पादचारी । / Page #123 -------------------------------------------------------------------------- ________________ 94 पाइअविनाणकहा-2 सो राया होत्था । दीहकालं रज्जं पालिऊणं सो मयणराओ पजते नियपुत्तसूरस्स रज्जं वियरिऊणं परलोगसाहणं कासी । स सूरनरिंदो कुसंगदोसेण पैदिणं बहवे पसवे हणेइ । 'जओ गुणा दोसा य संसग्गाओ जाएइरे' / एगया सैवेहिं वुत्तं-राय ! एरिसी जीवहिंसा न कीरै, सा निरयहेउगा वियाणियव्वा जओ हि इक्कस्स कए नियजीवियस्स, बहुआओ जीव्कोद्दीओ। दुक्खे ठवंति जे केइ, ताणं किं सासयं जीअं ? / / 2 / / किं तीए पढिआए, पयकोडीए पलाल-भूआए ? / जत्थित्तियं न नायं, परस्स पीडा न कायव्वा । / 3 / / तओ वि सो राया तम्हा पावाओ न विरओ । एवं अधम्मकज्जपसत्तो पावपरो सो सूरभूवो पावुदयेण कुट्ठी संजाओ । अणेगवेज्जेहिं चीच्छिअस्स वि तस्स रोगो न अवगओ । तओ गंगागयाइतित्थेसु सिणाणाई विहेइ, तह वि रण्णो गुणो न होसी । तओ जायतिव्वपीडो पहाणे पइ वयासी-अहं जीविउं न सक्केमि, कट्ठभक्खणेणं देहं चैस्सामि । तओ मंतिणो वएइरे-हे राय ! कट्ठभक्खणे वि कयकम्माओ न छुट्टिजइ, तह वि राया जया कट्ठभक्खणाय चलित्था तैया तप्पुण्णपेरिएणव्व अकम्हा तत्थ को वि नाणी भयवंतो समागच्छित्था । तओ भुवो तं गुरुं पुच्छित्था, भयवं ! मम रोगोवसमो कहं होही ? / गुरू वयासी-सत्तुंजयतित्थम्मि गच्छसु, तहिं चंदकुंडम्मि सिणाणं करित्ता सिरिउसहदेवस्स पूआ कीरै, तह सत्त छट्ठाइं एगं च अट्ठमं तवं किच्चा रायणीतरुहिट्ठट्ठिअमट्टिगाए अंगं एगवीसं दिणाइं जाव लिंपिज्जइ, तैया तव रोगो अवस्सं विणस्सिही । तओ नाणिगुरुवयणे कए रण्णो रोगो अवगओ । तओ सूरभूवो तहिं महंतं पासायं करावेसी । तत्थ सिरिउसहदेवस्स पडिमं ठवित्था । सिरिसिद्धगिरितित्थजत्तं वित्थरेण कासी । तओ सूरभूवालो नियपुत्तं रज्जम्मि ठविऊण दिक्खं घेत्तूणं संत्तुजए गंतूणं तिव्वं च तवं विहेऊण सव्वकम्मक्खएण सिद्धिपयं संपावित्था उवएसो - दिद्रुतं सूररायस्स, रोगोवसमकारणं । सोच्छा तहेव तम्हे वि, झाएह सिद्धगिरिं सइ । / 4 / / सिरिसिद्धगिरितित्थपहावम्मि सूरभूवस्स अट्ठासीयमी कहा समत्ता । / 8 / / -पबंधपंचसईए Page #124 -------------------------------------------------------------------------- ________________ एगूणनउइयमी चारित्तविराहणदोसम्मि खुल्लगस्स कहा संजमगयदोसाण, जएइ वजणे सया । अन्नहा दुग्गई होइ, णायव्वो इह खुल्लगो । / 1 / / वसंतपुरम्मि देवपिओ सेट्ठी आसी । जोव्वणम्मि भज्जा मछु पत्ता, तओ सो अट्ठवरिसेण पुत्तेण सह पव्वइओ । स खुल्लगो परिसहं असहमाणो वएइ-ताय ! उवाणहओ विणा हिंडिउं न चएमि । मोहेण पिआ पुत्तस्स उवाणहाओ करावित्था । तओ पुत्तो साहेइ-ताय ! आयवम्मि सीसं तवेइ तेण हिंडिउं न मए तीरै । तओ पिया आयवनिवारणटुं छत्तिगं अणुजाणित्था । तओ खुल्लगो वयासी-ताय ! भिक्खाडणं काउंन सक्केमि । तओ पिआ भिक्खं समाणेउणं पुत्तस्स देइ । Page #125 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 एवं भूमीए संथारिउं असत्ते कट्ठफलगं पिआ अणुजाणित्या । एवं लोयट्ठाणे मुंडणं करावेइ । देहपक्खालणासत्ते पुत्ते पासुगजलं अणुजाणीअ । पुणो सो वएइ ताय ! बम्हवयं पालिउं न सक्केमि । एयं सोच्चा पिउणा झाइयं एसो अजोग्गो । मए मोहेण एयाई कारियाई, परं एवं करावंतो पुत्तेण सह अहं पि निरयम्मि पडिस्सामि । संसारम्मि जीवाणं असंखिज्जा पुत्ता संजाया । इमस्स को मोहो ?, तओ गणाओ निक्कासिओ समाणो कमेण मरणं पावित्ता सो सुओ महिसो होत्था, पिया उ सग्गम्मि समुप्पण्णो । ओहिनाणेण पुत्तं महिसत्तणेणं जायं वियाणिऊणं सत्थवाहरूवं विहेऊणं तं चिय महिसं पाणीयाणयणटुं गिहित्था । तस्स महिसस्स पिट्ठम्मि बहुं नीरं ठवित्ता वाहिंतो सत्थवाहो जंपेइ-'ताय ! न सक्केमि' इञ्चाई पुव्वभववुत्तवयणाइं । तओ ताई वयणाई सुणंतो सो महिसो जाइसुमरणं पावित्था । पुव्वभवं सरित्ता पुणो पुणो अंसुपवाहं मुंचमाणो झाएइ-मए उ पिउणा उत्तं चारितं न पालियं, तेण मरिऊण अहं महिसो जाओ म्हि । ___तओ देवेण वुत्तं-अहं तुम्ह पिआ, तुमं पुव्वभवं सुमराविउं इहं आगओ म्हि । जै अग्गे सुहगैगमणाऽहिलासो होज्जा तया अणसणं पडिवजाहि । तओ सो महिसो अणसणं घेत्तूणं वेमाणिओ देवो होत्था । तओ माणवभतं पप्प निम्मलचारित्तं आराहिऊणं कमेण सिद्धिं लहिही । अओ सुद्धं वयं पालणीअं । जाणित्ता खुल्लगस्सेह, वयविराहणाफलं । भव्वा जएइ सुद्धीए, संजमस्स हि भावओ । / 2 / / इह चारित्तविराहणदोसम्मि खुल्लगस्स एगूणनवैयमी कहा समत्ता । / 89 / / -पबंधपंचसईए नउइयमी पराववायविहाणम्मि लोइयतावसीए कहा --------- परनिंदा न कायव्वा, सग्गुणनासिणी स्या। पराववायसीलाए, तावसीए इहं जहा । / 1 / / एगम्मि गामम्मि वेसावाडयसमीवम्मि एगा तावसी चिट्ठइ । सा य पैदिणं सिणाणाइयं काऊणं भुंजेइ । तओ सा आसण्णवेसागेहम्मि भोगाय नड-विड-भुजंमणुए समागच्छंते दट्ठणं ईसापरा एवं चिंतेइ-एसा वेसा पाविणी सया पावं बहुं कुणेइ । तओ तीए तहिं आगच्छंताणं नराणं संखं गणिउं एगं भायणं पिहं मंडियं, जम्मि दिणम्मि जावंतो नरा समागच्छंति तम्मि दिणम्मि तावंतो कक्करा तीए भायणम्मि पक्खिज्जंति । MILANEL Page #126 -------------------------------------------------------------------------- ________________ पराववायविहाणम्मि लोइयतावसीए कहा-90 97 एत्थंतरालम्मि तावसीए भाया समागओ, तावसीए सम्मं भुंजाविओ सा य कज्जत्थं बाहिरं गया । इओ य ऐहिणा' तेण भायरेण तं भायणं उग्घाडियं, कीडगेहिं भरियं भायणं पासित्ता बहिणीए पुरओ पुटुं वहिणि ! इमं भायणं कीडगेहिं किं भरियं ? / सा वयासी-जावंता पुरिसा एयाए तेसाए घरम्मि भोगाय समागच्छिरे, ताणं संशाणाणणाष्टुं ककरा मए एयामि भायणामि खिविया सांत (तीए भाया वएइ-तुमंतु इमाए इस विहमाणां निद वयंती एवं कासी । तेण तुमए वेसापावं गहियं, अओ भायणम्मि पक्खित्ता कक्करा वि पावुदएण कीडगा संजाया । पाविणो पावगणणा न कीरै । जै परस्स पावगणणा किज्जइ, तैया तस्स पावं लग्गइ । वुत्तं च अतिही चाऽववाई य, दो एए मम बंधवा । अववाई हरे पावं, अतिही सग्गसंकमो । / 2 / / 1. अतिथिना । / Page #127 -------------------------------------------------------------------------- ________________ पाइअविनाणकहा-2 जं तुमए तीए वेसाए ईसा कया, अओ कक्करा कीडा संजाया । तओ सा तावसी तं गेहं चइऊणं अन्नहिं वासाय गया । एवं पराववायवज्जणेण सा सुहिणी जाया । 'पराववायतल्लिच्छ-तावसी फलियं जहा । नया सो न विहेयव्वो, अप्पणो हियभिच्छुणा । / 3 / / पराववायगहणम्मि तावसीए नउइयमी कहा समत्ता । / 9 / / -पवंधपंचसईए एगणउइयमी 'सढं पइ सढत्तणं समायरेज' इह सुगस्स कहा - सढोवरिं सढं कुज्जा, सुहत्थिणो सया जै । वेसा-सुगाण दिलइतो, इह बुद्धिपदायगो । / 1 / / कम्मि वि नयरम्मि एगो सेट्ठी निच्चं सुपत्तदाणं देइ । भूवस्स पुरओ वेसा नञ्चं विहेइ । सा भूवाओ लोगेहिंतो य बहुधणं लहेइ । सो सेट्ठी कुपत्तणेण वेसाए किं पि न अप्पेइ । तैया लोगेहिं वुत्तं-तुं सेट्ठिणो पासाओ किं धणं न गिण्हेसि ? __एगया नरिंदे तुढे वेसाए वुत्तं-मम अज्ज सुमिणम्मि सेट्ठिणा लक्खदव्वं माणियं तं च अप्पावेहि । तओ रण्णा वुत्तं-सेट्ठि ! सुमिणम्मि माणियं दव्वं वेसाए देहि । तओ सो सेट्ठी 'किं कुणेमि' त्ति कसिणमुहो गिहं आगओ । साममुहं सेटिं पासिऊण सुगो वएइ 'कहं अज्ज तुव साममुहं ?' सेट्ठिणा वेसाए वयणे वुत्ते समाणे सुगेण साहियं-एगं रयणं दप्पणस्स उवरिं धरिऊणं वेसाए अग्गओ निवम्मि पासंतम्मि कहियव्वं आयंसगमज्झम्मि ठियं रयणं गिण्हेहि, एवं कयम्मि जया सा वएइ-'इमं कहं गिव्हिज्जए' तैया तुमए कहियव्वं-सुमिणसरिसं इमं रयणं । सेट्ठिणा तहा कयम्मि वेसा जिया । वेसाए 'सुगस्स बुद्धीए अहं जिया' इअ वियाणियं । __- एगया सेट्ठिसमीवाओ कीडणटुं दासिं पेसिऊणं मग्गावित्ता सुगो गहिओ । तम्मि रुट्ठा सा सुगस्स पक्खे छिदित्ता दासीए अग्गओ वयासी-अयं सगो भोयणटुं रंघियव्वो त्ति वोत्तूणं कज्जत्थं अन्नत्थ गया । सुगो नस्सिऊणं खालम्मि पविट्ठो । दासीए सुगे नढे अवरं मंसं रंधियं । सा वेसा भोयणसमये सुगमंसबुद्धीए तं मंसं भुंजती vayAsI'bho सुग ! जं तुमए सेट्ठिणो बुद्धिदाणेण मम धणं निग्गमियं, तम्हा तुम्ह कयफलं चिय पासाहि' / तओ तीए वयणं खालसंठिओ सुगो सुणतो छण्णं आसी । मरणाओ भीओ सुगो खालगयं अन्नं खायंतो कमेण जायपक्खो उड्डेऊण वनम्मि गो। 1. परापवादः परनिन्दा । / Page #128 -------------------------------------------------------------------------- ________________ सढं पइ सढत्तणं समायरेज्ज इह सुगस्स कहा-91 एगया वेसा विण्हुमंदिरम्मि नच्चिउं समागया । सुगो उ विण्हुपिट्ठीए ठाइऊणं वयासी अहो ! वेसे अहं विण्हुदेवो तुम्ह उवरिं तुट्ठो, वरं मग्गसु, अन्नं च मत्थयं मुंडाविऊणं लोगसमुदायसहिया नञ्चंती इहयं आगच्छिहिसि, तैया अहं तुमं वेकुंठम्मि नेस्सं । तओ सा सञ्चं मन्नमाणी तहा काऊणं जया सा समागया तया सुगो उड्डेऊणं रुक्खसाहाए गंतूण वएइ सढोवरिं सढं कुजा, आयरम्मि' य आयरं । तए मे लुंचिया पक्खा, मए ते मुंडियं सिरं । / 2 / / तओ मए नियवेरं वालियं ति वोत्तूणं सुगो अण्णहिं चलिओ । 1. आदरे । / Page #129 -------------------------------------------------------------------------- ________________ 100 पाइअविनाणकहा-2 उवएसो - सुगस्स मैमंतस्स, नियवेरनिवारणे । नियंसणं इहं सोञ्चा, होजा जारिसे तारिसो । / 2 / / 'सढे सढत्तणं कुज्जा' इह वेसा-सुगाणं एगणौयमी कहा समत्ता । / 91 / / -पबंधपंचसईए 22 बाणउइयमी सासणस्स पहावणाए कट्ठमुणिणो कहा दुट्ठसीला जया नारी, सत्तूओ वि भयंकरा । नायं कट्ठमुणिस्सेह, सासणस्स पहावगं । / 1 / / रायगिहनयरम्मि कट्ठसेट्ठी वसइ । तस्स वजा भज्जा, पुत्तो देवप्पिओ लेहसालाए पढेइ । सेट्ठिस्स गेहम्मि अवच्चाई पिव तिण्णि सुग-सारिगा- कुक्कुडा संति । तहा एगो माहणपुत्तो नियघरम्मि रक्खिओ । सो सेट्ठी एगया नियगेहभारं भज्जाए सुगस्स य अप्पिऊणं लच्छीनिमित्तं विएसम्मि चलित्था । अह माहणपुत्ते जोव्वणं पत्ते वज्जा तेण सद्धिं विसयसोक्खाइं भुंजमाणा चिटेइ । ताणं तारिसं सरूवं दळूणं सारिगा सुगं साहित्था-'पावकम्मपरे एए निवारेमो' / सुगो वयासी उवएसो हि मुक्खाणं, पकोवाय न संतये । पयपाणं भुजंगाणं, केवलं विसवद्धणं । / 2 / / संपयं समयो नत्थि । पिय ! सुणसु सब्भावं, वरं मरणं अकाले वि । मे तायस्स घरे न खमं, अकजमेयारिसं दटुं । / 3 / / एवं वयंती सा सारिगा कुवियाए वज्जाए अग्गिम्मि पक्खित्ता । तओ सुगो मौणं कासी । एगया तस्स घरम्मि तवंसिजुगं भिक्खत्थं समागयं । एगेण वुड्ढेण लहुणो पुरओ एवं वुत्तं-'अस्स कुक्कुडस्स समंजरिं सिरं जो खाएइ, सो राया सिया । तव्वयणं तेण माहणेण कडंतराओ सुणियं । तओ सो बडुओं वजं पइ वयासी-इमस्स तंबचुडस्स अवस्सं सिरं मम दिज्जसु । तीए वि कहंचि तं पडिवण्णं । तओ सा वज्जा तं हंतूणं पयणटुं अग्गिम्मि खिवित्था । सो बडुओ सिसाणटुं गओ । 1. ब्राह्मणः । / Page #130 -------------------------------------------------------------------------- ________________ 101 सासणस्स पहावणाए कट्ठमुणिणो कहा-92 M COM Cana इओ पुत्तो लेहसालाओ आगओ, भोयणं च मग्गित्था । वीसरिऊणं माऊए भोयणटुं कुक्कुडसिरं दिण्णं । तओ सो पढणटुं गओ । बडुगो समागच्च असणटुं उवविठ्ठो । सिरविहीणं मंसं ठूणं तं पुच्छिऊणं निण्णयम्मि कए सो साहित्था-'पुत्तं हंतूणं कुक्कुडमत्थयपलं तुमं जै देसि तैया अम्हाणं सिणेहभंगो न सिया' तीए कामंधाए पुत्तहणणं पि अंगीकयं, ताणं गूढमंतो धाईए सुणिओ । तओ धाइमाया तं पुत्तं लेहसालाओ धेत्तूणं कडीए धरिणं नयराओ निग्गया । कमेण पिट्ठचंपानयरीए उज्जाणम्मि आगया । इओ तन्नयरसामी पुत्तरहिओ मच्चै पत्तो । तओ अमञ्चाइकयपंचदिव्वेहिं उज्जाणम्मि सुत्ता सो बालो पमाणीकओ रज्जम्मि अभिसित्तो । ___io कट्ठसेट्ठी गिहम्मि आगओ ताई चत्तारि' वत्थूई अदठूणं सुगं पुच्छित्था, सुगो आह-मं पंजाराओ निक्कासेहि, तयणु निब्भओ सव्वं वएमि । तओ सेट्ठिणा मुक्कलीकओ सो तरुसाहाए ठाऊणं सेटिं पइ बडुगवज्जाणं 1. चत्वारी धात्री-पुत्र-कुक्कट-सारिकारूपाणि । / Page #131 -------------------------------------------------------------------------- ________________ 102 पाइअविनाणकहा-2 संबंध वयासी । तं सोच्चा सेट्ठी वेरग्गेण दिक्खं गिण्हित्था । नरिंदभएण माहणेण सह निग्गया सा वज्जा दैव्वजोगेणं पुत्तरज्जपुरम्मि आगया । तिव्वतवं कुणंतो सो कट्ठमुणी विहरमाणो तम्मि चेव नयरम्मि समागओ । अकम्हा वज्जाघरम्मि आहारट्ठे गओ । वज्जा तं पैं उवलक्खिऊणं चिंतेइ-'एसो जै मं उवलक्खिस्सइ तैया मं हीलिस्सइ', तओ भिक्खामज्झम्मि नियाभरणं मोत्तूणं पोक्कारं कासी । चोरियदोसे भाविए सुहडेहिं भूवस्स अग्गम्मि नीओ । धाईए दिट्ठो । तओ निवस्स वुत्तं-'तुम्ह एसो पिया' / AN तओ रण्णा माया 'पियरहणिरी' इअ नच्चा नयराओ निक्कासिआ । राया सड्ढो जाओ । पिउगुरुं निब्बंधेण नियपुरम्मि रक्खित्था । राया सव्विड्डीए गुरुवंदणाय पैदिणं गच्छेइ, उवएसं च सुणेइ । कमेण Page #132 -------------------------------------------------------------------------- ________________ ऐलोहम्मि सागरसेट्ठिणो कहा-93 103 जिणधम्माराहणपरो सुसावगो संजाओ । एवं पवयणपहावणाए पदोसं आवन्ना माहणा तस्स मुणिणो छिद्दाई गवेसंति । तेहिं गब्भवई एगं दासिं दणं वुत्तं-'तुं एयस्स साहुणो कलंकं पदेहि । माहणेहिं दव्वेण पलोहिया समाणी कयसाहुणीवेसा सा निवाइबहुजणमिलिए विहारटुं उज्जमिणो साहुणो अंतिगं आगच्च आह-'भयवं ! अप्परं अमुं गब्भं अपज्जत्तं मोत्तूणं तुव गमणं न जुत्तं' ति वोत्तूणं मुणिणो वत्थंचलम्मि लग्गित्था । तओ मुणी वयासी-हे बाले । किमटुं असञ्चवयणेण अम्हे पकोवेसि ? / सा साहित्था-'न अलीगं एयं' / तओ सासणुन्नैलद्धिमंतो मुणी कहेइ -'जै मए कओ गब्भो होज्जा तया चिट्ठौ, जै य मए कओ एसो गब्भो न सिया तया तुव कुक्खि भेत्तूण पडेउ' त्ति वुत्ते समाणे तीए गब्भो पुढवीए पडिओ । तैया, संभंतचित्ता सा आह-'मए माहणवयणेहिं एयं अकजं कयं, तं खमेउ' / माहणावि कंपमाणा मणिपाए पणमित्था । साहणा सावो संखित्तो । सव्वे वि मुणिदेसणाए पबुद्धा जिणधम्मनिंदं चैत्था । मुणी वि उक्किट्ठतवेहिं कम्माइं खविऊण मुत्तिपयं पावित्था । राया वि सम्मं धम्मं आराहिऊणं सग्गं गो। उवएसो वुत्तंवं कट्ठसेट्ठिणो, भवियबोहदायगं । सोचा अज्झप्पसुद्धीए, जत्तं कुणेह सव्वया । / 2 / / सासणस्स पहावणाए कट्ठमुणिणो बाणौयमी कहा समत्ता । / 12 / / -उवएसप्पसाअओ तिनउइयमी ऐलोहम्मि सागरसेट्ठिणो कहा ----------- ऐलोहो न कायव्वो, सव्वपावाण बप्पओ । जेणेह लोहदोसेण, सागरो, सागरं गओ । / 1 ॥ इह भरहखेत्तम्मि सागरतीरवट्टि-झाणसागरनामम्मि नयरे चउवीसकोडिसुवण्णसामी सागरनामो सेट्ठी परिवसइ । सो य कयंतो विव कूरदिट्ठी, सप्पो विव कुडिलगई, पामरोव्व कलहमई अस्थि । तस्स चौरो पुत्ता संति ताणं चौरो वहूओ । कालेण सेट्ठिणो भज्जा मञ्चं पाविआ । सेट्ठी किवणत्तणेण किण्हतरलियचित्तवित्ती गिहम्मि चेव चिढेइ । तस्स दिट्ठीए को वि गिहजणो भव्वभोयणं सुवत्थपरिहाणं सिणाणदाणाइयं च कुणेइ तेण सद्धिं पैदिणं कलहं विहेइ, का कहा भिक्खायराणं ?, कागाईहिं पि चइज्जइ तस्स दुवारं । सागरसेट्ठिगेहम्मि सव्वे जणा सीयंति । पुत्तवहूओ सच्छंदवीत्तीए सेट्ठिम्मि सुत्तम्मि रत्तीए भुंजेइरे kIleire ya । Page #133 -------------------------------------------------------------------------- ________________ 104 पाइअविन्नाणकहा-2 एगया नहंसि वञ्चंती एगा जोइणी गवक्खम्मि संठियाओ मिलाणमुहाओ ताओ एहसाओ पासिऊण कउगेण ताणं पुरओ ओइण्णा । ताहिं गोत्तदेवीव वंदिया । मोयगदाणेहिं च भिसं तोसिया सा जोगिणी पाढसिद्धं नहगमणविज्जामंतं दाऊणं पक्खिणीव गयणं उड्डेइत्था । एगया निसाए भत्तारपमुहेसुं ताओ एहसाओ मंतेण अहिवासियं रुक्खं आरोहित्ता रयणदीवं गया । सव्वत्थ कीलं काऊणं राईए चरिमजामम्मि गिहे समागच्च ताओ तं रुक्खं जत्थ तत्थ मोत्तूणं सुविया । एवं सव्वया निसाए कुणंति । M अन्नया पसुबंधदोहाइचिंताकारगेण कम्मकरेण रुक्खस्स गमणागमणकारणं वियाणिउं इच्छमाणेण राईए पच्छन्नभावेण विलोइयं । वियाणियं वहूणं चरित्तं, चिंतियं च कल्लम्मि विलोइस्सामि एयाओ कहिं वच्चंति । तओ बीयदिणसंझाए सव्वं नियकजं किच्चा तत्थ रुक्खस्स कोडरम्मि पविसिऊणं संठिओ । राईए रुक्खो पुव्व ब्व चलिऊणं सुवण्णदीवम्मि गओ । चौरो वि वहूओ वणे भमेइरे । कम्मकरो वि रुक्खकोडराओ बाहिरं निस्सरित्ता Page #134 -------------------------------------------------------------------------- ________________ ऐलोहम्मि सागरसेट्ठिणो कहा-93 105 सव्वत्थ सुवण्णं पासंतो विम्हिओ वहूसमागमावसरं जाव कियंतं सुवण्णं घेत्तूणं पुव्वराईए कोडरम्मि पविट्ठो । आगयाओ ताओ । मंतसत्तीए रुक्खो गयणम्मि उप्पडिओ । खणेण ताओ नियट्ठाणं आगया । एवं कियंते समए गए कम्मकरो सुवण्णबलेण गिहकम्मं सम्मं न विहेइ । सेट्ठिणो सम्मुहं वएइ । धुत्तेण सेट्ठिणा चिंतियं-जं अणेण मम गेहाओ किंपि लद्धं होही । ___एगया रहंसि सेट्ठिणा तहा भासिओ, जहा तेण तुच्छपत्तेण सव्वो वि वुत्तंतो पयासिओ । 'अज्ज हं गच्छिस्सामि, कया वि तुमए कास वि न कहियव्वं' ति किंकरं जाणावित्ता रत्तीए पच्छण्णो सो रुक्खकोडरम्मि पविट्ठो । पुव्व व्व रुक्खो सुवण्णदीवं गओ । कोडराओ निग्गओ सेट्ठी । तेण सव्वा वि भूमी सुवण्णमैया दिट्ठा । लोहाविद्वेण तेण कोडरसुसिरं सुवण्णेहिं भरियं । सयं च देहं संकोइऊण ठिओ, किंचि सुवण्णं उस्संगम्मि गिहित्था । तओ वहुदुगं कोडरस्स उवरिं चिट्ठइ, अन्नवहुदुगं च रुक्खं वहेइ त्ति ववत्थाए पच्छा आगच्छंतीणं तासिं महाभारो जाओ । जाव समुद्दमज्झम्मि समायाया ताव समिया समाणा परुप्परं कहेइरे-'एयं तरुं चइऊणं जलोवरिं जो रुक्खो तरेइ सो गिण्हिज्जइ' / एयं सोच्चा मज्झत्थिओ सो सेट्ठी वएइ-हे वहूओ ! अहं अब्भंतरम्मि संठिओ म्हि, एसो तरू न चयणिज्जो । ताहिं वुत्तं-'चउव्वीसकोडिसुवण्णसामिणो तव किं ऊणं जं एत्थ समेओ सि । तव पावं तुव फलियं ति वोत्तूणं 'ओसढं विणा वाही गच्छइ' इअ भण्णित्ता ससागरं तं रुक्खं सागरम्मि पक्खिविऊणं अण्णरुक्खारूढाओ ताओ नियवासम्मि समागयाओ । सागरम्मि पडिओ सागरो वि दुहा नीचां गओ । जओ वुत्तं जणो अणटुं पावेइ, लोहगसियमाणसो । जओ लोहपराहूओ, सागरो सागरं गओ । / 2 / / उवएसोलुद्धसागरसेट्ठिणो, अंते जाणिअ दुग्गई । मई धरेह संतोसे, भव्वा इच्छेह सग्गइं । / 3 / / ऐलोहम्मि सागरसेविणो तिणउइयमी कहा समत्ता । / 93 / / -उवएसप्पासाअओ -(उपदेशप्रासादात्) 1. अमिताः । / 2. द्विधा । / Page #135 -------------------------------------------------------------------------- ________________ 94 चउनउइयमी भावधम्मम्मि कुम्मापुत्तस्स कहा - - - - - - - - - -- सड्डो गिहे वसंतो वि, भावधम्मेण भूसिओ। कुम्मापुत्तव्य पावेइ, केवलनाणमुज्जलं । / 1 / / रायगिहे नयरे गुणसिलए चेइए वद्धगाणजिणो समोसरिओ । देवेहिं समवसरणं विहियं, तत्थ निविट्ठो सिरिवीरो दाणाइचउप्पयारं धम्मं कहेइ । दाण-सील-तव-भाव-भेएहिं चउव्विहो धम्मो हवै । तेसु भावधम्मो महप्पहावो । भावो भवुदहितरणी, भावो सग्गापवग्गपुरसरणी । भवियाणं मणचिंतिअ-अचिंतचिंतामणी भावो ॥ 2 ॥ भावेण कुम्मपुत्तो, अवगयतत्तो अगहियचारित्तो । गिहवासे वि वसंतो, संपत्तो केवलं नाणं । / 3 / / इत्यंतरे इंदभूई नामं अणगारे भगवं महावीरं वंदै । वंदित्ता एवं वयासी-'भयवं ! को नाम कुम्मापुत्तो ?, कहं वा तेण गिहवासे वसंतेण केवलवरनाणं समुप्पाडियं ?' / तएणं समणे भयवं महावीरे जोयणगामिणीए वाणीए वागरेइ-गोयम ! जं मे कुम्मापुत्तस्स चरियं पुच्छसि, तं एगग्गमणो होऊणं निसामेहिण्। इह जंबुद्दीवे भरहखेत्तस्स मज्झम्मि दुग्गमपुराभिहाणं पुरं अस्थि । तहिं च दोणनरिंदो रज्जं पालेइ । तस्स नरिंदस्स दुमा नामेण पट्टराणी अस्थि । तीए दुल्लभनामकुमरो रम्मरूवजियमारो सुकमारो सुओ अस्थि । सो कुमारो नियजोव्वणमएण परे बहुकुमारे कंदुगं पिव गयणतले उच्छालितो सया रमेइ । ___ अन्नया तस्स पुरस्स उज्जाणे सुलोयणनामा केवली समोसरिओ । तत्थुजाणे भद्दमुही नाम जक्खिणी वसइ । सा सुलोयणकेवलिं पणमिअ एवं पुच्छेइ-भयवं ! पुव्वभवे हं माणवई नाम माणवी सुवेलवेलंधरदेवस्स परिभोग्गा पाणपिया आसि । आउक्खए इह वणे भद्दमुही नाम जक्खिणी जाया । पुणो मम भत्ता कहिं उप्पन्नो ?, नाह ! तं आइससु । तओ केवली भणेइ-भद्दे ! निसुणसु, इत्येव नयरे दोणनरवैस्स सुओ दुल्लहो नाम तुज्झ पिओ उप्पन्नो । तं निसुणिअ हिट्ठा भद्दमुही जक्खिणी माणवईरूवधरा कुमारसमीवम्मि संपत्ता । बहुकुमारुच्छालणिक्कतल्लिच्छं तं कुमारं दठूणं हसिऊणं सा जंपेइ-किं इमेण रंकरमणेण ?, जै तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होइ' ता मज्झं अणुधावसु । ___इणं वयणं सुणिअ सो कुमारो तं कन्नं अणुधावै । तप्पुरओ धावंती सावि तं निअवणं नेइ । बहुसालवडस्स अहोपहेण पायालमज्झं आणीओ सो रमणिज्जं सुरभवणं पासेइ । ऐविम्हयमावण्णो एसो इअ चिंतिउं लग्गो-'किं इंदजालं एयं' अहवा सुमिणम्मि इमं सुमिणं दीसइ, अहयं नियनयरीओ इअ भवणे केण आणीओ? Page #136 -------------------------------------------------------------------------- ________________ भावधम्मम्मि कुम्मापुत्तस्स कहा-94 107 ___ इअ संदेहाउलियं कुमारं पल्लंके निवेसिऊणं वंतरवहू विन्नवेइ-'सामिय ! वयणं निसामेसु, नाह ! चिरकालेण दिट्ठो सि, तुं निअकज्जे सुरभवणे आणीओ सि । पिअ ! सुकयवसओ अज्ज मज्झ मिलिओ सि । इय वयणं सोच्चा तस्स पुव्वभवस्स सिणेहो समुल्लसिओ, 'कत्थ वि एसा दिट्ठा' इअ ऊहापोहवसेण जाईसरणं समुप्पण्णं । पुव्वभववुत्तंतो तेण कुमरेण नियपियाए कहिओ । तत्तो सा सुरी निअसत्तीए तस्सरीरम्मि असुहाणं पुग्गलाणं अवहारं सुभपुग्गलाणं च पक्खेवं करिअ पंचिंदियविसयसुहाई भुंजेइ । एवं दुण्हं पि तत्थ थिआणं विसयसुहेहिं विलसंताणं सुहेणं कालो गच्छइ । / अह पुत्तविआंगण दुखिएहि अम्मापियरहिं कैवी पुट्ठा-भयव ! कहह अह~ सौ पुत्तो कत्थ गर्यो ? / तो केवली पयंपेइ-सुणेह, सो तुम्हाणं पुत्तो वंतरीए अवहरिओ । केवलिवयणेण ऐविम्हिया ते साहति-कहं देवा अपवित्तनरं अवहरंति ? वुत्तं च - Page #137 -------------------------------------------------------------------------- ________________ 108 पाइअविनाणकहा-2 चत्तारि पंच जोअण-सयाइ गंधो a mnnualogss। उड्डे वञ्चै जेणं, न हु देवा तेण आयंति । / 4 / / पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं । / 5 / / तओ केवलिणा तीसे जम्मंतरसिणेहाइयं कहियं । तं सोञ्चा ते बिंति-सामिय ! कया वि अम्हाणं कुमारसंगमो कह वि होही ? केवलिणा वुत्तं-पुणो जया इह वयं आगमिस्सामो, तैआ भविस्सइ । इअ संबंध सोच्चा संविग्गा कुमरमायपियरो लहुपुत्तं रज्जे ठविअ तयंतियम्मि चरणं आवन्ना । दुक्करतव-चरणपरा विसुद्धाहारगवेसगा निस्संगचित्ता तिगुत्तिगुत्ता ते केवलिणा सद्धि विहरंति । अन्नदिणे गामाणुग्गामं विहरंतो सो केवली तेहिं संजुत्तो तत्थेव दुग्गिलवणे समोसढो । अह सा जक्खिणी अवहिणा कुमारस्स आउं थोवं वियाणिऊणं तं केवलिं कयंजली पच्छेइ-भयवं ! अप्पं जीवियं कहमवि अभिवड्डेउं तीरिज्जए ? तओ सो केवली कहेइ तित्थयरा य गणहरा, चक्कधरा सबलवासुदेवा य । ऐबलिणो वि न सक्का, काउं आउस्स संधाणं । / 6 / / इअ केवलिवयणाई सोच्चा विसण्णचित्ता सा अमरी नियभवणं संपत्ता, कुमारेण दिट्ठा पुट्ठा य-सामिणि ! पिए ! अज्ज केण हेउणा मणे विसण्णा सि ? सा किंचि वि अकहती महाविसायभरं वहन्ती पुणो निब्बंधणेण पुट्ठा सयलं वुत्तंतं साहए-सामिय ! मए अवहिणा तुह अप्पं चिय जीवियं नाऊणं आउससरूवं केवलिपासे पुढे कहियं च । एएण कारणेण नाह ! अहं अईव दुक्खिया तुह विरहं कहं सहिस्सामि ? कुमारो जंपइ-पिए ! खेयं मा कुणसु, चलबिंदुचंचले जीविए को थिरत्तं मन्नेइ ? जै मज्झुवरि सिणेहं धरेसि ता पाणप्पिए ! केवलिस्स पासम्मि मं मुंचसु, जेण अप्पणो कज्जं करेमि । तो तीए ससत्तीए केवलिपासम्मि कुमारो पाविओ । सो केवलिणं वंदिऊणं जहरिहठाणं आसीणो । तत्थ ठिआ मायतायमुणी पुत्तस्स सिणेहेण तं कुमरं अवलोइऊणं रोइउं पवत्ता । अयाणंतो कुमारो वि केवलिणा समाइट्ठो-कुमार ! वंदसु मायतायमुणी इह समासीणा । सो कुमारो केवलिणं पुच्छइ-पहु ! एएसिं वयग्गहो कहं जाओ ? केवलिणा वि पुत्तवियोगकारणं वज्जरियं । इअ सुणिअ सो कुमारो मोरो जह जलहरं जह व चकोरो चंदं तह मायतायमुणिणो पलोइत्ता हरिसवसुल्लसियरोमंचो संतुट्ठो संजाओ । सो य नियमाय-तायमुणीण कंठम्मि विलग्गिऊणं रोयंतो एयाए जक्खिणीए महुरवयणेहिं निवारिओ । तओ अमरी नियमायतायदंसणपमोयभरभरियं कुमरं केवलिणो सगासम्मि विणिवेसए । ____ अह केवली सव्वेसिं तेसिं उवगारकारणं धम्मदेसणं कुणेइ । जो भविओ मणुअभवं लहिऊणं धम्मम्मि पमायं आयरै सो चिंतामणिरयणं लभ्रूणं रयणागरम्मि गमेइ । ते धन्ना कयपुन्ना, जे जिणधम्मं धरंति निअहियए । तेसिं चिय मणुअत्तं, सहलं सलहिजए लोए । / 7 / / इअ देसणं सोच्चा जक्खिणीए सम्मत्तं पडिवन्नं । कुमरेण य गुरुअंतिए चारित्तं गहियं । तओ सो थेराणं पायमूले चउद्दसपुट् इअहिज्जइ, दुक्करतवचरणपरो अम्मापिऊहिं समं विहरेइ । एवं कुमारो अम्मापियरो तिन्निवि Page #138 -------------------------------------------------------------------------- ________________ भावधम्मम्मि कुम्मापुत्तस्स कहा-94 109 ते चारित्तं पालिऊणं महासुक्कदेवलोगे मंदिरविमाणम्मि उप्पन्ना । सा जक्खिणी वि तओ चैत्ता वेसालीए नयरीए भमरभूवइणो भज्जा निम्मलसीलधरा कमला नामेणं संजाया । भमरनरिंदो कमलादेवी य दुवे वि गहियजिणधम्मा अंतसुहज्झवसाया तत्थेव देवलोगम्मि सुरवरा जाया । इओ य भरहखेत्तम्मि रायगिहं वरनयरं अस्थि । तत्थ य महिंदसीहो अरिकरिविणासे सिंहव्व रज्जं कुणेइ । तस्स य कुम्मा नाम महादेवी अस्थि । विसयसुहं भुंजंताणं ताणं सुहेण कालो वञ्चै । अन्नदिणे सा देवी नियसयणिज्जम्मि सुत्तजागरिया सुमिणम्मि मणहरणं सुरभवणं पिच्छइ । पभायसमए जाए सयणिज्जाओ उट्ठिऊणं सा देवी रायसमीवं गंतूणं महूराहिं वग्गूहिं जंपेइ-सामि ! अज्ज अहं सुमिणम्मि सुरभवणं पासिऊणं पडिबुद्धा । अस्स सुमिणस्स को फलविसेसो भविस्सइ ? इअ सुणिअ रोमंचिअसरीरो हठ्ठतुट्ठो राया नियमैविहवाणुसारेण एरिसं वयणं साहेइ-देवि ! तुमं सड्ढसत्तदिणाहिए नवमासे पडिपुण्णे बहुलक्खणगुणजुत्तं पुत्तं पाविहिसि । इअ नरवइणो वयणं सुणिऊणं हट्ठतुट्ठहियया नरनाहाणुनाया सा नियट्ठाणं समागया । तत्थ य कुमारजीवो देवाउं पालिऊणं कुम्मादेवीए उयरम्मि सरम्मि हंसव्व अवइन्नो, तेण गब्भेण सा अणुवमं सोहग्गं समुव्वहै, गब्भस्स य अणुभावेणं तीसे धम्मागमसवणदोहलो सुहपुण्णोदएण उप्पन्नो । तओ नरवइणा कुम्मादेवीए धम्मसवणकए छइंसणविउसा सद्दाविआ । ते ण्हाया कयबलिकम्मा कयासीपदाणा नरवइणा दत्तसम्माणा भद्दासणोवविट्ठा निअनिअधम्मं पयासंति । जिणधम्मरया सा कुम्मादेवी इअरेसिं दंसणीणं हिंसाइसंजुयं धम्मं सुणिय अईव खेयं समावन्ना । वुत्तं च न सा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो । न तं झाणं न तं मोणं, दया जत्थ न विजइ । / 8 / / दाणं देउ, मोणं विहेउ, वेदाइयं च वियाणेउ, देवादियं निच्चं झाएउ, तह वि दयाविरहियं सव्वं निप्फलं चेव णायव्वं । तओ नरवइणा जिणसासणसूरिणो आहूया, ते जिणागमतत्तसारं अहिंसाइधम्मसरूवं परूवेइरे । तहा हि छज्जीवनिकायाणं, परिपालणमेव विजाए धम्मो । जेणं महव्वएसुं, पढमं पाणाइवायवयं । / 9 / / एक्कञ्चिय इत्थ वयं, निद्दिटुं जिणवरेहिं सव्वेहिं । पाणाइवायविरमण-मवसेसा तस्स रक्खत्थं । / 10 / / इअ मुणिवरवयणाई सोच्चा देवीए चित्तं परमसमुल्लासं आवन्नं । पडिपुण्णेसुं दिणेसुं संपुन्नदोहला कुम्मादेवी सुहवासरे सुहलग्गे पुत्तरयणं पसूआ । अम्मापिऊहिं धम्मागमसवणदोहलाणुसारेण धम्मदेवत्ती नामं पइट्ठियं । उल्लावणेण य अवरनामं कुमापुत्तु त्ति ठवियं । सो कमेण वड्ढमाणो सयमेव सबुद्धीए बावत्तरिं कलाओ अहिज्जइ, अज्झावगो उ नवरं सक्खित्तणं संपत्तो । किं तु सो पुव्वभवकयबालगबंधणुच्छालणाइकम्मवसेण दुहत्थपमाणदेहो वामणओ जाओ । निरुवमरूवगुणेण तरुणीजणचित्ताई मोहितो सोहग्गाइगुणजुत्तो कमेण सो जुव्वणं पत्तो विमुणियतत्तो कुम्मापुत्तो विसयविरत्तो संजाओ । वुत्तं च Page #139 -------------------------------------------------------------------------- ________________ 110 पाइअविनाणकहा-2 हरिहरबंभाइसुरा, विसएहिं वसीकया य सव्वे वि । धन्नो कुम्मापुत्तो, विसया वि वसीका जेण । / 11 / / जं तेण पुव्वभवम्मि सुचिरं सुचारित्तं पालियं तेण तारुण्णे वि तस्स विसयविरत्तत्तणं संजायं । अण्णदिणम्मि मुणीसरगुणिज्जमाणागमं सुणंतस्स कुमारस्स जाईसरणं समुप्पणं । जाईसरणेण संसारासारयं मुणंतस्स भावविसुद्धीए खवगसेढिं पवनस्स सुक्कज्झाणानलेण कम्मिंधणनिवहं दहंतस्स तस्स अणंतं केवलवरनाणं समुप्पन्नं । जै ताव चारित्तं अहं गिण्हामि ता नूणं सुयसोगवियोगदुहियाणं मायतायाणं मरणं हवेज्जा । तम्हा केवलनाणी भावचारित्ती सो कुमारो नियमायतायौवरोहाओ घरम्मि चिरं च्चिय चिट्ठइ । वुत्तं च कुम्मापुत्तसरिच्छो, को पुत्तो मायतायपयभत्तो ? / जो केवली वि स घरे, ठिओ चिरं तयणुकंपाइ । / 12 / / कुम्मापुत्ता अन्नो, को धन्नो जो समायतायाणं ? / बोहत्थं नाणी वि हु, घरे ठिओऽत्रायवित्तीए । / 13 / / जं गिहिणो वि कुम्मापुत्तस्स केवलनाणं उप्पन्नं, तं तत्थ भावविसुद्धी वियाणियव्वा । भावेण भरहचक्की आयंसघरम्मि, वंसग्गमारूढो मुणिवरे पेक्खंतो इलाइपुत्तो, तह य भरहेसरपिक्खणं कुणंतो गिहत्थो वि आसाढभूइमुणी केवलनाणं संपत्तो । तओ मेरुस्स सरिसवस्स य जेत्तियमित्तं अंतरं तत्तियं दव्व-भावत्थवाणं अंतरं वियान्निय्व्व्ण्। वुत्तं च उक्कोसं दव्वत्थवं, आराहिअ जाइ अझुयं जाव । भावत्थवेण पावै, अंतमुहुत्तेण निव्वाणं । / 14 / / इह महाविदेहम्मि मंगलावई विजए रयणसंचया नामं नयरी, तीए नयरीए देवाइयो नाम चक्कवट्टी रज्जें परिभुंजइ । अण्णया जगदुत्तमनामो तित्थयरो उज्जाणम्मि समोसरिओ । देवेहिं समोसरणं विनिम्मियं । चक्की जिणागमणं सोच्चा सपरिवारो वंदणकए समागओ । तिक्खुत्तो आयाहिणपयाहिणं करिअ जिणंदं वंदिअ उइयपयेसे उवविठ्ठो । तओ सो पहू भवियजणाणं सुहासमाणीए वाणीए धम्मं कहेइ-भो ! भो ! सुणंतु भविया ! अयं जीवो कहं पि निगोयमज्झाओ निग्गंतूणं बहुएहिं भवेहिं पबलपुण्णेहिं मणुअत्तं, तत्तो आरियखित्तं नीरोगदेहं सुहगुरुसंजोगं धम्मसवणं जिणवयणसद्दहणं च लहेइ, तत्थ संजमो, तहिं च अपमायभावो सदुल्लहो वियाणियव्वो । वुत्तं च ते धन्ना कयपुन्ना, जेणं लहिऊण सव्वसामग्गिं । चैय पमायं चारित्त-पालगा जंति परमपयं । / 15 / / इअ जिणुवयेसं सोच्चा के वि सम्मत्तं, के वि चारित्तं, के वि देसविरैं पडिवन्ना । इत्थंतरम्मि दोणनिवो दुमादेवी जे कुम्मापुत्तस्स पुव्वभवमायपियरा तह य जक्खिणीजीवकमला तीए य भत्ता भमरनरिंदो जे महासुक्कम्मि उप्पन्ना ते चौरो तओ चविऊणं भरहखित्ते वेयड्ढे खेयरा जाया । चौरो वि ते भुत्तभोगा चारणसमणंतियम्मि गहियचरणा तत्थेव समागंतूणं जिणिंदं अभिवंदिऊणं निविठ्ठा । Page #140 -------------------------------------------------------------------------- ________________ तैया चक्कवट्टी ते चारणसमणे दळूणं तं धम्मचक्किणं पुच्छेइ-भयवं ! के अमी चारणसमणा ?, कत्तो समागया ?, ता जिणवरो पयंपेइ-नरिंद ! निसुणेहि, एए चारणमुणिणो अम्ह नमणत्थं भारहवेयड्ढाओ समागया । तो चक्कवट्टी पुच्छेइ-भयवं ! वेयड्ढभरहवासम्मि संपइ किं को वि चक्की वा केवली वा अत्थि ? / अह जिणवरो जंपेइ-नरिंद ! संपइ चक्की वा नाणी वा नत्थि, किं तु गिहवासे कुम्मापुत्तो केवली अस्थि । चक्कवट्टी पडिपुच्छेइ-भयवं ! केवली घरम्मि वसइ ? पहू साहेइ नियाम्मापिऊणं पडिबोहाय सो वसेइ । तओ ते चारणमुणिणो पुच्छंति-भयवं ! अम्हाणं केवलनाणं होही ? पहुणा कहियं-तुब्भं पि अचिरेणं केवलं भविस्सइ । सामिय ! अम्हाणं केवलं कया होही ? / तैया जगदुत्तमतित्थयरो साहेइ-जइया कुम्मापुत्तो केवली तुम्हाणं महासुक्कमंदिरविमाणकहं कहिस्सइ, तैया भो ! तुम्हाणं केवलं होही । _ia सुणिऊणं मुणिअतत्ता ते चौरो चारणमुणिणो जिणीसरं नमंसित्ता तस्स समीवे पत्ता जाव तुसणिआ चिटुंति, ताव कुम्मापुत्तकेवलिणा वुत्तं-तुझं जिणेण कहियं जं महासुक्के मंदिरविमाणसुक्खं समणुभूअं, तयटुं इह समागया । इय वयणसवणसंजायजाईसरणेण चौरो वि चारणसमणा संभरियपुव्वजम्मा ते खवगस्सेणिं समारूढा खीणरागदोसमोहा केवलिणो जाया । ____तओ ते जिणीसरंते गंतूणं केवलिपरिसाए समासीणा । तत्थुवावठ्ठो इंदो जगदुत्तमं जिणाधीशं पुच्छेइ-सामिय ! इमेहिं तुब्भे केण हेउणा न वंदिया ? / पहू कहेइ-जं एएसिं कुम्मापुत्ताओ केवलं जायं, एएण कारणेण एएहिं अम्हे न वंदिया । पुणो वि इंदो पुच्छेइ-एसो कुम्मापुत्तो कैया महव्वई भावी ? / पहुणा आइटुं-इओ सत्तमदिणस्स तैयपहरम्मि सो महव्वई होही इअ कहिऊण जगदुत्तमजिणवरो दिणयरुव्व तमतिमिराणि हरंतो विहरंतो महिअलम्मि जयै । तओ कम्मापुत्तो महासत्तो गिहत्थवेसं मोत्तूणं मुणिवरवेसं गिण्हित्ता देवविहियकणयकमले आसीणो सो केवलिपवरो धम्म परिकहेइ-धम्मस्स दाणसीलतवभावभेएहिं चौरो भेया भवंति । तत्थ वि दाणाणमभयदाणं, नाणाण जहेव केवलं नाणं । झाणाण सुक्कझाणं, तह भावो सव्वधम्मेसुं । / 16 / / गिहवासे वि वसंता भव्वा मणहरेण भावेण केवलनाणं पावंति, इत्थ अम्हे य उदाहरणं । इअ देसणं सुणित्ता अवगयतत्ता मायपियरो वि चारित्तं धेत्तूणं परिपालियसुचारित्ता वरसत्ता सग्गइं पत्ता । अन्ने वि बहुअभविया केवलिस्स वयणाई आयन्निअ संमत्तं देसविरई चरित्तं च पडिवन्ना । इअ बोहियबहुअनरो केवलिप्पवरो य कुम्मापुत्तो केवलिपरिआयं सुचिरं पालिऊणं सिवं पत्तो । उवएसो कुम्मापुत्तचारित्तं, सोञ्चा सब्भावभूसियं एयं । जत्तं तहा विहिजसु, जेण अणंतं सुहं हवै । / 17 / / भावधम्मम्मि कुम्मापुत्तस्स चउनउइयमी कहा स्म्त्ता-॥14॥ -कुम्मापुत्तचरिआओ Page #141 -------------------------------------------------------------------------- ________________ 25 पंचाणउइयमी परुवयारम्मि परदुक्खभंजणविक्कमक्कनरिंदस्स कहा - - - - - - - - - - - PORN नियलाहं चैत्ताणं, उवयारपरो सया । उत्तमो सो नरो होइ, विक्कमस्सेह नायगं । / 1 / / एगया विक्कमक्कभूवस्स पुरओ एगो माहणो आगंतूणं वयासी-नरिंद ! तुं सच्चवंतो परुवयारपरो सि । मए रेवयगिरिम्मि भेरवसिद्धपुरिसोवासणा परकायपवेसविजटुं छम्मासं जाव कया, सो य विजं न देइ, तुं तं दावेहि । तओ परदुक्खभंजणो सो राया तेण सहं तहिं गओ । तस्स सेवा तहा कीरै, जहा सो सिग्धं पसण्णो होऊण वयासी मणवंछियं मग्गसु । राया वएइ-एयस्स माहणस्स विजं देहि । सिद्धपुरिसो पाह-अणेण मम छम्मासी सेवा कया, परंतु तारिससुपत्तयाऽभावेण विज्जा न दिण्णा, तुं तु सुपत्तं सि, तेण विज्जं देमि । जै एयस्स. विजं अप्पेमि तैया एसो तुव अणट्ठकरो होही । परुवयारसीलेण भूवेण 'जं भावी तं हौ' त्ति वोत्तूणं बलेणावि तस्स विज्जा दाविया । तओ तेण रण्णो वि विज्जा दिण्णा । पच्छा वलिया ते दुण्णि कमेण नियनयरस्स समीवे समागया । तैया पुरम्मि रण्णो पट्टहत्थी अकम्हा मच्चु पत्तो, तेण मंतिपमुहा दुक्खिया जाया । तओ परकायपवेसबिज्जापरिक्खणटुं राया नियदेहरक्खाए पुराओ बाहिरं तं माहणं मोत्तूणं पट्टहत्थिणो देहम्मि पविसिऊणं सजीवो हत्थी जाओ, मंतिपमुहा हरिसिया जाया । तया सो खुद्दवित्ती माहणो विक्कमक्कसरीरम्मि पविसिअ रज्जगहणाय पुरमज्झम्मि समागओ । तओ सव्वो लोगो रायाणं समागयं गयं च सजीवं दट्ठणं पसन्नो जाओ। सव्वे मंतिपमुहा तं रायाणं सेवेइरे । परं सो राया आलविउं न जाणेइ रेव । तेण सव्वे वयासी-राया गहिलो जाओ । तओ पट्टराणी वि रायाणं असरिसजंपणेण न बहुं मन्नेइ । इओ य हत्थीरूवो राया पुराओ बाहिरं निग्गओ समाणो माहणदेहं सिवाभक्खियं वियाणिअ वणम्मि गओ । वणम्मि एगं सुगं मिज्जमाणं दळूणं तदेहम्मि पविठ्ठो । सो य सुगो पारद्धिहत्थम्मि उवविसिअ वएइ-मं विक्कमक्कभूवपट्टराणीए देसु, धणं तुं बहुं पाविहिसि । तओ तेण विक्कमक्कपट्टराणीए सो दिण्णो । सा तस्स बहुयं धणं पयच्छेइ । महिसी तं सुगं रमावंती जीवियाओ अहिगं मन्नेइ । विविह-वट्टईहिं कालं जावित्था । एगया सुगो वयासी-जै कयाई मम पाणा गच्छंति तया तुमए किं कीरै ? / महिसी आह-तुम्ह मच्चुम्मि मम मरणं चिय । तओ अन्नया भित्तिट्ठियाए मरिज्जमाणीए घरोलियाए गए जीवे तद्देहम्मि सो सुगो पविट्ठो । सुगं मयं वियाणिऊणं महिसी कट्ठभक्खणं मग्गेइ । माहणराया वयासी-तुं कहं जीविस्ससि ? / महिसी वएइ-जै सुगो जीवेज्जा तैया मम जीवियं । तओ विप्पराया स-सरीरं मोत्तूणं सुगदेहम्मि पविट्ठो । तओ राया घरोलियादेहं मोत्तूणं नियसरीरम्मि पविट्ठो समाणो पुव्वव्व पहाणपमुहे सव्वे आलावेइ । सञ्चं रायाणं वियाणित्ता सव्वे लोगा पहिट्ठा संजाया । तओ सुगो धरिओ हक्किओ य । विक्कमराएण अप्पणो सव्वं चरियं वुत्तं । तओ सुगो 1. ग्रथिलः । / Page #142 -------------------------------------------------------------------------- ________________ परुवयारम्मि परदुक्खभंजणविक्कमक्कनरिंदस्स कहा-95 CG नियदेसाओ दूरीकओ कटेण मञ्चुमावन्नो । एवं जो परम्मि जारिसं चिंतेइ विहेइ य सो तारिसं फलं पावेइ । विक्कमक्कराया नियरज्जं अंगीकरिऊणं सम्मं पालंतो सुही जाओ । उवएसो हंतुणो परदुक्खस्स, णायं विक्कमराइणो । सोचा भवेह तुम्हे वि, सयोवयारतप्परा । / 2 / / परुवयारविहाणम्मि परदुहभंजणविक्कमक्करायस्स पंचानउइयमी कहा समत्ता । / 95 / / -विक्कमचरियाओ Page #143 -------------------------------------------------------------------------- ________________ छण्णउइयमी धणलुद्धस्स धुत्तस्स कहा --- ----- ---- धणलुद्धजणा एत्थ, सहते छेयभेयणं । इह धुत्तस्स दिटुंतो, लोगाणं बोहदायगो । / 1 / / रयणसंचयाए नयरीए रयणक्कसेट्ठिणो पउमो नाम पुत्तो होत्था । सो य सेट्ठी पुत्तस्स पुरओ एगया रहंसि वयासी-पुत्त ! बहुविं लच्छिं राय-बंधव-चोर-दायादपमुहा हरेइरे, अओ कियंती सिरी भूमिमज्झम्मि खिविज्जइ । तओ अद्धनिहाणं घेत्तूणं पुराओ बाहिरं गंतूणं देवगेहासण्णभूमिं खणिऊणं जइआ धणं ठविउं सज्जीहूओ तैया रयणक्कसेट्ठी पुत्तं पइ आह 'पलोएसु देवघरं' कयावि कोवि पुरिसो धुत्तो अन्नो वा होही सो धणं घेत्तूणं जाही । M Page #144 -------------------------------------------------------------------------- ________________ धणलुद्धस्सधुत्तस्स कहा-96 115 तओ पुत्तो तहिं गंतूणं सुत्तं एगं नरं दठूणं पिउणो पुरओ साहित्था । पिआ साहेइ-कोवि धुत्तो निहिं गहिउं आगओ मिसं काऊणं ठिओ होज्जा । तओ पिउणा पुणो सो पेसिओ समाणो तहिं गओ, सुठु निरिक्खिअ मयपायं तं दतॄणं पिउणो अग्गओ अकहिंसु । पिआ कहेइ-परिक्खिऊणं जीवंतस्स मयस्स य तस्स कण्णो छिंदित्ता समाणेहि । तओ पुत्तो तत्थ गच्छित्ता छुरिगाए कण्णे छिन्दित्था, सो न ऊससिओ । कण्णे धेत्तूणं पिउस्स ते अप्पिया । पुणो नासिगानिमित्तं सो पेसिओ । तेण नासिगाए छिण्णाए वि सो न ऊससिओ । तओ मयं तं निण्णेऊणं धणं निहाणीकाऊणं पिआपुत्ता गिहं समागया । पुणो एगया पियापुत्ता वणं गया । निहाणं गयं दट्टणं उयरं कुट्टिऊणं गिहं आगया । तेहिं च वियाणियंअम्हाणं लच्छी तेण धुत्तेण गहिया । तओ अन्नया विडनडमझमि विलसंतं गयनासिकाकण्णं उवलक्खित्ता रण्णो अग्गओ लच्छीगमणसंबंधो तेहिं साहिओ । तओ रण्णा सो आहविओ । वुत्तं च अस्स सेट्ठिणो तुमए सिरि गहिया, तं पच्छा अप्पेसु । सो आह-राय ! मए अस्स सिरी मुहा गहिया नत्थि, जओ मए अस्स कण्णा नासिगा य दिण्णा, तेहिं सिरी गहिया । मम कण्णनासिगाओ दाऊणं पच्छा लच्छिं गिण्हित्ता एसो गच्छौ । तओ राया वयासी-सेट्ठी ! इमस्स जं तुमए गहियं तं अप्पाहि । तओ सेट्ठी तं दाउं असमत्थो संतोसं धरिऊणं गिहं आगओ । एवं तेणं धुत्तेण सिरिनिमित्तं छेयभेयणाइं सहित्ता सो सेट्ठिओ वंचिओ त्ति । उवएसो धुत्त-धणियसेट्ठीणं, सुणिय सुकहाणगं । विणिओगं सुपत्तंमि, लच्छीए कुण सव्वहा । / 2 / / धणलुद्धस्स धुत्तस्स छण्णउइयमी कहा समत्ता । / 16 / / -पबंधपंचसईओ 1. मृतप्रायम् । / Page #145 -------------------------------------------------------------------------- ________________ सत्ताणउइयमी थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो कहा - - - - - थोवेण वि निमित्तेणं, बुझंति केइ सन्नरा । सणंतचक्कवट्टिस्स, इहोदाहरणं जहा । / 1 / / गयपुरनयरंमि सणंतकुमारो चक्कवट्टी महाराया होत्था । सो अईव रूववंतो छक्खंडभरहरज्जं पसासेई । एगया सोहम्मसहाए सक्को देविंदो सणंतकुमारचक्कवट्टिणो रूवं बहुं सिलाहित्था, वुत्तं च एएण समो अन्नो कोवि भूयलंमि रूववंतो नत्थि । तओ इंदवयणं असद्दहंता दुवे विजय-विजयंतदेवा तक्कोऊहल्लावलोयणटुं माहणरूवा होऊणं गयपुरनयरं समागया । ___ एयंमि समए सिणाणकरणवेलाए आसणसंठिअं आभूसणरहियं सुगंधितेल्लेण संलित्तंगं सणंतकुमारं दळूणं तयईवरूवविमोहिया ते मुहं मुहं सिराइं धूणिउं लग्गा । चक्किणा पुटुं-किमटुं सिराइं धूणेह ? / तेहिं वुत्तं-देव ! जारिसभवंतरूवदंसणे कौयगं' सुणियं तारिसमेव रूवं अम्हेहिं दिटुं । इअ माहणवयणं सोच्चा ऐरूवगविओ चक्कवट्टी आह-भो-भो विप्पा ! अहुणा एयाए अवत्थाए मईयं रूवं किं विलोइज्जइ ? जै रूवविलोयणाहिलासो होज्जा, तैया सिणाणकरणाणंतरं परिहियमहग्घनेवत्थस्स धरियालंकारस्स सिरंसि धरियछत्तस्स. चामरेहिं वीइज्जमाणस्स, बत्तीसरायवरसहस्सेहिं सेविज्जमाणस्स, मम रूवं विलोयणिज्जं ति चक्किवयणं सुणिज्जा, तेहिं चिंतियं-अहो ! उत्तमस्स नियमुहेण निययपसंसं काउं न जुंजिज्जइ, जह परेहिं गहिया नराणं गुणा सोक्खसोहग्गदायगा हवंति, न तहा सयं गहिया, अओ बुहा निए गुणे न पसंसिरे । तओ ते माहणा चक्कवट्टिणो वयणं पमाणीकाऊणं गया । तओ चक्कवट्टिमि सहाए उवविलुमि पुणो वि ते समागया । तैया रूवं विलोइऊणं विसन्ना जाया । चक्किणा वुत्तं-किं विसायकारणं? / ते वयासी-संसारविलसियं । चक्की आह-कहं ? तेहिं वुत्तं-जं भवओ पुव्वं रूवं दिटुं, तओ अणंतगुणहीणं एण्हिं तुव रूवं वट्टेइ । चक्किणा वुत्तं-कहं एयं जाणेह ? ते आहु-ओहिनाणेणत्ति । चक्किणा साहियं-तहिं किं पमाणं ? / ते वयासी-भो चक्कि ! मुहत्थियं तंबूलरसं भूमीए थुक्कयं विलोयसु, जह मक्खियाओ तदुवरि ठाऊणं मरणं पावंति तैया अणेण अणुमाणेण जाणेहि तुम्ह सरीरं विसमैयं जायं ति, सत्त महारोगा तुव देहमि स्मुप्प्न्ना। इय देववयणं सोञ्चा चक्की चिंतेइ-अणिञ्चो एसो देहो, एयंमि असारे देहमि किंपि सारं नत्थि । वुत्तं च-, अणिञ्चाई सरीराइं, विहवो नेव सासओ । निचं संनिहिओ मच्चू, कायव्वो धम्मसंगहो । / 2 / / दाणं दरिद्दस्स पहुस्स खंती, इच्छानिरोहो य सुहोइयस्स । तारुण्णए इंदियनिग्गहो य, चत्तारि एयाई सुदुक्कराई । / 3 / / 1. कौतुकम् । / 2. थूत्कृतम् । / 3. 'संसारदावानल-' इति पद्यानुसारेण गीयते । / Page #146 -------------------------------------------------------------------------- ________________ थोवेण निमित्तेण बुज्झमाणसणंतकुमारचक्किणो कहा-97 117 ENEM इअ वियारंतेणं वेरग्गपरायणेण रज्जसिरिं चैत्ता संजमसिरी गहिया । भुजंगमो कंचुयं पिव पच्छा अणुसारिणिं नियरिद्धिं न विलोएइ, सुणंदाईणं इत्थीणं विलावे सुणतो वि मणयं न चलित्था । छम्मासि जाव निहिणो रयणाई सेवगा य पिटुंमि लग्गा, किंतु तेण पच्छावि न विलोइयं । छट्ठभत्तस्स अंते सएव पारणं विहेइ । पारणए वि सव्वं विगई चइऊणं रोगकंतदेहो निम्ममो मायारहिओ अपडिबंधो भूमीए विहरित्था । एयंमि समये पुणरवि सोहम्मिंदेण वुत्तं-अहो ! धण्णो एसो सणंतकुमारो मुणी, महया रोगेण दूमिज्जमाणो वि देहचीच्छं न कुणेइ, 'धण्णो इमो' त्ति इंदवयणं सुणिअ असद्दहंता ते चेव दुवे देवा वेज्जरूवं विहेऊणं तहिं आगया । सणंतकुमारमुणिणो समीवं गंतूणं वयासी-भो ! मुणे ! तुव सरीरं रोगजज्जरं अईव पीलिज्जमाणं दीसइ, अम्हे वेज्जा, जै तुव ANA सिया तया रोगपडीगारं कुणेमो । मुणिणा वुत्तं-'अणिञ्चस्स देहस्स को पडिगारो ?, 1. पश्चादपि । / Page #147 -------------------------------------------------------------------------- ________________ 118 पाइअविन्नाणकहा-2 भवंताणं देहरोगावणयणे सत्ती न उ कम्मरोगहरणे, तारिसी हि सत्ती मज्झ वि अत्थि' इअ वोत्तूणं अंगुलिया थुक्कएणं दंसिया सा सुवण्णमैया जाया । एयारिसी सत्ती ममावि वट्टै, परन्तु एयाए का सिद्धी ?, जाव कम्मरोगक्खओ न जाओ ताव देहरोगक्खएण किं ? अओ मम रोगपडीगारेण किंपि पयोयणं नस्थि । ___ एवं सुणिऊणं ते सुरा पत्तविम्हया मुणिं वंदिऊणं नियसरूवं निवेइऊणं सग्गं गया । सणंतकुमारो वि महरिसी वरिसाणं सत्तसई जाव सत्त महारोगे अणुभविऊणं समभावेण वरिसाणं एगं लक्खं जाव निरइयारं चारित्तं पालिऊणं समेयसेलसिहरं गओ, तत्थ सिलायले अणसणं काऊणं मासिएण भत्तेणं कालगओ समाणो एगावयारभावेण तैयंमि सग्गंमि समुप्पण्णो । तओ अणंतरं चइऊणं महाविदेहमि सिद्धिं पाविही । उवएसो सणंतचक्किणो वुत्तं, खणियभावदंसगं । सोचा विणस्सरे देहे, ममत्तं चय सव्वहा । / 4 / / थोवेण निमित्तेणं बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा समत्ता । / 97 / / -उवएसमालाए अट्ठाणउइयमी भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए ___--------- -------------- तवसंजमगुणरहिया, भव्वा सिज्झन्ति केइ भावेण । एत्थ जहा लहुकम्मा, मरुदेवी भगवई सिद्धा । / 1 / जइया सिरिउसहदेवेण चरित्तं गहियं तैया भरहो चक्कवट्टी महाराया होत्था । सामिणी सिरिउसहनाहजणणी मरुदेवा पैदिणं भरहं उवालंभित्था-हे वच्छ ! तुं रज्जसुहमोहिओ मईयपुत्तस्स सुद्धिं पि न विहेसि, अहं लोगमुहाओ एवं सुणेमि-'मम पुत्तो उसहो एगं वरिसं जाव अन्नं जलं च विणा बुहुक्खिओ पिवासिओ, वत्थं विणा एगागी वर्णमि वियरंतो अत्थि, सीय-तावाइयं सहन्तो महादुक्खं अणुभवेइ, एगवारं तं ममकेरं पुत्तं इहयं आणेहि, तस्स भोयणाइयं समप्पेमि, पुत्तमुहं च विलोएमि' / तया भरहेण वुत्तं-'मायर ! मा सोगं कुणेसु, अम्हे सयसंखा वि तुवञ्चिय पुत्ता हवेमो' / मरुदेवीए कहियं-तं सञ्चं, परन्तु अंबफलाभिलासिणो किं अंबलिगाफलेण ? तं उसहं पुत्तं विणा सव्वो वि एस संसारो मम उ सुन्नो च्चिय, एवं पैदिणं उवालंभं दितीए पुत्तविओगाओ रोयणं कुणंतीए तीए नेत्ताणं पडलाइं वलियाइं । एवं सहस्ससंखेसुं वरिसेसुं गएसुं उसहसामिणो केवलनाणं समुप्पन्नं । चउसट्ठिसुरिंदेहिं समागञ्च समवसरणं रइयं । भरहस्स उज्जाणपालेण वड्ढावणिया दिण्णा, भरहो वि समागंतूणं मरुदेवाए सिरिउसहदेवसरूवं साहित्था-तुं मम Page #148 -------------------------------------------------------------------------- ________________ भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए कहा-98 119 पैदिणं उवालंभं देसि, जं मज्झ अंगओ सीयायवाइपीलं अणुभवेइ, एगागी वणंमि य वियरेइ त्ति । तओ अज्ज आगच्छसु मए सद्धिं ? तव पुत्तस्स महिड्डिं दावेमि । इअ वयणसवणेण सोक्कंठं पियामहिं हत्थिखधंमि ठविऊणं सो समोसरणं समागच्छित्था । z zzzzzz APA AND तहिं देवदुंदुहिनिणायं सोच्चा मरुदेवी अईव हरिसवई संजाया देवदेवीणं जयजयसदं सुणिऊणं तीए रोमुग्गमो संजाओ, नयणाहिंतो हरिसंसूई निग्गयाई, तव्वसेणं अच्छिगयतिमिररोगे अवगए तीए सव्वंपि पागारतिग-असोगच्छत्तचामराइसरूवं दिटुं, अणुवमं पाडिहेराइयमहिड्ढेइ दट्टणं मणंसि मरुदेवी एवं वियारित्था-धिरत्थु इमं संसारं, धिद्धी मोहं, अहं एवं वियाणियवई, जं मम णंदणो एगागी वर्णमि बुहुक्खिओ पिवासिओ परिभंमतो होही, परं इमो एयावंतिं इडि पत्तो वि कया वि मम संदेसयं पिन पेसित्था । अहं त पैदिणं नंदणमोहेण अर्डव दक्खिआ संजाया, तओ धिगत्थु कारिमं एगपाक्खियं सिणेहं, को पुत्तो?, का माया ?, सव्वो वि इमो जणो नियत्थसाहणरसिगो, न को वि कास वि वल्लहो, इअ चिंतमाणी भावविसुद्धीए घाइकम्मखएण केवलनाणं आसज्ज अंतमुहुत्तंमि खीणाउसा सा मोक्खे अव्वाबाहं सुहं पत्ता । Page #149 -------------------------------------------------------------------------- ________________ 120 पाइअविनाणकहा-2 एयाए ओसप्पिणीए अञ्चंतथावरा एसा पढमसिद्धत्ति साहिऊणं तीए सरीरं देवेहिं खीरसमुद्दे खित्तं । अणेण केई वएइरे-तवसंजमाइविहाणं विणा जह मरुदेवा सिद्धा तहा अम्हे वि मोक्खं गच्छिस्सामोत्ति आलंबणं गिण्हंति, एयालंबणं विवेगिहिं न गेझं, जओ सा अञ्चंतथावरा कयावि अपत्ततसभवा अबद्धतिव्वकम्मा अञ्चंतलहुकम्मा आसि । तओ केवलविसुद्धभावणाए सिद्धा । अणंतजीवेसु मोक्खं गएसु एरिसो जीवो एगुच्चिय वियाणियव्वो । उवएसो मरुदेवाए नायं, संसारासारभावदंसणयं । नया भविया तुम्हे, धरेह चित्ते सया एयं । / 2 / / भावविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए अट्ठाणउइयमी कहा समत्ता । / 98 / / समालाए नवनउइयमी रजलोहेण पुत्ताणं पि विडंबणाविहायगस्स कणयकेउनरिंदस्स कहा - - रज्जे मूढो जीवो, छिंदै पुत्ताण अण्गुव्ण्गाई। इह कणयकेउनरवै-नियंसणं बोहदाणटुं । / 1 / / तेयलिपुरंमि कणयकेऊ नाम नरवई होत्था । तस्स पउमावई नाम पट्टदेवी आसी । तस्स तेयलिपुत्तनामो मंती, तस्स पोट्टिला नाम पिया अहेसि । सा अईव वल्लहा अस्थि । अह रज्जसुहं भुंजमाणस्स कणयकेउस्स पुत्तो जाओ, तया राया चिंतेइ-इमो पुत्तो वड्ढंतो समाणो मईयं रज्जं गिहिस्सइ त्ति भएण सो तस्स हत्थच्छेयं कासी । कमेण बीओ पुत्तो उप्पण्णो, तस्स पायच्छेयं विहेइ, एयाए रीईए कासई अंगुलिच्छेयं, कस्सइ नक्कच्छेयं, कस्सइ कासइ कण्णच्छेयं नयणच्छेयं च कासी । एवं सव्वे वि पुत्ता तेण खंडियंगा रज्जाहिगाररहिया कया । एवं बहुकालंमि गए पुणो वि पउमावई देवी सुहसुमिणसूइअं गब्भं धरित्था । तैया मंतिभज्जाए पोट्टिलाए वि गब्भो धरिओ । तैया मंतिं आगारिऊणं पउमावईदेवीए साहियं-'मए सुहसुमिणसूइओ गब्भो धरिओ अत्थि, अओ जम्मसमए सो भवया पच्छन्नभावेण पालणीओ, जहा सो रज्जाहिगारी होज्जा । भवओ वि सो सहेज्जगरो होही' त्ति सुणिऊण तीए वयणं मंतिणा पडिवन्नं । समए देवीए पुत्तो जाओ । पच्छन्नवित्तीए मंतिणा सो नियमज्जापोट्टिलाए समप्पिओ । तयवसरे पोट्टिलापसूया पुत्ती पउमावईए देवीए समप्पिआ । पच्छा दासीए निवस्स पुत्तीजम्मसरूवं वियाणावियं । Page #150 -------------------------------------------------------------------------- ________________ रज्जलोहेण पुत्ताणं पि विडंबणाविहायगस्स कणयकेउनरिंदस्स कहा-99 121 अह मंतिगेहमि वुढेइ पावंतस्स रायकुमारस्स कणयज्झौ त्ति नामं दिण्णं, कमेण सो जोव्वणं पत्तो । तयम्मि समए कणयकेउनरिंदो परलोगं गओ । सव्वे वि सामंतपमुहा चिंताउला जाया । एयं रज्जं कास समप्पिस्सामु त्ति ?, तयवसरे मंतिणा तेयलिपुत्तेण सव्वंपि पउमावईदेवीसरूवं निरूविअं । तैया कणयज्झयं रायनंदणं णचा सव्वे वि पहिता संजाया । सव्वेहिं पि महयाडंबरेण सो कणयज्झयकमारो रजम्मि त्थ्विओ। कणयज्झयनरिंदेण मंतिं महुवगारिणं वियाणिऊणं अईव तस्स सम्माणं दिण्णं । महया आणंण रज्जं पालेमाणस्स तस्स कियंतो कालो गओ । एगया मंतिणो गेहंमि पोट्टिला पिया पुव्वं पाणेहिंतो वि अहिगा वि केणई कम्मदोसेणं अणिट्ठा जाया । भिन्नसेज्जा कया । पोट्टिलाए मणंसि एयं महादुक्खं उप्पन्नं । वुत्तं च आणाभंगो नरिंदाणं, गुरूणं माणमद्दणं । भिन्नसेजा य नारीणं, असत्थवहमुञ्चै । / 2 / / पियावमाणदुहियाए तीए विसेसेण दाणाइधम्मकिञ्चं पारद्धं । एगया पोट्टिलाघरंमि एगा सुब्बया साहुणी आहारटुं समागया । संमुहं गंतूणं सुद्धाहारेणं पडिलाहिऊणं पंजलिं काऊणं पोट्टिलाए पुटुं-भो भगवै ! तारिसं किं पि विहेहि, जेण मम पिओ वसीहोज्जा, परुवयारो च्चिय परमं पुण्णं, जओ वुत्तं दो पुरिसे धरै धरा, अहवा दोहिंपि धारिया धरणी । उवयारे जस्स मई, उवयारो जं न वीसरै । / 3 / / इअ पोट्टिलावयणं सुच्चा सुव्वया साहुणी साहेइ-तुमए किं वुत्तं ?, एयारिसी पौत्ती उत्तममहिलाणं न जुत्ता, जओ मंततंताईहिं भत्तुणो वसीकरणं महादोसाय होज्जा । अहवा अम्हाणं पि गहियसव्वविरईणं महव्वइणीणं एयं 'कम्मणाइपयोगकरणं न समुइयं । तुमं जं भोगटुं वसीकरणं करावेसि, ते भोगा संसारिजीवाण दुक्खहेयवो, किंपागफलसरिसा विसया पारंभरमणिज्जा, परिणामे ऐदारुणा निरयाइदुग्गइदुहदायगा, दीहकालं सेविया वि विसया न तित्तिजणगा, अओ एवं विसयाभिलासं चैत्ता जिणवरवुत्तं सुद्धधम्मं समायराहि । जेण सव्वट्ठसिद्धि होज्जा । ____ एवं सुव्वयासाहुणीमुहाओ उवएसं सोचा तीए तव्वयणं पडिवणं । भत्तुस्स अणुण्णं घेत्तूणं चारित्तं गहियं । पिएण विमुत्तकोहेण वुत्तं-धन्ना तुमं, जेण चारित्तं गहियं । अओ देवीभूयाए तुमए मज्झ पडिबोहणटुं अवस्सं समागंतव्वं । सा वि तं पडिवज्जित्ता भूमीए विहरित्था । चिरकालं निरइयारं चरणं पालिऊणं सा देवत्तणेण उप्पन्ना । ओहिनाणेण पुव्वभवभत्तारं अवलोइऊणं पडिबोहिउं सो देवो समागओ । बहूहि पि उवएसेहिं सो तेयलिपुत्तो पडिबोहं न पत्तो, तओ देवेण चिंतियं-रज्जमोहेण एसो पडिबोहं न पावेइ, अओ देवेण रण्णो चित्तविवज्जाओ कओ । मंतिम्मि सहाए समागए परंमुही होइऊणं ठिओ राया दंसणं न देइ । तेयलिपुत्तेणं चिंतियं-राया मज्झ उवरिं अईव रुट्ठो । दुढेण केण वि किमवि मईयं छिदं कहियं विलोइज्जइ । अओ न याणेमि किं एसो काही ? केण वा मरणेण मं हणिस्सइ ?, अप्पघायं काऊणं मरणं चिय वरं' ति चिंतिऊणं तेण कंठंमि पासो दिण्णो । देवप्पहावेण सो तुट्टिओ, पुणो विसं भक्खियं, तंपि सुहा विव जायं, पुणो खग्गेण मत्थयं छिंदिउं पारद्धं, तैया देवेण खग्गधारा निबद्धा, पुणो अग्गिमओण्मि पविट्ठो, अग्गी वि जलरूवेण परिणओ । एवं सव्वे वि मरणप्पयासा देवेण निप्पलीकया । __पच्छा पयडीहोऊणं पोट्टिला देवी भासित्था-एयं सव्वं मए कयं, किमढे अप्पघायं कुणेसि ?, चरित्तं गिण्हेहि । तं सोच्चा तेयलिपुत्तपहाणेण चरित्तं गहियं । राया वि समागंतूणं चरणेसुं पडिऊणं नियं अवराह 1. कार्मणादिप्रयोगः । / 2. - विपर्यासः चित्तभ्रमः । / Page #151 -------------------------------------------------------------------------- ________________ 122 पाइअविनाणकहा-2 अन्प् DID खमावेइ । एवं मंतिमुणी बहुकालं भूमीए विहरित्ता चउद्दसपुव्वधरो होऊणं कमेण घाइकम्मक्खएणं केवलनाणं आसज्ज मुत्तिपयं पावित्था । इत्थं पिया' रज्जलोहेण पुत्ताणं पि विडंबणं विहेइ त्ति पिउणो वि सिणेहो कारिमो' वियाणियव्वो त्ति । उवएसो इहयं पिउस्स नेहं, नाऊणं कारिमं तुमे भविया ! / तह उजमेह जेणं, इहपरलोए सया सोक्खं । / 4 / / रजलोहेण पुत्ताणं पि विडंबणाकारग-कणयकेउनरिंदस्स नवनउइयमी कहा समत्ता । / 99 / / -उवएसमालाए 1. पिता । / 2. कृत्रिमः । / / Page #152 -------------------------------------------------------------------------- ________________ सयैमी तामसी विजागहणंमि विउसमाहणस्स कहा जा विजा पारंभे, अच्छेरविहाइणी वि पजुते । असुहकरी सा हेया, नियंसणं माहणो इहयं । / 1 / / ___इह जगंमि दैवी तामसी य दोण्णि विज्जाओ संति । तत्थ दैवी विज्जा इह परलोगहियकरी, तामसी य विज्जा आसुरीरूवा असुराणं पिव इह लोगंमि किंचि अच्छेरपयंसणी वि भयंकरी, जओ पजंतकाले संकिलेसकारिणी एगंतदुक्खदाइणी य, परलोगंमि दुग्गइफलसंपायणी धम्मभंसविहाइणी सा मैलरूवा सव्वहा चैयव्वा । इह माहणविउस्स नायगं ____सोरट्ठदेसे गोंडलनयरासन्नगामम्मि एगो हरिसंकरो नाम माहणो निवसेइ । सो वाराणसीए नयरीए वागरण-तक्क-साहिञ्च-वेय-पुराण-पमुहसव्वसत्थाई भणिऊणं सयलसत्थपारंगओ संजाओ । एयारिसो अन्नो कोवि विउसो नत्थि, जओ तेण सद्धिं सत्थचिंतणं कुणेज्जा, एवं समाणे वि सो स-सम्माणवड्डणे सइ तल्लिच्छो होत्था । एगया गोंडलनयरंमि भागवयसत्ताहपाराणस्स सम्मं आयोजणं होसी । तहिं बहवो विउसवरा समागच्छित्था । सो वि बंभणवरो एयंमि समायोजणम्मि समागओ । गोंडलम्मि निय-उत्तारगे समागंतूणं नियवत्थूई सम्म निरूवेइ । तैया भागवयस्स ठाणंमि महाभारहं निग्गयं । अण्णे विउसा नियनियभागवयं गहिऊणं समागया । सो बम्हणपंडिओ चिंतेइ-'मए किं कायव्वं, नियगामं गंतूणं भागवयाणयणसमओ अहुणा नत्थि, कलंमि विउसबुंदालंकियसहाए किं करिस्सं?' एवं सो अईव वाउलो संजाओ । का तैया मज्झण्हसमयंमि एगो हरिजणो पहसंमज्जणटुं तहिं समागओ । सो मुहागारेण तं विउसवरं अईव चिंतामग्गं दट्टणं पुच्छेइ-भो महाराय ! कम्मि वि कट्ठम्मि पडिओ किं ? / पुव्वं पंडिओ किं पि न वएइ, परंतु पुणरुत्तं पुच्छिज्जमाणो सो साहेइ-'नियगामाओ इहागमणे पमाएणं भागवयट्ठाणे महाभारहं समागयं, मम गामो इओ नवकोसपज्जते दूरं वट्टेइ, तहिं गंतूणं इहागमणकालो अहुणा नत्थि, अओ किं कायव्वं ! ति विमूढो अहं जाओ म्हि' / सो हरिजणो कहेइ-एयकज्जम्मि अलं वियारणाए, तुव भागवयं एत्थ अहं आणेमि । विउसो वएइ-असक्कं इमं, एयं दूरयराओ इह कहं समागच्छेज्जा ? इह गामाओ अन्नस्स कासवि आणेउं सुलहं, न मईयं भागवयं । सो हरिजणो वएइ-तुम्ह गामाओ तुम्हेच्चय-घराओ तुम्हकेरं चिय भागवयं हं आणेमि, न अन्नस्स, केवलं तुम्हे पंचक्खणं जाव नयणाइं निमीलित्ता चिट्टेह, तुम्हेञ्चयं भागवयं अवस्सं इहमेव आगच्छिस्सइ । तैया असद्दहंतो वि स अक्खीइं निमीलिऊणं खणं संठिओ । खणंतरंमि तस्सेव भागवयं तस्समीवंमि आवडियं, तेण उग्घाडिएहिं नयणेहिं समागयं नियं भागवयं दिटुं, संपत्तच्छेरो सव्वसत्थपारंगओ स विउसो चिंतेइ-एसो हरिजणो सिद्धमंतो अस्थि । तओ तम्मंतगहणलालसो हरिजणं साहेइ-मम एयं मंतपयाणं कुणेह । तेण तस्स मंतपयाणं अंगीकयं । विउसस्स मंतसाहणसामग्गिं उवदंसिऊणं 'ताई घेत्तूणं राईए मसाणमज्झे आगंतव्वं' ति कहियं । सो विउसो उवयोगिसव्वसंभारे घेत्तूणं मसाणंमि आगओ । Page #153 -------------------------------------------------------------------------- ________________ 124 पाइअविनाणकहा-2 महाभ हरिजणो वि तहिं तं अविक्खंतो संठिओ आसि । तओ ते दोण्णि मसाणस्स एगंतठाणंमि गया । हरिजणो तहिं भूमीए छुरिगाए एगं महंतं वट्टलं विहेऊणं तम्मज्झम्मि विउसं ठविऊणं साहेइ-'तुमं भयरहिओ होऊणं मए वुत्ताई मंतपयाइं सम्मं वएज्जासि' / हरिजणेण मंतपओगो पारद्धो । समयंतरेण तेण पुटुं, किं किमवि दीसइ ? / बम्हणविउसेण वुत्तं-मए किं पि न पासिज्जि। एयं सोच्चा 'एयं कहं जायं' ति वियारंतो सो मैलविज्जादेवं तक्कारणं पच्छित्था, तेण आसुरीविज्जादेवेण वुत्तं-एस बम्हणो पवित्तयमो सत्थपारगओ अत्थि, एयंमि बम्हतेयं अत्थि । तेण तेयसा अम्हे डज्झामो, तओ तुमं तस्स बम्हणत्तणं दूरं करावसु । पुव्वं तु जम्मि चम्माइं पक्खालिज्जंति, तस्स चम्मकारकुंडस्स जलं तं पिवावसु, जेण सो अपवित्तो भविस्सइ, तेण तस्स सुहवियारा असुहत्तणेण परिणया भविस्संति । सत्थपारंगया वि तस्स दूरीहोही । तैया तस्स विज्जा सिज्झिही । इमं वुत्तं सो बंभणस्स कहेइ । Page #154 -------------------------------------------------------------------------- ________________ पमायपसत्तस्स खुड्डगमुणिणो कहा-101 125 सो बम्हणो चिंतेइ-अरे ! अहं विमूढो होऊणं कहं इहं समागओ ? / पढियसव्वधम्मसत्थो अहं माहणत्तणं कहं चएमि ?, अलाहि इमीए आसुरीविज्जाए, एवं पच्छातावं कुणंतो हरिजणं मंतपढणटुं निसेहित्ता वएइ-धम्मभंसविहाणीए एयाए विजाए मम पयोजणं नत्थि । हरिजणो वएइ-अहुणा आसुरीविज्जाए बहुपहावो दीसइ, रायराएसरा वि तयहीणा' चेव वट्टेइरे । सत्तुविणासणटुं जुवैजणवसीकरणटुं च मलिणविज्जापओगो कराविज्जइ । जंमि एसा मैलविज्जा मुंचिज्जइ, सा तं समूलं विणासेइ । पंडिओ साहेइ-कासीए एयारिसमलिणविज्जासाहगा बहवो जणा दिट्ठा, ते सव्वे मंसमज्जंमि पसत्ता, उम्मग्गगामिणो होऊणं पजंते सारीरिय-माणसियदुक्खद्दिया असमाहिभावपत्ता सुणिज्जंति, अओ अलं इमाए मैलविज्जाए त्ति वोत्तूणं नियगामंमि समागओ सत्थत्थचिंतणपरो नियधम्ममि दिढयरो संजाओ । उवएसो बंभणविउसस्सकहं, जणाण सम्मग्गदसणट्ठाए । सोचा भविया तुम्हे, जह स-परहियं तहा जयह । / 2 / / तामसीविजागहणंमि विउसमाहणस्स सयैमी कहा समत्ता । / 100 / / -गुजरभासाकहाए 101 ____ एगुत्तरसयैमी पमायपसत्तस्स खुड्डगमुणिणो कहा --------- कयकरणा वि सकजं, अञ्चंतपमाइणो न साहिति । परिवडियविरैबुद्धी, आहरणं खुड्डगो एत्थ । / 1 / / महिमंडणनयरंम्मि नाणाइगुणनिहाणो सिरिधम्मघोससूरी बाहिरुज्जाणंमि समोसरिओ । तस्स आयरियस्स निम्मलगुणाणं मुणीणं पंचसयाइं परिवारो अस्थि । तप्परिवुडो सो सुरसहिओ सुरिंदो व्व रेहै । नवरं ससहरसरिच्छे तग्गच्छे रयणायरे वडवग्गी विव, सुरपुरंमि राहुव्व परितावकरो भीमो ऐकलुसमई निद्धम्मो सीलपसमगुणवियलो साहूणं असमाहिंगरो रुद्दो नामेणं सीसो आसि । मुणिजणनिंदियकज्जे भुज्जो भुज्जो समायरंतं तं समणा करुणाए महुरवयणेहिं एवं तज्जंति-'भो वच्छ ! पवरकुलवडिओ तं सि, तह य सुगुरुणा तं दिक्खिओ सि, अओ एवंविहस्स तुह निंदियत्थकारित्तणं अजुत्तं' एवं महुरगिराए वारिजंतो वि जाव दुञ्चरियाओ न विरमेइ ताव निङ्करगिराए तेहिं भणिओ-'रे दुरासय ! जै इयाणिं 1. तदधीनाः । / Page #155 -------------------------------------------------------------------------- ________________ 126 पाइअविनाणकहा-2 दुट्ठचेट्ठिअंकाहिसि, ता गच्छाओ निच्छुभिस्सामो' / एवं तज्जिओ रुट्ठो सो साहूणं मारणनिमित्तं सयलमुणिजणजोग्गभायणमि उग्गं विसं पक्खिवेइ । अह समए जाए जइणो पियणत्थं जाव तं जलं गिण्हंति ताव तग्गुणतुट्ठाए देवयाए भणियं-'भो भो समणा ! एत्थं जले तुम्ह दुट्ठसिस्सेण रुद्देण विसं खित्तं, ता एयं मा पिविज्जाह' / एवं सोच्चा समणेहिं तेण दुट्ठसिस्सेण समगं तं जलं तव्वेलं चिय तिविहं तिविहेणं vosiriyN। ____ aha so मुणिमारणपरिणामज्जियपयंडपावभारो तज्जम्मे चिय अञ्चंततिव्वरोगाउलदेहो उज्झियजिणिंददिक्खो बहुपावकम्मभरो परगेहेसुं भिक्खावित्तीए जीवंतो, जणेण 'पव्वज्जापरिभट्ठो अदट्ठव्वो दुट्ठचेट्ठो सो एसो' त्ति कित्तिज्जतो अट्टदुहट्टोवगओ पए पए रुद्दज्झाणज्झाई मओ संतो सव्वपुढवीणं पायोग्गपावबंधेक्कहेउभूयासुं अच्चंतखुद्दनिंदियतिरिक्खजोणीसरूवासुं पत्तेयं पत्तेयं एगंतरियासुं अंतरगईसुं आहिंडिय आहिंडिय जहक्कमं धम्माइयासुं सत्तसु वि नरयपुढवीसुं कयौक्कोसाउनिबंधो नेरइयत्तगेण उप्पन्नो, तत्तो जलथलखहयरजोणीसु बि-ति-चौरिंदियजाईसुं ऐवहुसो जाओ। Page #156 -------------------------------------------------------------------------- ________________ पमायपसत्तस्स खुड्डगमुणिणो कहा-101 127 तत्तो जलजलणानिलपुढवीसुं असंखकालं उप्पन्नो, एवं वणस्सइयंमि अणंतं कालं । तओ बब्बर-मायंग-भिल्ल-चम्मयर-रयगपमुहेसुं दुक्खजीवी सव्वत्थ वि बहुसो संवसिओ । कहिं सत्थदारिओ, कहिं पि लेठ्ठचूरिओ, कहिं पि रोगदूमिओ, कहिपि विज्जुझामिओ एवं कहिंपि कहिपि धीवराहओ जायदाहगो अग्गिदड्डो गाढबद्धो गब्भसाविओ सत्तुमारिओ जंतपीलिओ सूलकीलिओ वारिवूढो गड्डछूढो य सो महादुहं सहंतो मच्चुणो मुहं संपत्तो । इय भूरिभवपरंपरदुक्खसहणुप्पन्नकम्मलहुभावेण पयणुकसायत्तणेण य सो चुनपुरे वेसमणसेट्ठिणो वसुभद्दाए भज्जाए उयरंमि पुत्तभावेण उप्पन्नो 'गुणायरो' त्ति तस्स नामं कयं, कमेण सो देहेण बुद्धिवित्थरेण य वड्ढिउं आद्ध्त्तो। अह अन्नया कयाई तत्थ तित्थयरो समोसरिओ, तस्स वंदणवडियाए नयरजणो सो गुणायरो य तहिं तुरियं समागओ जयनाहं वंदित्ता धरणीपिटुंमि उवविठ्ठो । पहुणा संसयसहस्समहणी सिवसुहजणणी कुदिट्ठितमहरणी Page #157 -------------------------------------------------------------------------- ________________ 128 पाइअविनाणकहा-2 कल्लाणरयणधरणी देसणा पारद्धा । पौरजणो पडिबुद्धो, केण वि विरैधम्मो, केणवि मिच्छत्तं उज्झिऊणं सम्मत्तं गहियं । सो पुण गुणायरो समयं उवलब्भ हरिसभरपुलैअसरीरो जगगुरुं पणमित्ता वयासी-'भयवं ! साहेसु पुव्वजम्मंमि किं अहं होंतो ?' त्ति महंतं एत्थ मज्झ कोऊहलं । अह जगगुरुणा तस्स उवयारं अवलोइऊणं रुद्दखुल्लगभवं पारब्भ नीसेसो पुव्वभवसव्ववुत्तंतो परिकहिओ । सो तं सोच्चा भयविहुरमाणसो जायगाढपरितावो वएइ 'नाह ! इमस्स पावस्स किं पायच्छित्तं होज्जा' ? जगगुरुणा भणियं-'भद्दय ! साहुविसयबहुमाणवेयावच्चपमुहसुहकिच्चं मोत्तूणं न अन्नेणं इह सुद्धी' / तओ घोरसंसारभीएणं तेण 'पैदिणं मए पंचसाहुसयविसयवंदणपभीकिच्चं कायव्' ति अभिग्गहो गहिओ । सो तं अभिग्गहं सम्म परिपालेइ, जत्थ य दिवसे पंचसया साहवो पडिपुन्ना न होंति, तत्थ दिणे सो भोयणं न कुणेइ । एवं छम्मासं जाव अभिग्गहं पालिऊणं तयणु संलिहियदेहो मरिऊणं बंभलोए देवत्तणेण समुप्पन्नो । तहिं ओहिबलेणं पुव्वभववुत्तंतं मुणिऊणं सविसेसजगगुरुसाहूणं वंदणाइंमि वढेंतो कमेण देवभवाओ चवित्ता चंपाए पुरीए चंदरायनरवइणो पुत्तभावेण उप्पन्नो । पुव्वभवसाहूसुं दढपक्खवायभावेण तत्थ वि सो धीमंतो मुणिणो दट्ठणं जाई सरेइ तोसं च उव्वहेइ । तत्तो मायपियरेहिं 'पियसाहु' त्ति जहत्थं तस्स नामं विहियं । तहिपि समत्थतवस्सिलोगविस्सामणाइपरो विविहाभिग्गहगहणिक्कबद्धलक्खो अपमाई पजंते संलेहणं काऊणं सुक्कपमुहकप्पेसुं तियससोक्खं अणुभवित्ता जहक्कम जाव सव्वढे सव्वुक्किटुं सुहं अणुभविऊणं एत्थ लद्धमणुअत्तो कयपव्वज्जो निरज्जविहियाराहणविहाणो निम्मोहो विणट्ठभवनिमित्तकम्मंसो सुरासुरविहियमहिमो सिवसुहं संपावित्था । उवएसो खुल्लगसमणस्सेहं, पमायजणियभवदुक्खरिंछोलिं' / सोचा सुसाहुसेवा-विहाणसत्ता सया होह । / 2 / / पमायपसत्तखुड्डगमुणिणो एगुत्तरसयैमी कहा समत्ता । / 101 / / -संवेगरंगसालाए 1. दुःखश्रेणिम् । / Page #158 -------------------------------------------------------------------------- ________________ |दुरुत्तरसयैमी सम्मत्तपढमलक्खण-उवसमभावे दमसाररिसिणो कहा - - - - - कोहेण हि हारवियं, उप्पजंतं च केवलं नाणं । दमसारेण य रिसिणा, उवसमजुत्तेण पुणलद्धं । / 1 / / इह जंबूदीवंमि भरहखित्तंमि कयंगला नाम नयरी आसि । तत्थ सीहरहो नाम राया, तस्स सुणंदा नाम महादेवी, तीए कुक्खिसंभवो दमसारो नाम पुत्तो, सो य बालत्तणमि बावत्तरिकलानिउणो मायपियरहिययाणंदजणगो अईव इट्ठो होसी । जोव्वणंमि य पिउणा विसिट्ठरायकन्नापाणिग्गहणं कराविऊणं जुवरायपयंमि ठविओ सो सुहेण कालं जवित्था । एगया तन्नयससन्न पएसे भयवं सिरिमहावीरसामी समोसरिओ । देवेहिं समोसरणं विहियं परिसा मिलिया, तैया सिंहरहराया वि सपुत्तो सपरियणो महिड्डीए वंदणटुं समागओ । छत्तचामराइरायचिन्हाई दूरे विमोत्तूणं परमेसरं तिपयाहिणं काऊणं परमभत्तीए वंदिऊणं समुइयट्ठाणंमि उवविठ्ठो । पहुणा नरसुरपरिसाए धम्मुवएसो दिनो, परिसा पडिगया, तओ दमसारकुमारो भगवंतं नमंसित्ता विणएण वयासी-'सामि ! सिरिमंतेण वुत्तो सव्वविरैधम्मो मज्झ रुइओ, अओ हं देवाणुप्पियाणं समीवंमि पव्वजं गिहिस्सं । नवरं मायपियरे आपुच्छामि । तया सामी वयासी-जहासुहं देवाणुप्पिअ ! मा पडिबंधं कुणेहि' / तओ कुमारो गेहं आगंतूणं मायपियराणं पुरओ वयासी-'भो मायपियरा ! अज्ज मए सामिणो वंदिआ, तेहिं कहिओ धम्मो मम रुइओ, अह तुम्हेहिं अणुण्णाओ अहं संजमं घेत्तुं इच्छामि' / तया अम्मापियरा अकहिंसु-'पुत्त ! तुं अज्ज वि बालो सि अभुत्तभोगकम्मो सि, संजममग्गो उ ऐदुक्करो तिक्खखग्गधारोवरि चंकमणसरिसो विज्जइ । सो य ऐसूमालसरीरेण भवया संपयं पालिउं असक्कणिज्जो, तम्हा संसारियसुहाई भोत्तूणं परिणयवयो होऊणं पच्छा चारित्तगहणं कुज त्ति । एयं सोच्चा पुणो दमसारो पाह-'भो अम्मापियरा ! तुम्हेहिं संजमस्स दुक्करया दंसिया, तहिं न संदेहो, परंतु सा दुक्करया कायरनराणं अत्थि । धीरपुरिसाणं तु किमवि दुक्करं नेव । वुत्तं च ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कजगई, जाव न धीरा पवखंति । / 2 / / तह अतित्तेण अणंतसो भुत्तपुव्वेसुं निस्सारेसु संसारियसुहेसुं पि मे इच्छा नत्थि, तम्हा तुम्हे अविलंबेण मम आणं पयच्छेह, जओ हं संजमग्गहणं कुणेमु' / इच्चेवं दमसारस्स संजमे निच्छयं वियाणिऊणं अम्मापियरा तस्स निक्कमणमहूसवं अकासी । तैआ दमसारकुमारो पवड्डमाणपरिणामेहिं सिरिवीरपासंमि संजमं गिण्हित्था । मायपियरा य सपरिवारा सट्ठाणं गच्छित्था । तओ दमसाररिसी छट्ठट्ठमदसमाइविविहतवाराहणासत्तो एगया वीरसमीवंमि एवं अभिग्गहं गिण्हित्था - -'सामि ! अहं जावज्जीवं मासखवणतवं उवसंपज्जित्ताणं विहरिस्सामि' त्ति । पहुणा वुत्तं-'जहासुहं देवाणुप्पिय' -- Page #159 -------------------------------------------------------------------------- ________________ 130 पाइअविनाणकहा-2 त्ति । तओ सो मुणी बहूहिं मासखवणतवकम्मेहिं सरीरं सोसित्ता नाडि-अस्थिमेत्तावसेसो संजाओ । तंमि समए भयवं वड्ढमाणसामी चंपाए नयरीए समवसरिओ । दमसारो वि तत्थ आगओ । अन्नया मासखवणपारणादिणमि पढमपोरिसीए सज्झायं विहेऊणं बीयाए पोरिसीए झाणं झायमाणस्स तस्स मणंसि एयारिसो वियारो समुप्पन्नो-अज्जाहं सामिं पुच्छामि 'किं अहं भव्वो अभव्वो वा ?, चरमो अचरमो वा ?, मम केवलनाणं होही न व' त्ति वियारित्ता सो मुणी जत्थ सिरिवीरसामी आसी, तत्थ आगंतूणं भगवंतं तिपयाहिणं काऊणं वंदित्ता पज्जुवासित्था । तैया समणे भयवं महावीरो दमसारं एवं वयासी-'भो दमसार ! अज्ज झायंतस्स तुह हिययकमले एसो अज्झवसाओ समुप्पन्नो ?-अहं सामिं पुच्छामि, किं अहं भव्वो अभव्वो वा ? इच्चाइ, सच्चो एसो अत्थो ?' मुणी आह-एवमेव' त्ति । तओ सामी आह-भो दमसार ! तुं भव्वो सि, न अभव्वो, पुणो तुं चरमसरीरो सि, तुव केवलनाणं तु पहरमज्झमि समागयं अस्थि, परं कसायोदएणं तस्स विलंबो भविस्सइ' / दमसारो वयासी-'सामि ! कसायं परिहरिस्सं' / __ तओ तैयपोरिसीए स मुणी भगवओ आणं घेत्तूणं मासखवणपारणगे भिक्खत्थं जुगमेत्ताए दिट्ठीए ईरियावहियं विलोयंतो जत्थ चंपानयरी तत्थ संपत्तो । तयाणिं सीसंमि आइञ्चो उग्गो तवै, पायाणं हिटुंमि गिम्हतावेण तविया वालुगा अग्गिव्व पज्जलेइ, तप्पीलाए वाउलीभूओ मुणी नयरदुवारंमि ठाऊणं चिंतित्था-'संपयं धम्मायवो दूसहो, जै को वि एत्थ नयरीवासी जणो मिलै तया तं पइ नियडमग्गं पुच्छामि' / तंमि समए को वि मिच्छदिट्ठी किं पि कजं विहेउं गच्छंतो तहिं आगओ । सो वि संमुहमिलियं तं माहुं मंगलभूयं पि विलोइऊणं "मम अवसुअणं जायं" ति चिंतमाणो पुरदारंमि ठिओ । __तैया मिच्छादिठिं पइ साहूणा पुच्छियं-'भो भद्द ! एयंमि नयरम्मि केण मग्गेण आसन्नघराइं पाविज्जंति ? तेण चिंतियं -'एसो नयरसरूवं न वियाणेइ, तओ हं एणं महादुक्खे पाडेमि, जेण मज्झ एयस्स दूसउणस्स फलं न होज्ज' त्ति, एयं चिंतिऊणं सो भणित्था-भो साहु ! अमुणा मग्गेण वञ्चसु, जेण गिहत्थाणं गेहाइं सज्जो पाविज्जिसु' त्ति तओ सरलसहावो सो साहू तेण दंसिए च्चिय मग्गे चलिओ, परं सो मग्गो अईव विसमो अपहसरिसो, जहिं पयमेत्तंपि चलिउं न सक्कै । सव्वगिहाणं पच्छाभागा एव दिट्ठिपहमि आगच्छिरे । को वि जणो संमुहो न मिलेइ । तैया एयं मग्गसरूवं दट्टणं कोवानलेण पज्जलिओ सो साहू चिंतित्था-'अहो एयनयरलोगा दुट्ठा, जओ अमुणा पावितुणं पयोयणं विणा एव अहं एयारिसे दुक्खे पाडिओ, एयारिसा हि दुट्ठा पाणिणो सिक्खारिहा । वुत्तं च मउत्तं मौए भव्वं, कक्कस्सं कक्कसेसु य । भिंगों खणेइ कट्ठाई, कुसुमाइं दुणेइ न । / 3 / / तओ अहं पि एए दुट्ठलोगे कटुंमि पाडिस्सामि' एयं वियारित्ता कोवाउलो सो साहू कत्थ वि छाइल्ले पएसे चिट्ठिऊणं उट्ठाणसुयं गुणिउं पारंभित्था । तस्स सुयस्स मज्झंमि उव्वेगजणगाई सुत्ताइं संति, जाणं पहावाओ गाम वा नयरं वा जणवयं वा सुवसियं पि उव्वसियं होज्जा । 1. भ्रमरः । / 2. छायावति । / Page #160 -------------------------------------------------------------------------- ________________ सम्मत्तपढमलक्खण-उवसमभावे दमसाररिसिणो कहा-102 131 अह साहू कोवेण जह जह सुयं गुणित्था तह तह नयरंमि अकम्हा परचक्काइवत्तापाउब्भावाओ सव्वे वि नयरलोगा भयभीया सोगाउला समाणा सव्वं स-धण-धन्नाइं चइऊणं केवलं नियजीवियं चेव घेत्तूणं पैदिसं नट्ठा, राया वि रज्जं चिच्चा नट्ठो, नयरं च सुन्नं जायं । तंमि समए पडण-खलण-पलायणाइकिरियाजणियविविहदुक्खेहिं दुहिए नयरलोगे दट्ठणं कोवाओ नियुत्तो साहू चिंतित्था-'अहो मए किं एयं कयं ? निक्कारणं चिय एए सव्वे लोगा दुहिया कया । परं सव्वण्णुवयणं कहं अन्नह होज्जा ? तम्हा पहुणा जं पुव्वं वुत्तं तं चिय जायं, मए मुहञ्चिय कोवं किञ्चा केवलनाणं हारियं' ति । तओ एवं पच्छातावं कुणंतो ऐकरुणारसमग्गो सो साहू सव्वलोगाणं थिरीकरणटुं समुट्ठाणसुयं परावट्टिउं पारंभित्था । तस्स मज्झमि बहूई अल्हायजणगाई सुत्ताई संति । जाणं पहावाओ उव्वसं पि गामाइयं सज्जो सुवसं 1. मुधैव । / Page #161 -------------------------------------------------------------------------- ________________ 132 पाइअविनाणकहा-2 होज्जा । अह जहा जहा सो तं सुत्तं परावट्टिउं पवुत्तो तहा तहा पमुइया सव्वे वि लोगा नयरमज्झमि समागया । राया वि सहरिसो सट्ठाणं पत्तो, भयवत्ता सव्वा वि विणाट्ठा, सव्वलोगो सुट्ठिओ संजाओ । तओ तवसोसियसरीरो परमोवसमरसनिमग्गो दमसारो रिसी तया आहारं अघेत्तूणं पच्छा वलिओ सविणयं पहुणो समीवे समागओ । _तैया पहुणा वुत्तं-भो दमसार ! अज्ज चंपाए नयरीए भिक्खटुं गच्छमाणस्स तुव मिच्छादिट्ठिवयणाओ कोहो समुप्पन्नो इच्चाई जाव उवसंतकोवो इहयं संपत्तो, एसो अट्ठो सञ्चो ? सो वयासी-तहेव त्ति । पुणो पहुवीरेण वुत्तं-'भो दमसार ! जो अम्हाणं समणो वा समणी वा कसायं उव्वहेइ सो दीहसंसारं विहेइ, जो उ उवसमं विहेइं, तस्स संसारो अप्पो हवै' / एयं वयणं सोच्चा दमसारो मुणी वयासी-भयवं ! मम उवसमसारं पायच्छित्तं देहि । तैया पहुणा तवपडिपत्तिरूवं पायच्छित्तं दिण्णं । तओ दमसारो मुणी संजमेण तवसा य अप्पाणं भाविंत्तो विहरित्था । तओ तस्स साहुणो पमायजणिअं दोसं निंदमाणस्स गरिहमाणस्स य सुहज्झवसाएण सत्तमे दिवसे केवलं नाणं समुप्पन्नं । देवेहिं तस्स महिमा विहिओ, तओ दमसाररिसी बहवे जणे पडिबोहिऊणं दुवालस वरिसाइं जाव केवलपज्जायं पालिऊणं पज्जंते संलेहणं किच्चा सिद्धिपयं पत्तो । उवएसो उवसमवरगुणभूसिय-दमसाररिसिस्स बोहगं वुत्तं । सोचा भविया तुम्हे, सइ उवसमधारगा होह । / 4 / / उवसमगुणंमि दमसारसाहुणो दुरुत्तरसययमी कहा समत्ता । / 102 / / * -अप्पप्पबोहाओ (आत्मप्रबोधात्) 103 तिउत्तरसययमी अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा कोवो चंडालसमो, न विहेयव्बो सुहेसिणा केण । सप्पियविउसस्सेहं, दिटुंतो बोहणट्ठाए । / 1 / / वाणारसीनयरीए गंगानईए तीरंमि एगो विउसमहासओ रायमाणणीओ पैदिणं सिणाणटुं आगच्छेइ । तहिं एगया समीवत्थिया चंडालजुवई वि सिणाणटुं आगंतूणं सिणाणं किच्चा नियइट्ठदेवमुत्तिं ण्हवेइ पूएइ य । एवं दतॄणं रायपंडिअस्स मुहं मिलाणं संजायं, 'किं कायव्वं एत्थ मए' त्ति विमूढो होत्था । सा चंडालजुवई एवं पैदिणं तत्थ आगच्छेइ । Page #162 -------------------------------------------------------------------------- ________________ अप्पं पि निमित्तं पप्प कोवकारगविउसमाहणस्स कहा-103 133 एगया रायपंडिओ असहमाणो सरोसं तं चंडालिं वएइ-'हे मुरुक्खे ! तुं जलं अपवित्तं विहेसि, तुव देहच्छाया वि जलंमि पडेइ, तेण इमं गंगाजलं सुद्धं पि मैलं' होइ' / सा जुवई कहेइ-'अहं तु तुवत्तो निच्चयरपएसंमि ठाइऊणं ण्हाएमि, मैलं जलं तुम पइ न आगच्छेइ, जलच्छंटा वि न लग्गेज्जा तहा हं दूर थिया अम्हि । एवं समाणे वि जै तुमं अंतराओ होज्जा तैया अहं विलंबेण आगच्छिस्सं? एवं तीए एयारिसनमिरवयणेहिं पि अईव कुद्धो पंडिओ तं असब्भवयणेहिं बहुसो तिरक्कारं विहेइ । जइया पंडियस्स पुणरुत्तं गालिप्पयाणवयणाई सुणिउं असहमाणी सा चंडालजुवई सहसा उट्ठाय पंडियं आसिलिसेइ । तैया तत्थ बहवो जणा मिलिया बहुकोलाहलो जाओ । जणा चंडालजुवई पुच्छेइ-तए एयारिसं कि कयं ? / सा कहेइ-एयं पुच्छेह, जइया जणो कोवाविट्ठो होइ तैया जणो चंडालसरिसो होइ, एयंमि कोवो बहुवारं ठिओ, न बाहिरं निग्गओ, तेण चंडालभूयं एयं आलिंगणं दाऊणं वडावेमि, अन्नहा अहं अन्नं किं कुणेमि ? / 1. मलिनम् । / Page #163 -------------------------------------------------------------------------- ________________ 134 पाइअविनाणकहा-2 एसा वट्टा नयरीए पसरिया । तेण पंडिएणं पुणरवि सिणाणं कयं । कमेण खिन्नहियओ गिहं गओ, तैया तेण वियाणियं-मम भज्जाए वि एसो समायारो वियाणिओ अत्थि,-'जं अज्ज चंडालीए मम पिओ आलिंगिओ' / अओ सो अईव लज्जासीलो होत्था, एयस्स पडिगारं पि सो कहं कुणेज्जा ? परंतु पंडियपत्तिमाहणीए तस्स खोहदूरीकरणटुं वुत्तं-तुम्हे चिंतं मा विहेह, हं तं चंडालिं समए सम्मं निरिक्खिस्सामि । / तओ जया सा चंडालजवई एयाए एव रत्थाएं पमजणी-टोप्पलगविक्कयणटुं आगच्छेज्जा तया सा विउसमाहणपत्ती 'तं जं वा तं वा वोत्तूण कोवावेइ । किंतु सा हसिऊणं साहेइ-अम्हाणं दुण्डं एगा जाई संजाया, तओ तुम्हेहिं जलच्छंट अकाऊणं एयाइं वत्थूई वावरियव्वाई' / एसा वत्ता कमेण वड्डमाणा नरिंदं जाव संपत्ता । पुव्वं तु एयवत्तासवणेण नरनाहो हसित्था पच्छा य नियसुहडे आएसित्था-'एयाओ दुन्नि इत्थीओ जत्थ जहा थिआओ होज्जा, तओ ते दुण्णि इत्थीओ आणेज्जाह' / एयंमि समए चंडालजुवई गंगातीरंमि सिणाणं किच्चा नियइट्ठदेवपडिमं चंदणेण पूएइ, पवित्तदेहं पसन्नमुहिं तं चंडालजुवइं रायसुहडा रण्णो आएसं सुणावेइ । सा तं सोच्चा विणा किलेसं विणा विलंबं च सा पूइअनियइट्ठदेवपडिमं घेत्तूणं सुहडेहिं सद्धिं चलित्था । तओ ते सुहडा रायपडिअघरंमि गया । तया सा विउसपत्तीमाहणी नियबालस्स विट्ठ खप्परेण घेत्तूणं पक्खेवणत्थं गिहाओ बाहिरं निग्गआ, ते सुहडा तं माहणिं नरिंदाएसं सुणावेइ । सा अकयसिणाणा मैलसरीरा दीणा जं वा तं वा सुहडे जंपेइ । ते सुहडा तीए वयणाई असुणता खप्परेण सहिअं तारिसं तं घेत्तूणं निवसहाए समागया । तैया नरवई पूअणसंभारसंजुयं तं चंडालजुवई माहणिं मन्निऊणं पणामं विहेइ, सक्कार-सम्माणपुव्वयं आसणं पयच्छेइ, माहणिं च चंडालिं मन्निऊणं धिक्कारित्ता वएइ-अरे अञ्चण-वंदणपरं एयं माहणिं पच्छा पडिऊणं किं दुहं देसि ? एयाए भत्तारं पि किं पीलेसि ? तुमं दंडिस्सामि । __जह वावारिणो तुलाए दुण्णि पल्लाइं संति, एगंमि पल्लंमि मप्पाई मुंचेइ, अन्नंमि देयवत्थूई मुएइ, पल्लाणं विवरित्ताणंमि दत्त-चित्तो सावहाणो वावारी होइ । इहं तु नरिंदेणं पल्लाइं विवरीयाई कयाइं । एरिससरूवं दळूणं सहाए ठिओ पंडिओ अईव लज्जिरो समाणो निवस्स मुहं दंसिउं असमत्थो जाओ । बीहंतो कटेण निवसमीवे गंतूणं कण्णे साहेइ-एसा न चंडालजुवई, किंतु मम धम्मपत्ती माहणी अत्थि । एवं सोच्चा रण्णो अईव हरिसो संजाओ, उच्चयं हसिऊणं वएइ-अरे पंडिअ ! मए नाओ न विहेयव्वो, दंडो वि न दायव्वो, मम कजं तु पञ्चक्खं अज्ज दैव्वेण कयं अत्थि । जस्स जारिसं मूलसरूवं अत्थि, तं तस्स तारिसं पयडीकाऊणं दावियं, इह बोहो तुम्हेहिं गहियव्वो च्चिय । एवं सोच्चा सहामज्झो नियलहांपासित्ता सो विउसो तओ पारब्भ उवसमपरो जाओ । उवएसो नियगुणहाणिविहायग-कोवस्सेत्थ कडुयं फलं नग्या । भविया तुम्हे वि सया, उवसमगुणधारगा होह । / 2 / / कोवस्स कडुयविवागंमि विउसवरस्स तिउत्तरसयैमी कहा समत्ता । / 103 / / --अखंडाणंदाओ 1. रथ्यायां । / 2. माप्यानि मापा । / 3. दर्शितम् । / Page #164 -------------------------------------------------------------------------- ________________ चौरुत्तरसयैमी सम्मैंसणपहावंमि सुलसासाविगाए कहा धन्नो सो नायव्वो, जो गुरुहियए वसेइ निलंपि । सुलसानायं इहयं, सम्मैंसणपहावजुयं । / 1 / / इह जंबूदीवंमि भरहखित्तम्मि मगहदेसंमि रायगिहं नाम नयरं, तहिं पसेणई नरवई रज्जं पसासेइ ! तञ्चरणसेवापरो नागनामो सारही आसी । तस्स पइव्वयत्तणाइपवरगुणगणालंकिया पहाणजिणधम्माणुरागिणी सुलसा नाम भज्जा आसि । एगया नागसारही कत्थवि गेहमि कंचि गिहवैं पभुययरपमोएणं नियंकंमि पुत्ते लालिंतं विलोइत्ता सयं पुत्ताभावदुक्खेण दुहियमाणसो समाणो करयलंमि मुहं विनसित्ता चिंतित्था-'अहो मंदभागो हं जं मम चित्ताणंददायगो एगो पुत्तो नत्थि ? / धन्नो एसो जं एयस्स बहवो हिययाणंदजणगा पुत्ता संति' त्ति चिंतासागरे मग्गं नियप्पियं विलोइत्ता सुलसा विणमिरा महुरवायाए वयासी-'सामि ! भवओ चित्तंमि अज्ज का चिंता पाउब्भूया ?' सो वएइ -'पिए ! अवरा उ का वि चिंता नत्थि । परं एगा पुत्ताभावचिंता वट्टेइ, सा य मं अञ्चंतं पिलेइ' / तओ पुणो सुलसा आह-'सामि ! चिंतं मा कासी !, पुत्तुप्पायणत्थं सुहेण अवरकन्नापाणिग्गहणं विहेहि' / तैया नागो साहित्था-'हे पाणप्पिये ! एयंमि जम्मणमि तुम चिय मम पिया असि, तुमए वैरित्ताओ इत्थीओ मणसा वि हं न पत्थेमि, तुम्ह कुक्खिसंभवं चिय पुत्तरयणं महेमि, तम्हा हे पिए ! तुं चेव कंचि देवं आराहिऊणं पुत्तं मग्गेसु' / . तओ सुलसा आह 'हे नाह ! वंछियत्थसिद्धीए अन्नं देवसमूहं मणसा वयसा काएण य जीवियंते वि न आराहेमि । परंतु सब्विट्ठसिद्धिदायगाणं सिरिमंताणं अरिहंताणं आराहणं करिस्सं, पुणो आयंबिलाइतवपमुहाई विसेसेण धम्मकिच्चाई विहेहिस्सं' त्ति । एवं पियवयणेहिं भत्तारं संतोसवित्ता सा सई तिसंझं जिणिंदवरं समञ्चित्था । अवराइं च धम्मकिच्चाई विसेसेण अकासी । एवं कियंते वि समए गए एगया इंदसहाए सुलसाए धम्मकमंमि पसंसा होत्था-'एसा कयावि निग्गंथपवयणाओ न चलेइ' / ___ तैया एगो तीए परिक्खं काउं पुढवीए समागच्च साहुवेसधरो सुलसागिहं पविसित्था । तओ सुलसा नियगिहसमागयं मुणिं विलोइऊणं अरिहंतपूअणपसत्ता वि सहसा उट्ठाय भत्तीए मुणिणो पायनमुक्कारं विहेऊणं नियगिहागमणकारणं पुच्छित्था । सो वि आइक्खेइ-गिलाणसाहुरोगच्छेयणटुं लक्खपागतेल्लस्स पयोयणं अस्थि, तन्निमित्तं इहं अहं आगओ म्हि । तं सोच्चा अईव संतुट्ठहियया सा अववरयमझमि पविसित्ता लक्खपागमहातेल्लकुंभं जाव उप्पाडेइ ताव दिव्वपहावेण स कुंभो भग्गो, तओ मणयं पि मणंसि दीणयं अधरंती सा सई पुणो बीयं कुंभं जाव उप्पाडिउं लग्गा ताव सो वि भग्गो । एवं दिव्यपहावओ तिण्णि घर्3A भग्गा । तओ सा विसायं हियए न धरित्था, किंतु केवलं तं इत्थं वयासी-'अहो मंदभागा हं, जं मम इमं तेलं गिलाणस्स महप्पणो साहुणो उवगारत्थं न जायं ? ति । 1, प्रसनेजित् । / 2. स्वयम् । / Page #165 -------------------------------------------------------------------------- ________________ 136 पाइअविनाणकहा-2 तओ सो देवो तीए अभंगुरं भावं दठूणं सविम्हओ संतो नियदिव्वरूवं पयडीकाऊणं वयासी-'हे कल्लाणि ! इंदेण स-सहाए तुव सड्ढत्तणं पसंसियं, तओ तुव परिक्खटुं हं इहं आगओ, इह पुणो तुम्ह इंदकयसिलाहाओ वि अहिगं धम्मे थिरत्तणं निरिक्खिऊणं तुट्ठो म्हि' तओ ममत्तो कंपि इच्छियं अटुं पत्थेसु' त्ति । तैया सुलसा वि महुरवाणीए तं देवं पइ भासित्था-'हे देव ! जै तुं तुट्ठो सि तया पुत्तरूवं मम वंछियं वरं देहि' / तओ सो देवो वि तीए बत्तीसं गुलिगाओ दाऊणं बवित्था-तुमए एयाओ गुलिगाओ कमेण भक्खणीयाओ, तुव महामणोहरा बत्तीसं पुत्ता भविस्संति त्ति । तयणंतरं मज्झ समुइए कज्जमि जायंमि तुमए पुणो वि अहं सुमरणीओ' इअ वोत्तूणं देवो सग्गं गच्छित्था । अह सुलसाए चिंतिअं-एयासिं गुलिगाणं कमाओ भक्खणेण इयंता बाला भविस्संति, ताणं च बहुणं मलमुत्ताई असुई को मद्दिस्सइ ? तम्हा एगाओ सव्वाओ गुलिगाओ एगाइं संजोइत्ता भक्खेमि, जेण बत्तीसलक्खणोवेओ Page #166 -------------------------------------------------------------------------- ________________ चौरु सम्मैंसणपहावंमि सुलसासाविगाए कहा-104 137 एगो च्चिय पुत्तो होज्जा' इअ विचिंतिऊणं सा तहेव ताओ गुलिगाओ भक्खित्था, परं दैव्वजोगेण तीए कुक्खीए समकालं बत्तीसगव्भा पाउब्भूया । तओ गब्भाणं महाभारं वहिउं असमत्था सा सुलसा काउस्सग्गं किच्चा तं सुरं सुमरित्था । तया सो देवो वि सरियभेत्तो समाणो सज्जो तहिं आगच्च इमं बवित्था-'किमटुं तुमए हं सुमरिओ, / तया सा वि सव्वं नियवुत्तंतं वयासी । तओ देवो आह-'हे भद्दे ! तए सम्मं न कयं' अह जैवि ते अमोहसत्तिधारगा पुत्ता होहिरे परं बत्तीसं पि समाणाउसवसाओ समकालं चिय मरणं पाविस्सिरे । जा पुणो तुव देहे गब्भपीडा विज्जए, तं पीडं अहं अवहरामि, तुं विसायं मा कुणसु' त्ति वोत्तूणं तप्पीलं अवहरिऊणं देवो सट्ठाणं गओ । अह सुलसा वि सत्थदेहा समाणी सुहेण गब्भे धरती पुण्णे समए बत्तीसलक्खणसंजुत्ते बत्तीसं सूए पसवित्था । नागो वि महयाडंबरेण ताणं जम्मणूसवं कुणित्था । ते य कमेण वड्ढमाणा जोव्वणमयं संपत्ता । तैया सेणियस्स रण्णो जीवयं पिव ते सव्वया पासवट्टिणो होत्था । अन्नया सेणिओ राया पुव्वदिण्णसंकेयं चेडगभूवइणो पुत्तिं सुजेनुं पच्छन्नभावेणं आणेउं वेसालीए हिट्ठमि सुरंगं कराविऊणं रहारूढे बत्तीसं पि नागरहिणो ते सुए सद्धिं घेत्तूणं सुरंगामग्गेण वेसालिं पविसित्था । सुजेट्ठा वि तहिं पुव्वदिट्ठचित्ताणुमाणओ मगहेसरं उवलक्खित्ता अप्पणो ऐप्पियं चेल्लणानामं लहुबहिणिं पइ सयलवुत्तंतं वोत्तूणं तब्विओगं असहमाणी पुव्वं तं चेव सेणिअस्स रहंमि समारोविऊणं सयं नियरयणाभरण-करंडगं समाणेउं जाव गया ताव सुलसाए पुत्ता रायाणं पइ वयासी-'सामि ! एत्थ सत्तुघरंमि चिरं ठाउं न जुत्तं' तओ तप्पेरिओ सेणिओ राया चेल्लणं चेव घेत्तूणं सज्जो य पच्छा व्लिओ। अह सुजेट्ठा वि नियरयणाहरणकरंडगं गिण्हिऊणं जाव तहिं समागया ताव सेणियं न पासित्था । तया एसा अपुण्णमणोरहा बहिणीए विओगदुक्खेणं दुहिया समाणी उच्चयसरेण 'हा चेल्लणा हीरै' त्ति पुक्कारं कासी : तं सोञ्चा कोहाउलो चेडगो नरवई सयमेव जायसन्नद्धो होइ, ताव पासत्थिओ वेरंगिओ भडो रायाणं निवारित्ता सयं कन्नाए वालणटुं चलित्था । तओ सो भडो सज्जो तहिं गंतूणं सुरंगाए निग्गच्छंते सुलसासुए सव्वेवि समकालं एगबाणेणेव वहित्था । तओ परं सुरंगाए संकिण्णत्तणेण सो जाव बत्तीए रहे आकड्डित्था' ताव सेणिओ भूवो बहुमग्गं उल्लंघिऊणं गओ, तओ वेरंगिओ भडो पुण्णापुण्णमणोरहो समाणो तओ पच्छावट्टिऊणं चेडगभूवस्स तं वुत्तंतं निवेइऊणं सघरं गओ । अह सेणियभूवो सिग्घं रायगिहं आगञ्च अईव नेहेण चेल्लणं गंधव्वविवाहेण परिणेइत्था । तओ नागसुलसाओ रण्णो मुहाओ पुत्तमरणवुत्तंतं सोच्चा तद्दुक्खदुहियाओ अच्चत्थं विलावं विहेइरे । तैया सोगसागरनिमग्गाणं ताणं बोहणटुं अभयकुमारसहिओ सेणिओ नरिंदो तहिं आगञ्च इत्थं बवित्था-'भो ! तुम्हे विवेगवंता, तुम्हाणं एरिसो सोगो न विहेयव्वो, जओ एयंमि संसारे जे के वि एए भावा दीसेइरे ते सव्वेवि विणस्सरा संति । मच्चुस्स सव्वसाहरणभावाओ, तम्हा सोगं मोत्तूणं सव्वधम्मसाहणं धीरया आलंबणीया । अह एवं वेरग्गसाराहिं वायाहिं 1. ह्रियते । / 2. आकर्षयत् । / Page #167 -------------------------------------------------------------------------- ________________ 138 पाइअविनाणकहा-2 एए पबोहिऊणं राया अभयकुमारमंतिजुओ नियघरंमि समागओ । तओ ते दंपईओ वि तं सव्वं पुव्वकयपावकम्माणं विवागं मन्नित्ता विगयसोगा होऊणं विसेसेण धम्मकम्ममि उज्जमसीला होत्था । अह अन्नया चंपापुरीए सिरिवीरजिणंदो समोसरिओ परिसा मिलिया, भगवया देसणा. पारद्धा, तैया सिरिवीरपहुणो वरसावगो दंडच्छत्तकासायवत्थधारगो अंबडो नाम परिव्वाओ तहिं आगंतूणं जगगुरुं नमंसित्ता समुइयट्ठाणे उवविसित्ता धम्मदेसणं सुणित्था । तओ देसणापज्जंते अंबडो भत्तीए पहुं पणमित्ता वयासी-'नाह ! अहुणा मम रायगिहं गंतुं इच्छा वट्टेइ' / ताव सामिणा वुत्तं-'भो देवाणुप्पिय ! तहिं गएणं तुमए नागसारहिणो पियं सुलसासाविगं पइ अम्हाणं धम्मलाहो दायव्वो' त्ति । तओ सो वि अंबडसावगो भगवओ वयणं तहत्ति पडिवज्जिऊणं गयणपहेण गच्छंतो रायगिहं पप्प पुव्वं सुलसाए गिहदुवारंमि खणं ठाइऊणं इत्थं चिंतित्था-'अहो ! जं पइ तिजगवइणा धम्मलाहो कहाविओ, सा सुलसा Page #168 -------------------------------------------------------------------------- ________________ चौरु सम्मदंसणपहावंमि सुलसासाविगाए कहा-104 139 केरिसी दिंढधम्मिणी होही ?, अहं इमीए परिक्खणं कुव्वेमि । एवं चिंतिऊणं सो विउव्वणालद्धीए सज्जो रूवंतरं विहेऊणं तीए घरंमि पविसिऊणं सुलसाओ पुरओ भिक्खं मग्गित्था । सा उ 'सुपत्तं विणा अण्णस्स धम्मबुद्धीए असणाइयं न पयच्छामि' त्ति सयं पुव्वकयं पइण्णं अवीसरंती तस्स मग्गमाणस्स सहत्थेण भिक्खं न दासी । तओ एसो तीए गेहाओ निस्सरित्ता पुराओ बाहिरं पुव्वाए दिसाए ऽचउभुयं bamhasutta'kkhamAlAhiM विराइयं हंसवाहणं सावित्तीसहियं पउमासणासीणं रत्तवण्णं एवंविहं सक्खं बम्हणो रूवं विहेऊणं' चउम्मुहेहिं वेयाणं झुणिं कुणंतो स्ण्त्थिओ। तैया 'अहो अज्ज पुराओ बाहिरं पुव्वदिसिभागे सक्खं बम्हा समागओ' त्ति लोगमुहाओ पौत्तिं सोच्चा केई पौरा तस्स भत्तीए, केई पुणो कौगविलोयणटुं एवं बहवो जणा तहिं समागया । परं सम्मत्तंमि ऐनिञ्चलचित्ता सुलसा उ नियवयरक्खणटुं तस्स वर्ल्ड सुयं पि असुयं पिव काऊणं तहिं न गच्छित्था । तओ तं अणागयं मन्निऊणं अंबडो बीयंमि दिणंमि दाहिणदिसाए ऽगरुलासणं पीयंबरं संख-चक्क-गया-सारंग-धणुहधरं लच्छी-गोविगाईहिं सद्धिं विविहभोगलीलं कुणंतं' विण्हुरूवं विहेऊणं पुराओ बाहिरं संठिओ । तयावि मिच्छादिट्ठिसंसग्गाओ बीहंती सुलसा तहिं न वञ्चित्था । अह एसो तैयंमि दिवहमि पच्छिमदिसाए ऽवग्घचम्मासणासीणं उसहवाहणं तिनयणं चंदसेहरं पवहंतसुरसरियाभूसिय-जडाधरं गयचम्मवसणं भस्सभरियदेहं एगहत्थथिअसूलं अवरधरियकवालं हिययंमि रुंडमालं गोरीमंडियाद्धदेहं' सक्खं महेसररूवं विहेऊणं सयलजंतुप्पाइगा ममञ्चया' सत्ती अस्थि । 'ममाओ वैरित्तो न कोवि अन्नो जगदीसरो अत्थि' इच्चाई पौरजणाणं पुरओ बवंतो पुराओ बाहिरं चित्थीअ । तैया जणमुहाओ ईसरागमणवत्तं सोच्चा विसुद्धधम्माणुरत्ताए सुलसाए तइंसणं मणसा वि न पत्थियं । तओ एसो चउत्थदिणंमि उत्तरदिसाए अञ्चब्भुयं सतोरणं चउम्मुहं समोसरणं किञ्चा अट्ठमहापाडिहेरविराइयं सक्खं जिणरूवं निम्मविऊणं संठिओ अहेसि । तत्थ वि सुलसं विणा बहवो लोगा तस्स वंदणत्थं गया । एसो ताणं धम्मुवएसं सुणावित्था । अह एयंमि अवसरंमि वि एवं सुलसं अणागयं नच्चा अंबडो तस्स खोहणटुं तीए घरंमि एगं पुरिसं पेसित्था । सो वि तहिं गंतूणं तं वयासी-'हे सुलसे ! तुव ऐवल्लहो सिरिमंतो अरिहंतो तित्थयरो वर्णमि समोसरिओ अस्थि । तन्नमणत्थं तं कहं न गच्छसि ? तया सा पाह-'हे महाभाग ! एयंमि भूयलंमि अहुणा सिरिमंतं भगवंतं महावीरं मोत्तूणं अवरो तित्थयरो नत्थि च्चिय । सिरिवीरभगवओ अण्णत्थ देसंमि विहारसवणाओ संपयं इह आगमणसंभवो कत्थ ?' त्ति । अह एयं सोच्चा सो पुणो आह-'हे मुद्धे ! इमो पंचवीसैमो तित्थयरो अहुणा समुप्पन्नो अत्थि, अओ सयं तत्थ गंतूणं तुं किं न वंदसे ?' सा पाह-'हे भद्द ! भारहखित्तंमि पंचवीसैमो जिणिंदो कयावि न संभवेज्जा, तम्हा को वि एसो मायिल्लो पुरिसो कवडप्पयारेहिं जणे वंचेइ' / तया सो पुणो आइक्खेइ-'हे भद्दे ! जं तुमए वुत्तं तं सञ्चं, परं जै एवं कए वि सासणपहावणा होज्जा तया इह को दोसो ?' सा वयासी-'एयारिसवट्टकहणेण मुद्धो दीसइ, परं नाणदिट्ठीए चिंतेसु, असुहववहारेण का सासणुनई ? किं तु पञ्चुअ लोगौवहासेण अवभायणा होज्ज' त्ति । 1. ध्वनिम् । / 2. मदीया । / 3. व्यतिरिक्त: / / 4. मायावी । / Page #169 -------------------------------------------------------------------------- ________________ 140 पाइअविनाणकहा-2 तओ सो पुरिओ उट्ठाय पच्छा गंतूणं अंबडस्स अग्गओ सव्वं वुत्तंतं वयासी । तैया अंबडो वि सुलसाए धम्ममि थिरयं नच्चा अहो जं वीरसामिणा सहासमक्खं सयं धम्मलाहदाणेण संभाविया तं जुत्तमेव । जओ इत्थं मए चालिया वि एसा मणसा वि न चालिया' इअ चिंतिऊणं तं मायापवंचं संहरित्ता नियमूलरूवेणं सो सुलसाए गेहंमि पविसित्था । तओ तं आगच्छंतं ठूणं सुलसा वि साहम्मियभत्तीए निमित्तं सज्जो समुट्ठाय तस्संमुहं gaMtUNaM'he तिजगगुरुणो सिरिविरपहुणो उवासग ! तुव सागयं होज' त्ति पण्हपुव्वयं तप्पायपक्खालणं कारित्ता सगेहचेइयं वंदावित्था । अंबडो वि सम्माणिओ समाणो विहिणा चेइयवंदणं विहेऊणं तं पइ वयासी-'हे महासइ ! एयंमि भरहंमि तुम चिय एगा पुण्णवई असि, जओ तुमं पइ सिरिवीरसामिणा सयं मम मुहेणं धम्मलाहो दाविओ अत्थि' / ___एयं सोच्चा ऐसयाणंदसंपन्ना सा भगवओ विहरणदिसाहिमुही होऊणं सिरंसि अंजलिं काऊणं सिरिवीरपहुं हियए निहेऊणं पसत्थवायाए थुणित्था । तओ अंबडो विसेसओ तयासयपरिजाणणटुं पुणो तं वयासी-'मए इहं Page #170 -------------------------------------------------------------------------- ________________ चौरु सम्मैंसणपहावंमि सुलसासाविगाए कहा-104 141 आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहिं ताणं दंसणटुं तुमं किं गया न वा ?' तैया सा पाह-'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलभव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्देसमोहाभिभूए, अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहवंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेज्जा ? जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ? पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाइं वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे वियाणंतो समाणो सिरिवीरजिणिंदुवइट्ठसद्धम्मरयं मं कहं पुच्छासि' त्ति । - अह अंबडो इत्थं धम्ममि ऐदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं सकयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था । ___तस्स अंबडस्स सिरिवीरजिणिंदपासंमि गहियदुवालसव्वया सत्तसयाई सीसा होत्था । ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानैं पत्ता तहिं अन्नं कंपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी-भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई सवयभंग विहेऊणं जै जलपाणं करावेइ तैया अवसिट्ठाणं सव्वेसि पि वयरक्खणं सिय' त्ति । परं नियनियवयभंगभयाओ न केणवि तव्वयणं पडिवण्णं. तओ तीए नईए जलं अघेत्तणं सव्वेवि तहिं चिय अणसणं गिव्हिऊणं हिययंमि सिरिमहावीरं झायंता अंबडनाम सगुरुं च नमंता समाहिणा कालं किच्चा पंचमं सग्गं संपत्ता । . अंबडो परिव्वायगो थूलहिंसं परिच्चयंतो, नईपमुहेसुं केलिं अकुणंतो, नट्टविकहाइ-अणत्थदंडं असमायरंतो, अलाबुदारुमट्टियापत्तवज्जियपत्ताई अपरिगिण्हमाणो, गंगामट्टियं मोत्तूणं अन्नविलेवणं अकुणंतो, कंदमूलफलाई अभुंजतो, आहकम्माइ-दोसदोसियं आहारं असेवंतो, अंगुलीयमेत्तं अलंकारं धरंतो, गेरुगाइधाउरत्तवत्थाई परिधरंतो, केणवि गिहत्थेण दिण्णेण वत्येण य सम्मं गालियं जलं पिवंतो, आढयपमियं जलं सिणाणटुं गिण्हतो, सिरिमंतजिणिंदपणीयसुद्धधम्ममि च्चिय एगमैं धरंतो, सयलं पि निजजम्मं सहलीकाऊणं पज्जते आसण्णपरमपओ मासिई संलेहणं किञ्चा बम्हदेवलोगं पत्तो । तहिं दिव्वाइं देवसुहाई अणुभवित्ता कमेण माणवभवं पप्प संजमाराहणपुव्वं सिद्धिं पाविस्सइ । सुलसा साविगा य हिययपंकयंमि एगं वीरजिणीसरं चिय झायंती सव्वुत्तमथिरयाभूसणेण सम्मत्तं भूसित्ता तित्थयरनामकम्म उवज्जियवई इहच्चिय भरहखित्तंमि आगामिचउवीसीए चउत्तीसाइसयसंजुत्तो निम्ममो नाम पन्नरसमो तित्थयरो भविस्सइ । एवं जो मणूसो तित्थयरं थिरयाभावेण हिययंमि धरिस्सइ सो तिजगसेहरपयं पावेज्जा । उवएसो सम्मत्तभावभूसिय-सुलसाचरियं इमं वियाणित्ता । तह तुम्हे जिणवीरं, झाएह मणंसि भो भविया ! / / 2 / / सम्मत्तदंसणपहावंमि सुलसासविगाए चौरुत्तरसयैमी कहा समत्ता । / 104 / / - अप्पप्पबोहाओ (-आत्मप्रबोधात् ) Page #171 -------------------------------------------------------------------------- ________________ 20 पंचाहियसयैमी संजमविराहणपसंगे 'देहविसज्जणं अणुण्णायं' इह .. मुणिवरदुगस्स कहा संजमहाणिपसंगे, देहविसज्जणमिहं अणुण्णायं । कडजोगिदुस्साहूणं', वुत्तं वुत्तं सुबोहढें । / 1 / / अहेसि नरविक्कमरायरक्खियाए वैदेसाए' पुरीए सुदंसणो नाम सेट्ठी, तस्स दुवे पुत्ता जाया, पढमो जयसुंदरओ बीयो य सोमदत्तनामो अत्थि । दो विय एए कलासु कुसला रूवाइगुणजुत्ता परुप्परपणयपहाणचित्ता पगिट्ठसत्ता इह-परलोयाविरुद्धेसुं किच्चेसु वट्टेइरे । ___एगया ते महल्लमुल्लं कयाणगं घेत्तूणं बहुनरपरिवरिया अहिच्छत्ताए पुरीए गया । तत्थ य अच्छंताणं ताणं जयवद्धणसेट्ठिणा सद्धिं भावपहाणमेत्ती जाया । तस्स सेट्ठिणो सोमसिरी विजयसिरी य दोण्णि धूयाओ अस्थि, तत्तो तेण सेट्ठिणा ताओ तेसिं दिण्णा, विवाहो य विहीए विहिओ । तओ ते ताहिं सद्धिं बहुजणस्स अणिंदियं पंचविहविसयसोक्खं जहसमयं उव जंता तहिं परिवसंति । ___ अन्नंमि अवसरंमि नियनगरागएण नरेण ते वुत्ता-'हं भो ! पिउणा तुब्भे सिग्घं एह' त्ति आणत्ता, जम्हा अणिवुत्त-सास-कास-पमुहेहिं भूरिरोगेहिं सो पीडिओ तुब्भाणं दंसणं सिग्घं महेइ । एवं सोच्चा ते तद्दक्खेणं तहिं चिय कलत्ते मोत्तूणं ससुरस्स वत्तं कहिऊणं झत्ति पिउपासे पट्ठिया । अच्छिन्नपयाणेहिं वच्चंता ते नियमंदिरे पत्ता, तत्थ सोयविच्छायमुहसोहो परियणो दिट्ठो, नियभवणं पि उवरयाऽणाहप्पयाणसालानिउत्तजणं पणट्ठसोहं ऐभीसणं सुसाणं व दिटुं । हा ! हा ! हय म्ह ताओ दिवंगओ, तेण फुडं इमं घरं अत्थमियदिणयरं कमलवणं पिव रैं नेव जणेइ, एवं परिभाविंता चेडीदिण्णासणंमि आसीणा । ___एत्थंतरंमि gurusogavegabAhAula'ccheNaM' परियणेण पायपडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसिं निवेइया । तओ ते विमुक्ककंठं रोविउं समारद्धा । परियणेण महुरगिराए कहंपि हु पडिसिद्धा । अह तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उव्वहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइ8 ?' / तओ सोगभरगग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमञ्चंतं अहिलसंतेण ताएण 'मज्झ पुत्ता जइया एहिति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पि नो सिंढें । अञ्चंतपयंडरोगवसेण तुम्हं अणागमणे ञ्चिय सो झत्ति पंचत्तं पत्तो । एयं च निसुणिऊणं किं पि अणाइक्खणिज्जसंतावं समुव्वहंतेहिं तेहि पामुक्कपोक्करं 'हा निग्घिण ! कीणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पि य रुण्णं । तो चत्तभत्तपाणा ते कहमवि 1. गीतार्थद्विसाधूनाम् । / 2. वृत्तम् उक्तम् । / 3. वैदेशा अवन्तीनगरी । / 4. अनिवृत्त- / / 5. -बाष्पाकुलाक्षेणा- / / 6. -गद्मदेन । / 7. अनाख्यानीयसन्तापम् । / Page #172 -------------------------------------------------------------------------- ________________ संजमविराहणपसंगे देहविसज्जणं अणुण्णायं इह मुणिवरदुगस्स कहा-105 143 परियणेण पण्णविया तैया तस्स उवरोहेणं समत्थकिच्चेसुं पवट्ठति । अह अण्णंमि अवसरंमि तेहिं दमघोससूरिणो पासंमि संसारुच्छेयकरो सव्वन्नणो धम्मो निसुणिओ, तओ ते मञ्चु-रोग-दोगच्च-सोगजर-पमुहदुक्ख-पडिहत्थं' संसारं असारं निच्छिऊण संजायवेरग्गा ते दोवि गुरुपुरओ भालयलधरियकरकमला भणेइरे-भयवं ! तुम्हे समीवे पव्वजं अम्हे गिहिमो । ___ अह गुरुणा सुत्तुवओगमुणियतब्भावविग्घलेसेणं भणियं-'महाणुभावा ! तुम्हाणं पव्वज्जा उचिया, नवरं इत्थीपञ्चइओ तुम्हं सुदूरं उवसग्गो भावी, जै तुम्हे जीवाऽवगमेऽवि तं सम्मं निप्पकंपा सहेह तैया सज्जो पडिवज्जेह मोक्खकए य उज्जमेह । इयरहा किरिया आरूढवडियाणं पिव हासट्ठाणं' / तेहिं भणियं-'भयवं ! जै अम्हं जीवयव्वपडिबंधो मणागं पि होज्जा तया न विरैगहणमैं कुणेज्जा, ता भववासुव्विग्गाणं तुज्झ पयपउमजुयललग्गाणं 1. भरितम् । / Page #173 -------------------------------------------------------------------------- ________________ 144 पाइअविनाणकहा-2 विग्घे वि अविचलाणं अम्हाणं देहि पव्वजं । तओ गुरुणा दिक्खिऊणं सव्वो कायव्वविही निदंसिओ, सुत्तत्थेहिं च परं निप्फत्तिं सम्मं उवणीआ । गुरुकुलवासे सुचिरं वसिऊणं ते महासत्ता एगया नियगुरुणो आणाए एगागिविहारिणो जाया । वुत्तं च नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना जावकहाए, गुरुकुलवासं न मुंचंति । / 2 / / ____ अह अणिययवित्तीए विहरमाणो सम्मं उवउत्तो कह वि अहिच्छत्ताए पुरीए जयसुंदरो साहू समागओ । तत्थ य जा किर तेणं परिणीया सेट्ठिणो धूया सोमसिरी आसी । सा पावा तक्कालं असईवित्तीए गब्भवई संजाया चिंतेइ-जै जयसुंदरो इह एइ तो तं उप्पव्वाविय नियदुञ्चरियं निगृहेमि । तैया भिक्खट्ठाए गिहे पविट्ठो तीए य सो साहू दिट्ठो, तो समाणसीलाए सएज्झियाएं सहीए झत्ति गेहस्स अंतो पक्खित्तो । तीए भणिओ य-'हे जीवनाह ! 1. प्रातिवेश्मिकया । / Page #174 -------------------------------------------------------------------------- ________________ संजमविराहणपसंगे देहविसज्जणं अणुण्णायं इह मुणिवरदुगस्स कहा-105 145 एत्तो दुक्करतवचरणाओ विरमसु, हे सुहय ! जत्थ दिणे तुज्झ दिक्खावत्ता निसामिया, तत्थ ममं वज्जवडणाऽइरित्तं दुक्खं जायं, तुह वियोगे जीवियं अज्ज चयामि कल्लं वा चयामि, नवरं एत्तियदिवहे वि तुह दंसणाऽऽसाए ठियं, इण्डिं च तए सद्धिं जीवयं मरणं वा नत्थि संदेहो, ता पाणनाह ! जं तुज्झ रोयए, तं समायरसु' / / एवं तीए भणिए सो साहू गुरुणो वयणं सरिऊणं पुव्वुवइटुं च अणुवसमं धम्मपञ्चूहं अहुणा उवट्ठियं ति वियाणित्ता मोक्खत्थबद्धलक्खो बाढं नियजीवियव्वनिरवेक्खो तं भणेइ-'भो भद्दे ! एक्कं खणं तुमं गिहबाहिं ठाहि, जाव अहं किंपि नियकिच्चं करेमि, तदुत्तरं जं तुव हियं आयंतियसुहं च तं आयरिस्सामि । अह सा पहिट्ठवयणा तह त्ति पडिसुणिय निबिडकवडुक्कडायारा गिहकवाडाइं दाऊणं बाहिं संठिया । साहू वि कयाणसणो परंमि धम्मझाणंमि vadi'to वेहाणसेण विहिणा मरिउं अच्चुयसुरो जाओ । तया पुरंमि वत्ता जाया-'इमीए साहू हओ' त्ति, तओ पिउणा हत्थं निब्भच्छिऊणं सा सोमसिरी नियगिहाओ निच्छूढा मग्गे ञ्चिय पसवदोसाओ निहणं गया । विजयसिरी वि अञ्चंतसिणेहवसाओ एगत्था तावसाणं आसमंमि पव्वजं घेत्तूणं कंदमूलाई भुंजंती तहिं संठिया । _ अवरंमि अवसरंमि पुव्वोइयमुणिवरस्स लहुभाया सो सोमदत्तनामो मुणिवरो विहरंतो तत्थ संपत्तो tikkha'ggakIlaeNaM चलणंमि विद्धो सो भमिउं अक्खमो तहिं एगपएसंमि ठिओ । तैआ कहवि विजयसिरीए नाओ । मयणानलदज्झमाणहिययाए विविहेहिं पयारेहिं सो खोहिउं पारद्धो, एवं पइक्खणं चिय तीए पावाए खोभिजंतस्स सुमरियगुरुवयणस्स तझ्या गंतुं अचयमाणस्स कहं स-जीवियं ujjhAmi'tti चिंतमाणस्स तस्स देसंमि दोण्हं निवाणं बद्धवेराणं तत्थ तक्खणंमि महंतं जुद्धं जायं । निवाडियाणेगसुहड-करि-तुरयं पवहंतरुहिरपवाहं दंसणमेत्ते वि भयजणगं परपक्ख-सपक्खखयं एयारिसमहासंगामं दळूणं पडिनियत्तेसु निवेसु गिद्ध-भल्लुकपमुहेहिं मडएसुखज्जमाणेसुं साहू परिचिंतेइ-'मरणकिञ्चमि अवरो उवाओ नत्थि, तो रणंगणंमि ठाऊणं गिद्धपट्ठ-मरणं पवज्जामि । एवं विणिच्छिऊणं स महप्पा कहं पि तीए पावाए कंदफलाइनिमित्तं गयाए कयसव्वकायव्वो सणियं सणियं तेहिं मडयाणं मज्झयारंमि गंतूणं निज्जीवो इव पडिओ, अह दुट्ठसत्तेहिं खद्धो अञ्चंतसमाहीए मरिऊणं सो जयंतंमि विमाणंमि अणुत्तरो सुरो जाओ । एए दुण्णि वि समणवरा तओ माणुसभवं पाविऊणं मोक्खं पाविहिरे । वुत्तं च एवं वेहाणस-गिद्ध-पट्ठमरणाइ कारणवसेणं । नूणमणुण्णायाई, जिणेहि तैलोक्कमहिएहिं । / 3 / / उवएसोदुण्हं समणवराणं, समाहिवरदंसगं हि सञ्चरियं । सोचा भविया ! तुम्हे, तहा वयाऽऽराहगा होह । / 4 / / संजमविराहणप्पसंगे मुणिवरदुगस्स पंचाहियसययमी कहा समत्ता । / 105 / / -संवेगरंगसालाओ 1. आत्यन्तिकसुखम् । / 2. वैहायसेन गणे सिसोनैजी भरत । / 3. -शृगाल- / / 4. भक्षितः । / 210 Page #175 -------------------------------------------------------------------------- ________________ 106 छउत्तरसयइमी 'संजमविसुद्धीए सइ अपमत्तभावो कायव्वो' इह सयभुदत्तसाहुणो - - - सव्वट्ठदेवजोग्गो, विसुद्धसंजम-पहावओ साहू । एक्केण हि रागेणं, सोहम्मे पडिय संजाओ । / 1 / / चारित्ताराहणोज्जुत्त-सयंभुदत्तसाहुणो । साहिज्जए इहं नायं, संजमसोहिवड्ढगं । / 2 / / कंचणपुरंमि नयरे जणपसिद्धा दो भायरा परुप्परदढपणया सयंभुदत्तो सुगुत्तो य वसंति । तेसिं नियकुलक्कम-अविरुद्धवित्तीए जीवणुवायं कुणमाणाणं लीलाए कालो वोलेइ । अह एगंमि अवसरे कूरगहवसओ वुट्ठीविरहेण पौरजणजणियदुक्खं घोरं दुब्भिक्खं निवडियं, ताहे' चिरसंगहिया महंता वि तिणरासिणो खीणा, सुमहल्ला वि धन्नाण वि पल्ला निहणं उवगया । सीयंतचउप्पयदुपयवग्गं अवलोइउणं परिचत्तववत्थो उव्विग्गो पत्थिवो वि नियपुरिसे आणवेइ-रे ! रे ! पुरिसा ! जस्स गेहंमि धन्नसंचओ जत्तिओ अस्थि, तस्स तेत्तियं एयस्स अद्धं वा बलाओ सिग्धं गिण्हेह त्ति । एवं आणत्तेहिं जमभिउडिभंगभीमेहिं तेहिं रायपुरिसेहिं सव्वत्थ तहेव सव्वं अणुट्ठियं । तओ छुहाओ धण-सयणनासओ य लोगो सविसेसं अञ्चंतरोगभर-विहुरिओ मरिउं समाढत्तो । गेहेसुं सुन्नीहुंतेसु, रुंडमुंडेहि रत्थासुं दुग्गमासुं, लोएसुं सुत्थदेसम्मि सरंतेसुं सो वि सयंभुदत्तो सुगुत्तसहिओ पुरओ नीहरिओ सत्येण समं देसंतराऽभिमुहं गंतुं लग्गो । सत्थे दूरपहं ऐक्कंते रण्णमज्झम्मि य पत्ते तैया अकम्हा रणसज्जा चिलायघाडी समावडिया, सा य रणिक्कबद्धरंगिया जुज्झिउं लग्गिया । अह कुंत-खग्ग-भल्लगपमुहप्पहरणकरा समरधीरा सत्थसुहडा वि तीए समगं जुज्झिउं संपलग्गा । तया खंडिय-पयंडसुहडं विहडिय-रण-रहस-नस्सिर-नरकुंदं उप्पित्थसत्थनाहं महाभीमं समरं जायं । अञ्चंतनिद्दएण पबलबलेण चिलायनिवहेण कलिकालेणव्व धम्मो तह समत्थोवि सव्वसत्थो निहो। तओ चिलायसेणा सारं अत्थं सुरूवरामाजणं मणुस्से य बंदिग्गाहेण घेत्तूणं पल्लिं गया । सो वि य सयंभुदत्तो कहं पि नियलहुभाउविउत्तो तीए चिलायसेणाए एसो धणवं ति चिंतिऊणं संगहिओ । सो सुचिरं निद्दयकसाधायबंधणाइहिं दिढं उवहओ वि देयदव्वं किं पि जाव न इच्छेइ ताव चिलाएहिं विणासियपसु-महिसरुहिर-धारा-णुलित्तभवणाए दाराऽवबद्ध-कुस्सर-रणंत-गुरुघंटयालीए पैदिण-पुत्रोवाइयचिलाय-कीरंत-तप्पणविहिए रत्तकणवीरमाला-विरइय-पूओवयाराए गयचम्मनिवसणाए पयंडरूवाए चामुंडाए उवहारत्थं भयवस-वेवंतसव्वंगो सो नीओ। 'रे वणियाऽहम ! जै जीवियव्वं अभिलससि, ता लहुं अज्ज वि अम्हाणं दव्वं दाउं इच्छसु, किं अकंडे जमभवणं गच्छसि ? एवं ते जंपंता सयंभुदत्तं जाव खग्गेण न घायंति ताव सहसा बहलहलबोलो समुट्ठिओ । 1. तदा । / 2. समारब्धः । / 3. किरातधारी । / 4. त्रस्त- / / Page #176 -------------------------------------------------------------------------- ________________ संजमविसुद्धीए सइ अपमत्तभावो कायव्वो इह सयंभुदत्तसाहुणो कहा-106 147 CONNN 0 'हं हो एयं वरागं मुंचह, थी-बाल-वुड्ढ-विद्धंस-कारीणं इमं वेरिवग्गं अणुसरह मा चिरावेह, एसा पल्ली हम्मै, इमाई मंदिराई पि दज्झंति इअ उल्लावं सोचा सयंभुदत्तं मोत्तूणं सुमरियचिरवेरिसुहडसंपाया ते पुरिसा पवणजइणा जवेणं कच्चाइणीगिहाओ झत्ति निहरिया । तैया सयंभुदत्तो 'अज्जेव अहं जाओ, अज्जेव य सयलसंपयं पत्तो' इअ चिंतंतो तुरियं चामुंडाए गेहाओ अवक्कंतो । सो य भीसणचिलायभयतरलिओ गिरिकुहरमज्झभागेणं बहलतरुवल्लिपडलाउलेणं अपहेणं वच्चंतो भुयंगमेण खद्धो, तया तस्स महाधोरा वेयणा समुपन्ना । तेण परिचिंतियं-नूणं एण्डिं अहं नस्सामि, जै कहमवि चिलाएहिं पमुक्को ता कयंततुल्लेणं भुयंगेणं अहं डसिओम्हि, अहह ! विहिसरूवं विचित्तं । अहवा जम्मो मरणेण, जोव्वणं सह जराए संजोगो । सममेव वियोगेणं, उप्पज्जइ किमिह सोगेणं ? / / 2 / / Page #177 -------------------------------------------------------------------------- ________________ 148 पाइअविनाणकहा-2 एवं परिभावंतो जाव वच्छच्छायं अणुसरेइ ताव तरुणो हेट्ठम्मि ठियं महासत्तं चारणसमणं विचित्तनयभंगसंगदुब्विगमं सुत्तं परियत्तंतं पउमासणबंधधीरं उवरुद्धमणपसरं पेच्छइ । तयणु सो विसमविसोरगविसविहुरियस्स मम एत्थ पत्थावे 'भयवं ! सरणं तुम' ति जंपिय विचेयणो पडियो । अह मुणिवसहो तं विस-वस-निन्नट्ठचेयणं पेच्छिऊणं करुणाए परिचिंतेइ-इयाणिं किं काउं जुज्जइ ? / जओ वुत्तं पावपओयणनिरयाण, नो गिहत्थाण ताव उवयारे । वट्टिउमुचियं साहूण, सव्वभूयप्पभूयाणं । / 3 / / सव्वभूयप्पभूयाणं साहूणं पावपयोयणनिरयाणं गिहत्थाणं उवयारम्मि वट्टिउं नो उचियं । जम्हा ताणं उवयारम्मि वट्टमाणे गिहिसंगदोसेण निरवज्जवित्तिणो वि हु साहवो तव्विहपावट्ठाणाणं कारणं भवंति । जै पुणो उवयरिया ते सव्वसंगं मोत्तूणं अचिरेणं पव्वजं पडिवज्जिऊणं सद्धम्मकज्जेसुं जयंति तया तक्कया कम्मनिज्जरा वि होज्जा । इय चिंतमाणस्स समणस्स अनिमित्तं चिय सहसा दाहिणं नयणं विप्फुरियं । / तओ तदुवयारं आभोगिऊणं तस्स चरणोवरिम्मि वियाररहियं सुहुमं भुयगदंसं ठूणं मुणिवसहो परिभावै नूणं इमो जीविस्सइ, जेण सप्पदंसठाणं अविरुद्धं । सत्थम्मि सिरपमुहाणि ठाणाणि विरुद्धाणि वुत्तान्नि। तहाहि-सीसम्मि लिंगम्मि चिबुए कंठम्मि संखेसु गुदे थणम्मि ओट्ठम्मि वच्छयलम्मि भुमयासू नाभीए नासाउडम्मि करचरणतलम्मि खंधे कक्खासुं इक्खणंमि निडालम्मि केसंतसंधिदेसेसुं च सप्पदट्ठो जमगिहम्मि जाएइ । तहा य पंचमी-अट्ठमी-छट्ठी-नवमी-चउद्दसीतिहीसुं अहिदट्ठो पक्खंते वि विणस्सइ, अज्जं च तिहि हि विरुद्धा न । नक्खत्तेसुं पि मधा विसाहा मूलं असिलेसा रोहिणी अद्दा कित्तिय त्ति विरुद्धाइं नक्खत्ताई, अज्ज इह मुहुत्तम्मि तं पि विरुद्धं नक्खत्तं न वट्टेइ । अन्नं च पुव्वमुणिणो रिट्ठ पि भणंति-भुयगदट्ठस्स मणुयस्स कंपो, लालामुयणं, जिंभा', नयणाऽरुणत्तणं, मुच्छा, सरीरभंगो, कवोलसामत्तणं पहाहाणी, हिक्का सरीरसीयत्तणं च अचिरेण मरणाय हवेइ । ततो पडियारो कीरै । जओ 'जिणधम्मो दयापहाणो अत्थि' एवं परिभाविऊणं मुणिवसहो झाणनिमियथिरनयणो विसाऽवहारगविसेससुत्तं अणुसुमरिउं पवत्तो । अह जाव सरय-ससहर निब्भर-पसरंत-पहा-पहासिरं अमयकुल्लाऽणुकारिणिं अक्खरसेणिं उल्लवेइ, ताव दिवसयर-पहा-bhara'bbhAhayaM तिमिरं पिव महाऽहिविसं नटुं । सो वि सुत्तविबुद्धोव्व पडुदेहो उट्ठिओ । तओ एसो पवरसाहू 'मम जीवियदाय' त्ति जायपडिबंधो सबहुमाणं तं समणं नमिऊणं भणिउं आढत्तो-'भयवं ! भमंतभीसणसावयकुलसंकुलाए अडवीए मम पुण्णेणं तुम्हे इहं निवासो जाओ त्ति मण्णेमि । नाह ! जै तुमं इहं न होतो सि, तो कहं अन्नहा महाविस-विसहर-विस-हरियचेयणस्स इह जीवियव्वं होज्जा ? कत्थ मरुमंडलो ? कत्थ य महाफलसमिद्धो कप्परुक्खो ? कत्थ अधणस्स गेहं ? कत्थ य तत्थेव रयणनिही ? कत्थ अञ्चंतदुहिओ अहं ? कत्थ य तुमं अणप्पमाहप्पवंतो? अहह ! विहिविलसियाणं जयंमि को परमत्थं मुणेइ ?, भयवं ! एवंविहोवयारिस्स तुज्झ अधन्नस्स महं केण केण व कएण रिणमोक्खो जाएजा ? 1. चिबुके । / 2. नयनसमीपभागेषु । / 3. ध्रुवोः । / 4. रिष्टं शुभाशुभनिमित्तम् । / 5. जृम्भी - 12 ॥ 4 / / 6. हेडकी । / Page #178 -------------------------------------------------------------------------- ________________ संजमविसुद्धीए सइ अपमत्तभावो कायब्वो इह सयंभुदत्तसाहुणो कहा-106 142 मुणिणा भणियं-भद्दय ! जै रिणमोक्खं काउं समीहसे, ता तुमं इयाणिं निरवज्जं पव्वजं पडिवज्जसु, एईए कएणं मै तुह नणु उवयारो वि कओ च्चिय, इयरहा सुमुणीणं असंजयचिंताए अहिगारो नत्थि । भद्द ! मणुस्साणं धम्मवियलं जीवियं न सलहिज्जइ', तो गिहाऽऽसंगं चयसु, निस्संगो सुसमणो हवसु । तओ भालयलाऽऽरोवियपाणिपौममौलेण तेण भणियं-'भयवं ! एयं करेमि, नवरं लहुभाउपडिबंधो मम मणं विहुरेइ, जै य तेण सह कहं पि दंसणं होज्जा, ता निस्सल्लो एक्कचित्तो पव्वजं करेज्जमि अहं' / मुणिणा पयंपियं-'भद्द ! जै तुमं विसवसाओ मओ होतो तो कहं लहुगं भाउगं अवलोयंतो सि ? अओ निरत्ययं इमं पडिबंधं परिचयसु, अणज्जं धम्मं सरसु, भवंमि भाइ-पी-माइतुल्लो एसो एक्कोच्चिय जीवाणं पडिबंधो 1. श्लाध्यते । / Page #179 -------------------------------------------------------------------------- ________________ 150 पाइअविनाणकहा-2 दुक्खदायगो अत्थि' / एवं मुणिणा भणिए सयंभुदत्तो परेण विणएण पव्वजं पडिवज्जइ, कुणेइ य विचित्तं तवोकम्मं, गामाऽऽगरनगर-संकुलं वसुहं गुरुणा सद्धिं विहरेइ । एवं सो महासत्तो दुस्सह-परीसहचमु अहियासिंतो चिरं कालं विहरित्ता नाणदंसणसमग्गो थोवाउयं च नच्चा गुरुआणाए भत्तपरिन्नं पवजंतो सो गुरुणा पन्नविओ-'अहो महाभाग ! पजंतकालियं सविसेसाऽऽराहणविहाणं पौरपुन्नभरेहिं labbhai, to सयणे उवहिंमि कुले गच्छे नियदेहे वि य मा पडिबंधं काहिसि, जओ एसो अणत्थाणं मूलं अस्थि । तहिं सयंभुदत्तो 'इच्छामो अणुसटुइं' ति जंपिऊणं गुरुगिराए बद्धरई उत्तमढं अणसणं पडिवन्नो । तैया तप्पुन्नपगरिसेणं आवज्जिओ पुरजणो अणसणपडिन्नं तं नच्चा पूएइ सक्कारेइ य । ___अह सो पुव्वविउत्तो सुगुत्तनामो तस्स लहुभाया परिभममाणो तंमि पएसंमि समागओ । तओ एगदिसाऽभिमुहं मुणिवंदणटुं पुरीलोगं गच्छंतं पलोइत्ता अणेण पुच्छियं-'किं एसो समग्गजणो एत्थ वच्चै' ? एगेण नरेण तस्स साहियं-जह एत्थ मुणिवसहो कयभत्तपरिञ्चागो पञ्चक्खो सद्धम्ममहानिहिव्व निवसेइ, तित्थं पिव तं वंदिउं एस पौरजणो जायै, एवं सोच्चा सुगुत्तो वि कोऊहलेण लोगेण सद्धिं सयंभुदत्तं समणं दटुं तं देसं अणुपत्तो । - अह मुणिणो रूवं पेच्छिऊणं संजायपञ्चभिन्नाणो' पमुक्कदीहपोक्कारं रोइत्ता भणिउं आढत्तो-'हे भाय ! सयणवच्छल ! कहं वा कूडसमणेहि छलिओ सि ?, जं अञ्चंतकिसियंगो तुम एरिसिं अवत्थं पत्तो । अज्ज वि सिग्घं इमं पासंडं छड्डेहि, नियदेसं पयामो, तुज्झ विओगेणं अचिरेण मम हिययं फुडं फुट्टेड' / तेण इय जंपियंमि सयंभुदत्तो वि ईसि-पडिबंधाओ तं वाहरिऊणं समग्गमवि पुव्ववुत्तंतं पुच्छेइ । सो वि य दुक्खत्तो sogakhalira'kkharAe वाणीए चिलायधाडीविहडणापामोक्ख-निययवुत्तंतं साहेइ । अह कलुणवयणसवणेण उब्भवंतपडिबंध-कलुसियज्झाणो सव्वट्ठसिद्धपाओग्गसंजमविसुद्धट्ठाणाई पि खंडिऊणं तदुवरिं सिणेहदोसेणं मरिऊणं सोहम्मदेवलोगंमि मज्झिमाउदेवत्तणंम्मि सयंभुदत्तो समणो समुप्पन्नो । एवं संजमसेणिविसुद्धीए जे जे जोगा तप्पडिपंथिणो हवंति, ते ते वज्जित्ता आराहणाभिलासीहिं सइ संजमंमि अपमत्तभावो धारियव्वो त्ति । उवएसो थोवेण भेहदोसेण, कयाणसणसाहुणो । गई नया सुहेसीहिं, नेहो हेयो सुसंजमे । / 4 / / संजमसेणिविसुद्धीए सयंभुदत्तसाहुणो छउत्तरसयइमी कहा समत्ता । / 106 / / -स्ण्वेग्र्ण्ग्सालाए। 1. चतुर्विधाहारत्यागरूपमनशनम् । / 2. 'एष मम बन्धुः' इति ज्ञात्वा । / Page #180 -------------------------------------------------------------------------- ________________ सत्तुत्तरसयैमी विसुद्धमणसा सव्वे खमावंतो खमणापरो जीवो केवलनाणं पावेइ इह चंडरुद्दायरियस्स कहा सव्वे खामेमाणो, सयंपि खमणापरो विसुद्धमणो । सिरिचंडरुद्दसूरिव्व, तक्खणा कुणै कम्मखयं । / 1 / / अहेसि उज्जेणीनयरीए अवज्ज-वज्जणुज्जुत्तो गीयत्थो चंडरुद्दो त्ति नामेण विस्सुओ आपरिओ । सो पुणो पयईए च्चिय पचंडकोवत्तणेण मुणिमझमि ठाउं सयं अतरंतो साहुविवित्ताए' वसहीए सज्झायज्झाणपरो जत्तेणं पसमभावणाए दढं अप्पाणं भावेंतो गच्छस्स निस्साए विहरेइ । अह एगमि अवसरे केलिप्पिय-वयस्स-परिवरिओ एगो महिब्भपुत्तो नवपरिणीओ विहियविभूसो तियचञ्चर-चउप्पहाईसुं वियरंतो तेसिं साहूणं पायदेसंमि परिहासकयपणामो आसीणो । तओ तस्स वयस्सेहिं परिहासेणं पयंपियं-'भंते ! एसो अम्हाणं वयस्सो भववासाओ समुव्विग्गो दिक्खं घेत्तुं इच्छेइ, एत्तो च्चिय विहियपवरसिंगारो इहयं समागओ, ता इमस्स पवज्जं देह' / आगारिंगियकुसला य मुणिणो तेसिं परिहासं मुणिऊण अमुणिता इव ठिआ नियकज्जाइं काउं आढत्ता । भुज्जो भुज्जो सुइरपलाविणो जाव नेव विरमंति ताव 'दुस्सिक्खिया हु एए सिक्खंतु' इअ चिंतयंतेहिं साहूहिं विवित्तपएससंठिओ चंडरुद्दायरिओ अम्हाणं एसो गुरू दिक्खं दाही त्ति निदित्त्त्थो। _तत्तो ते केलिपियत्तणेण सूरिणो पासंमि गया । पुव्वट्ठिईए य इब्भसुयस्स दिक्खगहणिच्छा सिट्ठा । एए महापावी मए वि सद्धिं कहं केलिं कुव्वंति ? ई चित्तब्भंतरजाय-तिव्वकोवेण तेण तो भणियं-'अहो ! एवं, ता मम लहुं भूई' समप्पेह' तओ तस्स वयंसेहिं कत्तो वि सिग्धं चिय भूई उवणीआ । तो तं इब्भसुयं निविडग्गहेण सहत्थेण घेत्तूणं उच्चरिय-नमुक्कारमहामंतो सूरी लुंचिउं आरद्धो । भवियव्वयावसेण जाव वयस्सा किं पि न जंपंति, न य इब्भसुओ, ता तेण सूरिणा सीसलोओ विणिम्मिओ । तओ इब्भपुत्तेण भणियं-'भयवं ! एत्तियं कालं परिहासो आसी, संपइ पुणो सब्भावो जाओ, ता पसायं कुणसु, संसारसमुद्दतरणतरंडं दिनसिव-नयरसोक्खं जयगुरुजिणिंदवरदेसियं दिक्खं भावसारं वियरेसु' / एवं वुत्ते तेण मुणिवइणा तस्स पव्वज्जा दिण्णा । ते वयंसा वेलक्खं उवगया सट्ठाणेसु गया । तेण नवदिक्खिएणं भणियं- भंते ! मम बहुसयणो इह वट्टेइ, तेण एत्थ अविग्धं धम्मं काउं अहं नो लहिस्सं, तो अन्नगामंमि' जामो । 'एवं हौ' त्ति अणुमन्निऊणं गुरुणा सो मग्गपडिलेहणटुं तओ पेसिओ, मग्गं पडिलेहिऊणं तंमि समागए मुणिनाहो जराए वेवंतो सणियं सणियं कयपयक्खेवो सो तस्स खंधमि निहियदक्खिणकरो गंतुं समाढत्तो । रयणीए चक्खुबलवियलो पहंमि थेवपयखलणे वि हु बाढजायकोवो भुज्जो भुज्जो सिक्खर्ग निब्भच्छेइ, 'एवंविहो पहो तुमए पडिलेहिओ त्ति । पुणरुत्तं चिय परुसं वयंतो सिरंमि दंडएणं ताडेइ । 1. साधुविवक्तायां साधुरहितायां वसतौ । / 2. भूतिं रक्षाम् । / 3. वैलक्ष्यम् भू-19 / / 4. मार्गप्रतिलेखनार्थम् मार्गनिरीक्षणार्थम् । / 5. स्तोका- / / 6. शैक्षकं नवदीक्षितम् । / Page #181 -------------------------------------------------------------------------- ________________ 152 पाइअविनाणकहा-2 अह सिक्खगो वि चिंतेइ-अहो ! महापावभायणेण मए एस महप्पा एरिसकिलेसजलहिमि पक्खित्तो, अहं एक्कोच्चिय धम्मरासिस्स एयस्स सिस्सछउमेणं पञ्चणीओं जाओ म्हि, मज्झ दुव्विलसियं धिद्धी !, इअ अप्पाणं निंदमाणस्स सा कावि भावणा जाया, जीए तस्स विमलं केवलनाणं पाउब्भूयं । तओ सो निम्मलकेवलनाणपयडियतिहुवणवत्थुवित्थरो गंतुं तहा पयट्टो जह तस्स पयखलणा न हवेइ । ___ अह जायंमि पभाए दंड-पहारुत्थ-रुहिर-उल्लसिरं सिक्खगं ठूणं चंडरुद्दसूरी विचिंतेइ-पढमदिणदिक्खियस्स वि सिक्खगस्स अहो ! एवंविहा खमा मह पुणो विहला सुयसंपया, खमागुणेण विहीणस्स मम सूरित्तं धी ! धी !' इअ संवेगवेगओ तं पराए भत्तीए खामंतो तं झाणं पडिवन्नो जेण सो वि केवली जाओ । एवं ते दुण्णि केवलनाणिणो भव्वे जीवे पडिबोहिऊणं अयरामरपयं संपत्ता । . 1. प्रत्यनीकः प्रतिपक्षी । / Page #182 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 153 एवं खामण-खमणेहिं जीवा अञ्चंत-निम्महिय-पावसंघाया भवन्ति । खमणापरो य खमणों, अणुत्तरं तवसमाहिमारूढो । पफोडतो विहरै, बहुभवबाहाकरं कम्मं । / 2 / / उवएसोखमणंमि खामणमि य, नछा फलमिह खमणवराणं हि । तुम्हे वि तहा सययं, भवेह आराहणिक्कपरा । / 3 / / सव्वेसिं खमणंमि खमावणंमि य चण्डरुद्दायरियस्स सत्तुत्तरसयैमी कहा समत्ता । / 107 / / -संवेगरंगसालाओ 10 अठुत्तरसयैमी लच्छी-सरस्सईदेवीणं संवायंमि कहा - - - - लच्छी-सरस्सईणं, संवाओ वुअए त्थ बोहगरो । सोचा तं झाइत्ता, जत्तो कज्जो सया सोक्खे । / 1 / / एगया लच्छीए सरस्सईए य विवाओ जाओ । सरस्सईए वुत्तं- 'जयंमि ममञ्चिय पहाणत्तणं, जओ मम अंगीकया जणा सव्वत्थ सम्माणं लहेइरे, 'जेण नरवई नियदेसंमि पूइज्जइ पंडिओ य सव्वत्थ' / हे लच्छि ! तुव रूवाई नाणगाईणि, तेसिं सिरंसि' जै अहं चिट्ठामि तैया ववहारंमि लाहो होज्ज नन्नहा । अतो अहं चिय महईयमी । तैया लच्छीए भणियं-जं तुमए वुत्तं तं तु कहणमेत्तं, तुमए कास वि सिद्धी न होइ । जेण तए अंगीकया पुरिसा मयटुं सयसहस्सदेसेसुं परिभमंति, मए अंगीकयस्स समीवंमि आगच्छेइरे, सेवगव्व पुरओ चिढेइरे । वुत्तं च्च वयवुड्डा तवोवुड्डा, जे य वुड्डा बहुस्सुया । ते सव्वे धणवुड्डाणं, दारे चिटुंति किंकरा । / 2 / / अणेगाइं पियवयणाई वयंति, विविहकव्वेहिं नियकोसल्लं दावेइरे । तओ सिरिमंता पसन्ना हुवेइरे न अन्नहा । तम्हा तुमए अंगीकया पुरिसा मए अंगीकयस्स सेवगसरिसा हवंति । मयंगीकयस्स दोसा वि गुणत्तणं पाव्ण्ति। अओ जयंमि अहं चिय महईयमी । जइणसाहुणो विणा पाएण जे जे पुरिसा तुमं सेवेइरे ते वि य ममत्थं चिय्। तेसिं हि सत्थब्भासोविसत्थविसारओ होऊणं बहुविं लच्छिं पाविस्सं ति सज्झसाहणठे एव । 1. क्षमणः । / 2. शिरसि । / 3. मदर्थम् । / 4. मदङ्गीकृतस्य । / Page #183 -------------------------------------------------------------------------- ________________ 154 पाइअविनाणकहा-2 इह लोयंमि बहुयरा बाला तुमं अणुसरंति, ते उ ऊसाहरहिया मायपिऊणं भएणं अज्झावगभएण वा । परंतु तुम्ह अणुसरणं तेसिं पियं न होइ । जे केयण वुड्डा तुमं अणुसरंति ते वि लज्जाए उयरभरणभयाओ वा, पच्छन्नवित्तीए मए अंगीकयपुरिसस्स पसण्णीकरणटुं pddheire। loga vi तेसिं हासं विहेइरे-जओ एयावंते वयंसि पढणटुं उट्ठिओ एसो ?, किं पक्कभंडंमि कंठो लग्गइ ? / संसारिणो सव्वे जीवा ममाणुकूला एव संति । तहिं डिंभमेत्ता वि मम रूवं दीणाराइयं दठूणं उल्लसंति हसंति य । गहणटुं कर पसारेइरे । तओ जे परिणयवया मं दट्ठणं उल्लसेइरे तहिं किं अच्छेरं ? जो य वुड्ढो जरागसिओ ममत्थं अणेगे उवाए कुणेइ, तस्स न कोवि हासं विहेइ, पञ्चुअ तं सिलाहेइ । जो वुड्ढो वि नियहत्थुवज्जियवित्तेण निव्वहेइ, सो न कास वि पराहीणो होज्जा । एगया जेण मम रूवं दिटुं तं जम्मंतरे वि न विम्हरिज्जइ च्चिय । तव सरूवं तु कालत्तयंमि वीसरिज्जइ एव । अओ मम पुरओ तव माणं कियंतमेत्तं । जै इह तव वीसासो न होज्जा तैया एत्थ समीवत्थ-सिरिनिवासनयरं मि गम्मै, तओ ते दुवे वि नयरासन्नवाडियामज्झमि गया । Page #184 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 155 अह लच्छीए वुत्तं-तुमं एवं वएसि,-'अहं चिय जगंमि महल्लिया' तम्हा तुमं चेव अग्गओ नयरमझमि गच्छसु, गंतूणं ससत्तीए लोए आवज्जित्ता नियाहीणे कुणेहि, पच्छा अहं आगच्छिस्सं, दीसिही य तुमए आवज्जिया जणा मं सेवंते न वा । तहिं उहण्हं एगाए महत्तणं जाणिही' / तओ सरस्सई भव्वं अच्चब्भुयागारवत्थालंकाराइविभूसियं माहणरूवं काऊणं नयरं पविट्ठा । चउप्पहंमि गच्छंतेण तेण माहणरूवेणं एगो महंतो पासाओ दिट्ठो । तत्थ कोडीसरो सेट्ठी परिवसइ, दुवाराऽऽसन्न-पएसंमि तस्स धणिअस्स आसणं अस्थि । महाभरणभूसियं अणेगसेवगर्बुदपरिवरियं भद्दासणे संठियं सेटिं दह्णं तेण मायाविमाहणेण आसीवाओ दिण्णो । सो वि अञ्चब्भुयसुवेस-सोम्माइ-गुणगणालंकिअपवित्तमाहणवुत्तं आसीसावयणं सोच्चा आसणाओ उट्ठाय सत्तटुपयाई संमुहं गंतूणं अटुंगपणामं काऊणं तं बीअभद्दासणंमि निवेसिऊणं सयं पि य नियासणे ठाइऊणं तग्गुणरंजियहिययो माहणं वयासी-भवंतो कत्तो समागया ? कहिं देसंमि निवासिणो भवंता ?, किं एत्थ आगमणपयोयणं ? कस्स पुण्णसालिणो गेहंमि भवओ उत्तारगो ?, भवओ किं नाम ? इच्चाई धणियस्स वुत्तं सोच्चा माहणो वयासी-"भो ! गो-माहण-पडिवालग ! सेट्ठि ! अहं कासीदेसंमि वाणारसीए नयरीए छक्कम्मनिरओ वसामि । अब्भसियसयलसत्थस्स मम धम्मसद्धालूणं पुराणाइसावणेण कालो गच्छइ, अन्नं च अणेगमाहाणाईणं वेयाइसत्थज्झयणदाणं विहेमि । तन्नरवई वि मम भत्तिपुव्वं सेवं कुणेइ । गिहिधम्मनिव्वहणटुं च अणेगगामसयाई दिण्णाई । तहिं सुहेणं परिवसंतस्स मम एगया सत्थं वायमाणस्स तित्थाहिगारो आगओ-जेण मणुअत्तणं लभ्रूणं तित्यजत्ता न कया, तस्स जम्मणं निफ्फलं वियाणियव्वं । तित्थजत्ताए महाफलं वियाणित्ता मम तित्थजत्ताविहाणमणोरहो स्ण्जाओ। तओ अहं गिहसुहाइं चैत्ता 'पायविहारेण तित्थजत्ताए महाफलं नच्चा' एगागी चेव तित्थजत्तं कुणंतो कलंमि इहं. समागओ । एगंमि सत्थब्भासगमदमि मम उत्तारगो अत्थि । तहिं राई ऐवाहित्ता पहायंमि सिणाणाइपुव्वयं छक्कम्मं किच्चा नयरचरियाए निग्गओ । तओ चउप्पहमि परिभममाणस्स पुण्णवंताणं सिरिमंताणं दसणं जायं । 'समुइओ एसो' त्ति नञ्चा आसिव्वाओ दिण्णो" इअ वोत्तूणं विरए माहणे सेट्ठी करंजलिं काऊणं साहेइ-'अज्ज अम्हाणं महंतो पुण्णोदओ, जं सयलगुणगणालंकियस्स तित्थजत्ताए निग्गयस्स भवओ दंसणेणं मम मणुअत्तणं सहलं संजायं । पञ्चक्खं ईसरदंसणं व भवओ दंसणं मण्णेमि । अज्ज मम दीणस्सोवरिं महई किवा भवया विहिया । अज्ज सुरसरिया नियगिहंगणंमि समागया इअ जाणेमि । अओ किवं काऊणं सुहासाविणीए नियवायाए भयवं ! अणुग्गहं कुणेउ' त्ति । तओ तेण बंभणेण महुराए गिराए चित्ताणंदकारगं सोहणसिलोगाइयं पढिउं पारद्धं । अह सयलगुणगुणालंकियहियओ विम्हरियसव्वगेहकज्जो वियसियनेत्तवयणो सेट्ठी पुणो पुणो पसंसंतो मत्थयं धुणंतो थिरचित्तो सुणेइ । तंमि समए जे चउप्पहंमि गमणागमणाई कुणंता लोगा, ते वि तं वाणिं सोच्चा रागेण आयड्ढियहियया थिरमणा सुणमाणा चितुइरे । जे वि सत्थविसारया पंडिआ कंठीकयसत्थपरमट्ठा ते वि तहिं आगच्च तं वाणिं सुणिउं लग्गा । Page #185 -------------------------------------------------------------------------- ________________ 156 पाइअविनाणकहा-2 अहे तस्स नवनवोल्लेहसालियपडिभापडुत्तणेण सव्वओमुहीए गिराए कुसलत्तणं ठूणं विमुत्तनियनियनिउणत्तणाभिमाणा ते पंडिया बम्हणवाणिं पसंसिउंलग्गा-'किं एसो माहणो रूवंतरिया बम्हणो मुत्ती ? किं एसो सव्वरसाणं मुत्ती ? अहो अस्स चमक्कारकारणं कोसल्लं ? अहो अस्स ऐगहण-गहिरत्थं पइ सउणो हिययावयारणसत्ती' इच्चेवं अणेगे लोगा पसंसं कुणंता विम्हरिय-स-स-गेहकज्जा वीसरियाऽसणपाणा कयउड्ढकण्णा सुणेइरे, एवं सुणंताणं ताणं सवायपहरो संजाओ । अह इओ लच्छीए मणंसि चिंतियं-एईए सरस्सईए नयरंमि उ गंतूणं ससत्तिबलं दंसियं । अहुणा हं तहिं गंतूणं एयाए सत्तिपहावं विणासेमि' त्ति वियारिऊणं एग थेरीरूवं कयं । तं केरिसं ? जराए संकुइअगत्तं, मुहनेत्त-नक्कविवरेहितो जहाणुरूवं परिगलंतरसं, दंतसेणिपरिभट्ठमुहं खल्लीडसीसं तेयरहियं परिखलंतवयणं परिभट्ठनयणतेअं, कडिपएसेण नमिरं, परिगहियहत्थलढि खलंतचरणजुगं । तहिं परिभमणं कुणमाणीए तस्स च्चिय धणियावासस्स पिट्ठओ दुवारंगणंमि ठाऊणं ऐदीणवाणीए तीए जलमग्गणं कयं । तीए पहावेण जीओ सासू वहूओ य अद्धपिहियदुवारंमि धम्मियवयणं सुणेइरे, तासिं कण्णेसुं तीए वयणं तत्ततउक्खेवणसरिसं ऐकडुयं लग्गइ, सुणताणं च तासिं रसभंग विहेइ । __तओ सवणविग्घेणं कुद्धा सासू वहूं पइ पएइ-'हले ! पासेहि, अवरदुवारंमि को पोक्कारं कुणेइ ? / जं मग्गेइ तं दाऊणं इओ निक्काससु, जेण सुहेण सवणं जाएइ । एरिसं सवणं पुण्णोदएण होज्जा, अओ सिग्धं गंतूणं तं विसज्जित्ता आगच्छसु' / एवं पुणरुत्तं वुत्ते सासूवयणस्स अलंघणीयतणेण एगा वहू किंचि 'बड बड' सदं कुणमाणी धावमाणी अवरदुवारं उग्घाडिऊणं 'अरे रंडे ! जरै ! किं पोक्करेसि ?, सुहापाणं विव भवदुक्खहरं धम्मवयणं सुणंतीणं अम्हाणं विग्घकरा किं होसी ? किं मग्गेसिं तुं ? कहेसु कहेसु, तं घेत्तूणं इओ ठाणाओ सिग्धं अवसरसु' / एवं सोच्चा वुड्ढाए वुत्तं-'हे पुण्णवै ! सुहगे ! धम्मसवणफलं तु दया, तं विणा सव्वं निप्फलं, अओ करुणं काऊणं मं जलपाणं कारेसु, अहं पिवासद्दिया अम्हि, मम कंठो तिण्हाए सूसेइ' / तीए य सिग्घं जलकलसो भरिऊण आणीओ । कहियं च-'अरे ! तव पत्तं सिग्धं निक्कासेहि, जलं दाऊणं गच्छामि, अहुणा मम चिंतामणीओ वि अहिगो धम्मसवणकालो गच्छइ, तत्तो जलं घेत्तूणं इओ पएसाओ अवसर । वुड्ढाए uttaM'bahiNi ! सुहगे ! अहं तु वुड्ढम्हि, जलभायणं निक्कासेमि' त्ति वोत्तूणं झोलिगामज्झाओ रयणमैयं पत्तं निक्कासित्ता हत्थे धरित्ता जलगहणटुं हत्थो पसारिओ । तैया सा वहू तेयपुंजभासुरं लक्खमुलं अदिट्ठपुव्वं पत्तं दळूणं ऐविम्हयचित्ता आह-हे वुड्ढे ! मायर ! तव एरिसं पत्तं कत्तो ? एरिसे य रयणपत्ते समाणे वि तुं दुहिणी कहं होसि ? किं को वि तव नत्थि ? तया वुड्ढाए वुत्तं-'हे कुलीणे ! अम्हेच्चया उ पुत्ता पौत्ता बहुयरा होत्था, सव्वे य ते विलयं पत्ता, किं कुणेमि ? कम्माण गई विचित्ता । को जाणेइ ? किं भूयं ? किं होही य ? / अहुणा तु हं एगागिणी चेय अम्हि । एरिसाइं पत्ताई तु 1. खल्वाट - केशरहितशीर्षम् । / Page #186 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 157 बहुयराइं संति, परंतु को वि मज्झ सेवाविहायगो नत्थि, जो मम सेवं कुणेज्जा, जो जावज्जीवं मम अणुकूलं सेवं विहेइ, तस्स सव्वं लच्छिं पयच्छामि, रक्खणे किं पयोअणं ? लच्छि उ न केणवि सद्धिं गया गच्छइ गच्छिस्सइ य' इअ वोत्तूण झोलिगा निक्कासिऊण तं पइ दंसिया । सा य झोलिगब्भंतरंमि दटुं पवट्टिया । तम्मज्झमि अणेगाई रयणमैयाई पत्ताई रयणभूसणाई च, तह एक्किक्काइं कोडि-कोडि-मुल्लाइं पुढवीए अलब्भाई अदिट्ठपुव्वाइं पुरिसविलयाणं समुइयाई वत्थाइं च संति । ___ अह तीए वहूए झोलिगा मज्झगयाइं आभूसणाई ठूणं कहासवणं तु वीसरियं । लोहाभिभूयं चित्तं जायं । लोहपसत्ता सा वहू वुड्ढं पइ वयासी-'हे अम्मे ! किमटुं तुं दुहिणी होसी ? अहं तु तुव पुत्तीकप्पा अम्हि, तुम्ह जावज्जीवं सेवं काहं, भवईए कावि संका न कायव्वा । गिहममि आगच्छिज्जौ, सुहेण च्चिय एयंमि भद्दासणंमि तुं चिट्ठसु' / तओ सा वुड्ढा सणियं सणियं चलंती कहपि गिहमज्झमि आगंतूणं भद्दासणंमि संठिया । सा उ 'खमा खमा' इअ वयंती अणुचरीहोऊणं पुरओ चिट्ठिऊणं चाडूइं विहेइ । ___तओ ताए वुड्ढाए तं वहुं पइ पुटुं-'वच्छे ! तुं मम इह ठाणटुं इच्छसि, किंतु एयंमि घरंमि तुमं चिय पहाणा सि ? जेण निस्संकेण निमंतणं कुणेसि ? तया वहूए वुत्तं-'मायरे ! न हं पहाणा, किंतु मम सासूससुरा संति' / वुड्ढाए वुत्तं-'ताणं अणुण्णं विणा कहं तुं मं इहं रक्खिउं पक्कल्ला ?' तैआ तीए साहियं-'अम्मे ! एयंमि गेहंमि मम ससुरो सासू जेट्ठो जेट्ठवहू देवरो देवरपत्ती य सव्वेवि ते मज्झ साणुकूला वट्टेइरे । अओ सुहेणं भवईए एत्थ हायव्वं' / वुड्ढाए वुत्तं-'एवं तु न, जै तव ससुरो सासू य स-सम्माणं निमंतणं कुणेइरे तैया अहं इहं चिट्ठामि, नन्नहा घडियमेत्तं । भद्दे ! वच्छे ! एगमि चित्ते नेहो, अवरस्स चित्तंमि अणेहो तत्थ निवसणं अजुत्तं' / तीए वुत्तं 'जै ते सव्वे सविणयं आमंतणं कुणेइरे, तैया तुं थिरमणा एत्थ ठाहिसि, अन्नं वा किं इच्छसि ?' वुड्ढाए 'आम' त्ति वुत्तं । - अह वहू सिग्धं सिग्घं पिहियकवाडब्भंतरट्ठिआ सासू जहिं धम्मं सुणेइ तहिं गंतूणं सहसा वयासी 'हे सायरे ! सिग्धं सिग्धं गिहममि आगंतव्वं' / तीए सवणरसभंगाओ वुत्तं-'मुरुक्खे ! किं अणत्थं सुहासरिसवाणीसवणे विग्घं विहेसि ? विहिणा माणुसीरूवेण गद्दही निम्मिया दीससि, दुप्पप्प-माणूसभवं सहलं कुणंतीए मम जं पोक्कारकरणेण विग्धं कुणेसि, तेण पावेण पुणरवि गद्दही होहिसि' / तया वहूए वुत्तं-'पुज्जे ! एगा वुड्ढा माया भवईणं बहुपुण्णभरोदएण अतक्किया अणाहूआ कमलव्व इहं समागया अत्थि' / एवं सोच्चा गब्विया साहंकारं वहुं साहेइ-'भो मुरुक्खे ! एयंमि नयरंमि अम्हेहिंतो वि महंतो को वि किं अस्थि ? जं तुं सरिसवं मेरुत्तणेणं वण्णेसि । अओ वियाणिया तुं मुरुक्खसेहरा सि । तुं अवसरं अणवसरं पि न वियाणेसि । कया वि कोवि महाजणो असमए गेहं आगओ, तैया समुइय-सक्कार-सम्माणं काऊणं विसज्जित्ता य नियकम्मंमि जो पगुणो होइ स निउणो कहिज्जइ, न भवारिसो होइ' त्ति सासूवयणं सोच्चा वहुए वुत्तं-'तुमए जं उत्तं तं तहेव अत्थि, परंतु अंतो आगच्च एगं मईयवयणं सोच्चा जहिच्छं कुणेज्जहि, किं निक्कारणं लोगे सुणावेसि । तैया सासू भालंमि भिउडिं किञ्चा नेत्ताइं वंकिऊणं गेहम_mi समागंतूणं 'किं किं पलवेसि' त्ति पुच्छेइ । तया तीए वहूए कक्खंतरिय पडाऽऽवरियं रयणखइअसुवण्णपत्तं दंसियं । तदंसणमेत्तेण सूरुदए पंकयं Page #187 -------------------------------------------------------------------------- ________________ 158 पाइअविनाणकहा-2 पिव तीसे मुहं विकसियं । सा पहिट्ठचित्ता वहुं पुच्छेइ-पुत्तिए ! कत्तो एयं तुमए लद्धं ?' वहूए वुत्तं-'पुज्जे !' अज्ज उ तुम्हेच्चयपुण्णुदएणं सग्गनई सयं चिय अणाहूआ तुम्हाणं गेहे समागया अत्थि, अओ किं मझुवरिं कोवं विहेसि ? / अणञ्चा मम दुव्वयणं वुत्तं, तं भवारिसीणं न जुत्तं । तुव चरणसेवं कुणंतीए मम इयंतं वयं संजायं, तहवि तं सव्वं अज्ज सव्वगेहवट्टिमणूसाणं मझमि विहलीकयं । किं पञ्चुत्तरं देमि ?, पुअणीआणं पुरओ किं पि वयणं कहणीअं, किंपि अकहणिज्जं । किमवि पयडणीअं किंपि चउक्कण्णसवणं चिय होइ, तम्हा सव्वेसुं सुणमाणेसुं किं वएमि ? अहो अहुणा जहारुई तहा कुणेसु । ___एवं वहूवयणं सोच्चा पञ्चुत्तरेइ-हे विउसे ! अहं वियाणेमि तुं वियक्खणा सि, समयण्णू सि, गेहमंडणा सि, परं किं कुणेमि ? धम्मसवणमग्गचित्तेण न विण्णायं, मए जं दुव्वयणं वुत्तं तस्स खमं मग्गेमि । अह सा वुड्ढा कहिं अत्थि ? वहूए वुत्तं-गेहमज्झे भद्दासणे निवेसिया अत्थि, तेण तुम्हे तहिं गंतूणं सुहालावपुव्वयं Page #188 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 159 सिट्ठायारं किच्चा तं पसण्णचित्तं विहेह । तओ वहूसहिया सासू तहिं गच्चा सविणयं आलविऊणं विण्णत्तिं कुणेइ-हे मायरे ! साणंदं ससुहं सगेहव्व अम्हेच्चयगेहमि ठायव्वं । का वि संका न कायव्वा । एरिसं मम पुण्णं कत्तो ? जं भवारिसाए वुड्ढाए सेवं कुणेमि ? तुं तु मम माउसरिसा, अहं तु तुमए पुत्तित्तणेण गणियव्वा । अम्हाणं पबलपुण्णुदएण तित्थरूवा तुं अम्हाणं गेहं उवागया । एयाओ चौरो वहूओ तुम्ह दासीसरिसीओ तुव आएसविहाणपराओ वियाणियव्वा । असण-पाण-सिणाण सयण-उत्थाणाइयं जं कज्जं होज्जा तं निस्संकं वोत्तव्यं । एवं सोच्चा वुड्ढा वयासी-भद्दे ! तुमए सुठु वुत्तं, परं तुव भत्ता चिय इहं आगच्च सबहुमाणं अच्चादरेण निमंतेज्जा तैया उ अहं निवसामि, पसन्नचित्तं विणा कासवि गेहवसणं न जुत्तं । एवं सोच्चा सेट्ठिणीए साहियं-'एएण च्चिय जै तव चित्तं पसन्नं होज्जा, तं तु मम सुकरं चिय । मम पिओ उ एरिसे कज्जे परमहरिसवंतो ऊसाहवंतो चिय पसन्नो होऊणं निव्वहेइ' / तैया वुड्ढाए वुत्तं-'जै वि एवं तहवि तस्स अणुण्णं विणा मम एत्थ वसणं न होज्जा' / सेट्ठिणीए वुत्तं-तं आहविऊणं अणुण्णं दावेमि । वुड्ढाए उत्तं-'सो कहिं गओ' ? सेट्ठिणीए साहियं-कोवि देसंतराओ विउसो माहणवरो समागओ, तस्स समीवंमि धम्मसवणं कुणेइ तं आहवेमि' / वुड्ढाए साहियं-'जै एवं, तया धम्मं सुणंतस्स तस्स अंतरायं मा कुणसु' / सेट्ठिणीए वुत्तं-'एरिसा उ नियौयरभरणत्थं बहुयरा समागच्छंति, अओ किं गेहकज्जं विणासिज्जइ ?' त्ति वोत्तूणं सा धाविंती जत्थ गिहब्भंतरंमि ठियाओ वहूओ सुणेइरे, तहिं गंतूणं गिहदुवारते ठाइऊणं एगो स-सेवग्गो दु-त्ति-सद्दकरणेण आहविओ, सो वि सवणासत्तो चित्ते दुहिज्जमाणो आगओ । तीए कहियं-तुं सेट्ठिणो उवकण्णीहोऊणं कहेसु-'गिहतरे सेट्ठिणी आहवेइ' / तेणावि तह कए सेट्ठिणा सरोसं एवं वुत्तं-एरिसं किं महाकजं आवडियं, जेण एरिसे समए आहवेइ ? अओ जाहि जाहि, तं पइ वयसु, 'जं कजं होज्जा तं अहुणा पिहेऊणं धरियव्वं' चौघडिगाए गयाए समागच्छिस्सं । एण्हिं तु मौणं धरियव्वं सुहासरिसिं देसणं सुणिज्जसु । एयं सोच्चा सेवगेण सेट्ठिणीए निवेइअं । पुणो सेट्ठिणीए वुत्तं-पुणो कहसु सेटुइं 'किं पि महंतं कजं वट्टेइ, तेण गिहमज्झे सिग्धं समागंतव्वं' / तेण सेवगेणं वुत्तं-'अहं तु न गच्छामि, सेट्ठी मज्झोवरिं कुप्पइ, अन्नं आणवेउ' / तैया सेट्ठिणीए अन्नो सेवगो पेसिओ । पुणो पुणो तं चिय उत्तरं दिण्णं । तैया सेट्ठिणीए दुवारकवाडं उग्घाडित्ता जणलज्जं चइऊणं मुहावरणं दूरीकाउणं सेटिं पइ वुत्तं-'सामि ! सिग्धं सिग्धं गिहमज्झे समागंतव्वं, किंपि महत्तरं कजं समागयं अत्थि' / तया सेट्ठिणा चिंतियं-'नूणं किंपि रायकजं आवडियं दीसइ, अण्णह एसा लज्जं चैत्ता जणबुंदे संठिए कहं अणावरियमुहा वएज्ज त्ति । अओ अवस्सं मए गंतव्वं' एवं संपहारित्ता महाकटेणं उट्ठाय गिहतरंमि आगच्च वुत्तं अरे ! वयसु वयसु किमटुं धम्मसवणंतरायं काऊणं आहविओ ? सेट्ठिणीए वुत्तं किं वाउलो होसि ? तुम्हाणं भग्गं उग्घडियं, जं वुड्ढा माया समागया अस्थि । सेट्ठिणा वुत्तं-'का तव वुड्ढा माया आगया अस्थि ? एवं वयंतं तं गेहमज्झे नेऊणं सेट्ठिणीए तं रयणपत्तं दंसियं । तदंसणमेत्तेणं पासाणमणिमि लोहं पिव पुव्वज्झवसियं सव्वं तं विसरिऊणं वएइ-'कत्तो इमं अदिट्ठपुव्वं रयणपत्तं ?' . तया तीए वुत्तं-सामि ! अज्ज वक्खाणं सुणमाणेसुं एगा वैदेसिया कावि वुड्ढा तुम्ह गेहंगणंमि समागंतूणं पाणीयं मग्गियं, तया मए जिट्ठवहुं पइ Ai8-पास पास को विरससदं कुणंती धम्मसवणे अंतरायं Page #189 -------------------------------------------------------------------------- ________________ 160 पाइअविनाणकहा-2 कुणेइ । अओ जं मग्गेइ तं दाऊणं विसज्जिऊणं च आगच्छसु । इञ्चाइ वुत्तंतं सव्वं सामिणो निवेइयं, सामि ! तुम्हेच्चयपुण्णबलेणं एसा वुड्ढा जंगमं निहाणं पिव आगया । पढममेव तुम्हाणं गेहंमि आगया अत्थि । तीए पासंमि एरिसाणि पत्ताणि वत्थाणि आहूसणाणि य बहुयराणि संति । अओ तं आवज्जिता रक्खौ । एयं सोच्चा लोहविहलो सेट्ठी ताए सह जहिं सा वुड्ढा तहिं आगच्च पणामपुव्वयं तं वयासी-मायरे ! कत्तो देसाओ तुव आगमणं जायं ?, किं तुव कोवि परिचारगो नत्थि ? / एवं सोच्चा वुड्ढाए वुत्तं-'भायर ! पुव्वं तु मम एरिसं गेह-धण-सयणाइयं होत्था, तारिसं पाएणं कस्स वि रण्णो न होज्जा । अहुणा उ अहं एगागिणी अम्हि । ' कम्माणं गई संसारिजीवाणं एरिसी चिय, जओ वुत्तं अवस्सं चिय भोत्तव्वं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्मं, कप्पकोडिसएहि वि । / 2 / / Page #190 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 161 अओ कम्मदोसेणं जराइअवत्थं पत्ता अहुणा किं किज्जइ ? तया सेट्ठिणा वुत्तं-'मायरे ! अओ परं कावि अधिई न विहेयव्वा, अम्हे सव्वे तुमए नियसंतैसरिसा चिय वियाणियव्वा । अहं पि तुव निद्देसकारगो म्हि, न एत्थ को वि संदेहो । इमं घरं सघरं पिव मंतव्वं । तव आदेसो चिय मम पमाणं । तिकरणजोगेण अहं तव समाउव्व भत्तिं काहं, अलाहि अहिगवयणेहिं' / पुणो सेट्ठिणीए वुत्तं-'अम्मे ! किं एत्थ दुवारदेसंमि ठिया सि ? आगच्छिज्जौ गेहमज्झंमि, अलंकरेउ इमं पल्लंकं' ति वोत्तूणं सेट्ठिणीए वहूए य वुड्ढाए हत्थालंबणं दाउणं 'खमाखम' त्ति बवंतीए गेहमज्झे पल्लंके नीया । एत्थंतरंमि देवमायाए किं जायं ?-जहिं बंभणरूवेण भारई वक्खाणं विहेइ, तहिं सव्वे वि पुव्वुत्ता लोगा सुणेइरे । तहिं चउप्पहंमि कैई रायपुरिसा अन्ने य पौरा पामरजणा य गहियविविहवत्थाहरणसमूहहत्था सिग्धं धावंता आगच्छेइरे । ते दट्टणं सवणरसिगजणेहिं पुटुं-इमं सुवण्ण-रूप्पमैयं भूसण-भायणाइयं कत्तो आणीयं ? तुरियगईए य कत्थ चलेह ? तेहिं वुत्तं-'अज्ज अमुगकोडीसरेण धणिणा रण्णो महंतो अवराहो कओ होही, तेण ऐकुविएण रण्णा निद्देसो कओ-सव्वेहिं पि रायसेवगेहिं पौरेहिं च जहिच्छाए अस्स अवराहिणो धणिस्स गिहं लुटिज्जौ । जं जं जो गिण्हेइ तं तं सव्वं मए तस्स च्चिय अणुण्णायं सुहेणेव गिण्हिज्जौ, न अम्हेहिंतो भयं गणणीयं' / तेण सव्वे वि तस्स गेहं लुटिउं लग्गा । बहुयरं लुटियं पि अज्ज वि बहुयरं धणं अत्थि । किं तुम्हे वि न गच्छेह ? सिग्धं तहिं गच्छेह, गंतूणं जहिच्छाए गिव्हिज्जौ, को वि तत्थ अंतरायविहायगो नत्थि । एरिसो अवसरो पुणो कत्थ मिलिस्सइ ?, किमेत्थ धम्मसवणं करंताणं करंमि आगच्छिस्सइ ? एवं तेहिं ऊसाहिया जे लुद्धा ते सव्वे वि धावंता तत्थ गया । पंडिया सेट्ठिणो वावारिणो य तहिं थिआ सुणेइरे । - पुणो एयंमि अवसरे अन्ने तन्नयरवासिणो बंभणा वत्थ-भोयणहत्था धावमाणा तत्थ आगया । तैया पंडिएहिं माहणेहिं च पुटुं-'भो ! इमं कस्स गेहाओ लद्धं ? ' तेहिं वुत्तं-'रण्णो मंतिणो पुत्तो नीरोगो मरणकट्ठाओ उग्गरिओ । अओ तस्स पिया पडिमाहणं पंच पंच वत्थाई भव्वं भोयणं दीणारं एगं च देइ, अओ किं एत्थ तुम्हे ठिआ ?, कहं तहिं न गच्छेह ? गम्मौ तहिं, तुम्हे पंडिया, अओ तुम्हाणं तु बहुयरं दाही । एवं सोच्चा पंडिया साहारणमाहणा य तं पइ धाविया । केयण महेब्भा साहुगारा तत्थस्थिआ सुणेइरे, एयंमि अवसरे दलाल-सन्नगा वावारिणो तहिं आगया संता महिब्भाणं पुरओ कहिउं लग्गा-'सेट्ठिणो ! अज्ज अमुगवैदेसिओ सत्थवाहो बहुयराइं दिणाई इहं ठाऊणं गंतुकामो अत्थि, सो अणेगाइं वत्थाणि विविहाई कयाणगाइं विविहरयणाइं च मग्गियमुल्लेण गिण्हेइ, नियाई च देइ । अणेगे वावरिणो तहिंगया संति । ते इच्छियं लाहं घेत्तूणं आगच्छेइरे । तुम्हे किं न गच्छेह ? विक्कयं च किं न विहेह ?, एरिसो अवसरो पुणो कत्थ मिलिस्सइ ? त्ति सोच्चा ते महेब्भावि अब्भुत्थिया । अह य जे निद्धणा साहुगारा साहारणा परिमिया ते थिआ सुणंति । एत्थंतरंमि गिहसामिणा वुड्ढं पइ वुत्तं-'मायरे ! गिम्हकालो अस्थि, सीयलजलेण सिणाणं कुणेउ' / तीए वुत्तं-'एवं भवेउ' / तैया गिहवइणा 1. भारती सरस्वती । / Page #191 -------------------------------------------------------------------------- ________________ 162 पाइअविनाणकहा-2 नियपत्तिं पइ वुत्तं-'पिए ! मंजूसाए भव्वं सुगंधितेल्लं वट्टेइ, तं धेत्तूणं अब्भंगणपुव्वं सिणाणं कारवेहि, गेहोवरिं गंतूणं वुड्ढाए समुइयवत्थाई निक्कासिउं हं गच्छामि' / AJAN तैया सेट्ठिणीए वहूए य तेल्लब्भंगपुव्वं सिणाणं कारियं, सरीरं च भव्वसुकोमलवत्थेण लुछियं । सेट्ठिणा वि भव्ववत्थेहिं वुड्ढा परिधाविया । पुणो सुहासणंमि संठाविया । तया वुड्डाए वुत्तं-'तुव गिहंगणंमि महया सद्देण को बवेइ ? सेट्ठिणा वुत्तं--'मायरे ! को वि वैदेसिओ माहणो समागओ अत्थि, सो तारसरेण अणेगाइं सोहणाई कव्वाइं पढेइ, अणेगे भव्वजीवा ताई सुणेइरे' / वुड्डाए वुत्तं-'एवं, अहो ! मम कम्माणं दोसो । धण्णा एए सवणरसिगा जणा, जे सहरिसं सोच्चा पसन्नत्तणं पावंति । मम उ कण्णंमि तत्त-तौ-खेवणसरिसं लग्गइ' / तया सेट्ठिणा वुत्तं-'मायरे ! एवं निवारेमि' / वुड्डाए वुत्तं-'किं अंतराओ कीरै ?' सेट्ठिणा वुत्तं-'तव दुक्खकारणनिवारणंमि न अम्हाणं दोसो अत्थि, अओ एवं एयाओ ठाणाओ उत्थावेमि, एसो माहणो उ अन्नहिं गंतूंणं धम्मसवणं Page #192 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 163 कराविस्सइ । किं इह अस्स लग्गइ ?' एवं वोत्तूणं धावंतो सेट्ठी तहिं गंतूणं सरोसं साहेइ-भो भट्टा ! तुम्हे एयाओ पएसाओ उठेह, निक्कारणं इहं कोलाहलो किं मंडिओ ?' तया तत्थ थिएहिं धम्मरसिगेहिं वुत्तं-हे सेट्ठि ! अयं माहणवरो किं तुम्हाणं गिण्हेइ ?, तुम्हाणं पासंमि किं मग्गेइ ? एसो उ तुम्हाणं पुण्णुदएणं सक्खं को वि एसो बम्हणो रूवंतरेण माहणो आगओ अस्थि । / ___ अओ तुम्हे विउसप्पिया सत्थवियाणगा होऊणं एवं हीणजणुइयं किं बवेह ?' तैया सेट्ठिणा वुत्तं-'अहं वियाणेमि तुम्हाणं वयणचाउरियं' / एरिसी चौरिमा कास वि पुरओ कायव्वा, न मम अग्गओ । जै तुम्हे सवणरसिगा तैया एयं आहविऊणं सघरंमि ठवित्ता किं न सुणेह ? अम्हाणं गिहंगणंमि का वियंडा मंडिया ? अओ उत्थिज्जौ, अण्णह उ सेवगेहिं गलहत्थे दाविऊणं निक्कासिस्सामि । 'अओ इहयं नो ठायव्वं, गच्छेह सिग्धं' इच्चेवं अणायरवयणाई सोच्चा विलक्खमुहा समाणा निंदमाणा सव्वे वि जणा उट्ठिया । माहणो वि लच्छीए आगमणं नच्चा तओ उट्ठाय तहिं चिय वर्णमि गओ । सेट्ठी वि गिहमज्झे आगंतूणं वुड्डाए पुरओ वएइ-'मायरे । भवईणं कण्णसूलविहायगो माहणो मए निक्कासिओ । सव्वे जणा वि नियनियघरंमि गच्छित्था । अओ मायरे ! इहं सुहेणं चिट्ठिज्जौ । वुड्डाए वियाणियं-'अवमाणिया भारई गया, अओ अहं पि तत्थ गंतूणं निय-उक्करिससरूवं पुच्छामि, एवं वियारित्ता सेटिं पइ वुत्तं-'एयं झोलिगं जत्तेण भव्वठाणंमि ठवेहि, अहं तु वियारभूमीए गच्छामि' / सेट्टिणा वुत्तं-'अहं जलपत्तं घेत्तूणं भवईए सह आगच्छिस्सं' / तीए साहियं-'एयं न समुइयं, जओ लोगा भमेणं विवाए कुणेज्जा, अन्नं च नयर-पहाणस्स तुव इमं काउं अणुइयं, अओ हं एगागिणा चेव गच्छिस्सं । देहचिंताए मम मणूससंगई नो रोएइ । 'भवईणं आएसो पमाणं, जुत्ती न विहेयव्व' त्ति वोत्तूणं जलभायणं दिण्णं । तं घेत्तूणं वुड्डा गिहाओ निग्गआ, जत्थ सा भारई तत्थ गया । भारई आलाविया-भो भारै ! लोगंमि तए रूढी पवट्टिया लच्छीए सिरंमि मम ठाणं, तं सञ्चं, परंतु एवं तु रण्णा नियाऽऽणापउत्तिनिमित्तं निम्मियं । जै य सुवण्णं रुप्पं च अक्खरमुदं विणा न विक्किणिज्जइ, तैया तुव महत्तणं सञ्चं अण्णहा उ पलावमेत्तं इम' / भारईए वुत्तं-हे लच्छि ! अन्नाणतमभरभरिए जगंमि तुम चिय पहाणा, जओ मुणिणो विणा सव्वे वि संसारिणो इंदियसुहनिरया ते सव्वे वि तुमं चिय महेइरे, जे केयण अवगयपरमट्ठा गहियजिवयणतत्ता ते मं इच्छेइरे' / लत्छी आह-'भो सरस्सइ ! जे केयण तुमं महेइरे, ताणं तुं पि पाएण साणुकूला भवसि, ताणं संगे विहरसि, तेसिं थोक्कं बहुं वा पयासं सहलं कुणेसि, ताणं पासं न छड्डेसि, सव्वहा आसाविहाणे न विहेसि । किंच जे केयण सत्थब्भासं कुणंता खिन्ना विमुहीहोइरे, ते तुमं चइऊणं चिढेइरे, तुव नाम पि न गिण्हेइरे । जे य तुवंमि अञ्चंतासत्ता ते वि मं इच्छेइरे । सत्यब्भासं पि मम निमित्तं कुणेइरे, इच्छेवं कुणंताणं ताणं जै मम संगो होइ तया ते उ सगव्वं पफुल्लेइरे, अण्णहा उ विसायं पावेइरे । पुणो वि ते मम निमित्तं अन्न-अन्नकलापगरिसं दंसेइरे, तह वि अपत्तीए अणेगाइं चाडुकम्माई विहेइरे, अकरणीआई कुणंति, असेवणीआई सेवेइरे । विउसाणं जं दूसणं तं दूसणत्तणेण निंदणीयं होइ, जे य मम 1. विचारभूमिः स्थण्डिलभूमिः देहचिन्तार्थगमनम् । / Page #193 -------------------------------------------------------------------------- ________________ 164 पाइअविनाणकहा-2 संगरसिगा ताणं दोसो वि गुणत्तणेण गिज्जइ, मए विरहिअस्स गुणा अवि दोसत्तणं पावेइरे, सव्वे वि जणा मम निमित्तं विविहेहिं उवाएहिं उज्जमं कुव्वेइरे ऐदुक्कर-किरियासज्झाई कज्जाइं सोसाहं कुणेइरे, तत्थ जै गवुदयाओ न सिझंति तहवि जत्तं न छड्डेइरे । सय-सहस्सखुत्तो निष्फलत्तणं अणुगया वि, महाकट्ठकिलेसं पत्ता वि पाणसंकडंमि पडिया वि मम अभिलासं न मुंचंति । जै वि अहं पैदिणं अणेगाइं असहेज्जाइं निंदणिज्जाई कट्ठाई देमि तहवि ममत्तो परंमुहा न हुवेइरे, मै साणुकूला चिय दीसंति । एगं दव्वाणुयोगगब्भियं अज्झप्पधम्मसत्थं मोत्तूणं पाओ जे केयण सत्थसंदब्भा ते ममुवाया मम विलासरूवा वा निम्मिया । संजमधर-मुणिं चइऊणं सव्वेवि संसारिणो सिरिमतं पुरिसं सेवेइरे । वुत्तं च वयवुड्डा तवोवुड्डा, जे य वुड्डा बहुस्सुया । ते सव्वे धणवुड्डाणं, दारे चिंट्ठति किंकरा । / 3 / / IITHILI Page #194 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 165 ___ अईवालावेणं अलाहि , मरणपज्जते वि नियधणं न पयासेइरे, मम अभिलासं च न छड्डेइरे, जै तुमं न मनसे तैया अहं तुमं पञ्चक्खं दाविस्सं । सव्वत्थ संसारीणं दसपाणेहिं बद्धं जीवियं अत्थि, तेसिं एगारहपाणो उवचरिओ बाहिरं धणं अत्थि । जेण बाहिरधणनिमित्तं केयण जणा दसपाणेवि चएइरे, न उ दव्वं । किं च मम रूवस्सोवरिं उग्गओ रुक्खो रूवंतरेण पुष्फाइणा पप्फुलेइ । देवा अवि जत्थ मे रूवं तहिं तहिं अणाहविया Aseveire । he suhage ! mae सद्धिं आगच्छिज्जौ, पयंसेमि कौगं' ति वोत्तूणं ते दो वि तओ चलिया । सवाय-जोयणंमि एगंमि गए, तहिं एगत्थ कुंजगहणे संठिया । तैया लच्छीए देवमायाए एगा अद्भुत्तरसय-गय-पमाणयामा हत्थत्तय-उन्नया एवंविहा जच्च-सुवण्णमई सिला विउव्विया । सा वि सिला वालुगाए निमग्गा हत्थमेत्त-उग्घाडिया दीसइ । तीसे सिलाए एगदेसो आइञ्चत्तावेण झिगझिगमाणो दीसइ, रविकिरणव्व उत्तेयं कुणेइ । अह अवरण्हपहरमेत्तसेससमए दुवे रायसेवगा रण्णा कज्जनिमित्तं गामंतरं पेसिया । रायनिद्दिटुं कजं काऊणं मग्गे आगया । तया तम्मज्झाओ एगेण कौगपिएण इओ तओ दिट्ठी पसारिआ । तओ तेण दूरओ सिलाए एगदेसो पयासिअं कुणंतो दिट्ठो । तया तेण अन्नस्स उत्तं-'मित्त ! पासेहि पासेहि, दूरे किं दीसेइ ?, जं उत्तेयं कुणेइ । तया तेण ऊसुगरहियं दिट्ठि-अदाणपुव्वयं वुत्तं-'किमवि होही, कच्चो पाहाणखंडो कमलपत्ताइयं वा भविस्सइ । परंतु एयंमि महारण्णपएसंमि किं सुवण्ण-रयणाइयं भविस्सइ ?' तैया पढमेण वुत्तं-'आगच्छेउ भवंतो, तहिं गंतूणं दीसइ, किमत्थि ?, किं पयासिज्जइ ?, बीएण वुत्तं-'किं मुहा अरण्णे अडणं?, निप्पयोयणपयासेण अलं । एसो उ महत्तरपहो अत्थि, केवि केवि पुव्वं आगया भविस्संति । जै य इमं किं पि गेज्झं वत्थु हुंतं तैया तेहिं गहियं किं न hu~taM ? तम्हा सिग्धं चलेहि, रण्णो पुरओ गंतूणं कज्जवुत्तंतं निवेइत्ता सघरंमि गंतूणं सिणाण-मज्जण-भोयणाइअं किच्चा मग्गपरिस्समं अवणेऊणं सत्था भवेमो' / इअ तस्स वयणं सोच्चा पढमेण वुत्तं-भायर ! मम मणंसि महच्छेरं पडिभायै, अओ हं तु तत्थ गच्चा निण्णयं काहं । बीएण वुत्तं-'गच्छसु तुमं सुहेण, तव पुव्वपुरिसेहिं ठवियस्स वत्युणो पोट्टगं बंधिऊणं गेहं आगंतव्वं, का वि मईया संका न कायव्वा, भागस्स अंसो वि न दायव्वो । मए भागो न मग्गिज्जइ, अओ मम भागो न अप्पणीओ, 'तुम चिय सुही हवसु', इअ वोत्तूणं बीओ सिग्धं गामाभिमुहं च्लिओ। __पढमो उ तओ पिहं होऊणं सीलाए समीवं गओ, तया तत्थ वालुगानिमग्गो सिलाए एगदेसो जच्चकंचणमइओ दिट्ठो, दुट्टणं च वियारेइ-'अहो भव्वं जायं, जं मम सहयरो गओ, कयाई सो आगओ hu~to, तैया अस्स भागो वि दिज्जो hu~to । मम पुण्णस्स उदओ जाओ । अहुणा उ अहं पासेमि कियंतपरिमिया एसा अत्थि त्ति झाइत्ता हत्थेण वालुगं अवसारेइ, पासेइ य । तं तु अपरिमियं दट्टणं संजायपहरिसेणं विगलचेयन्नो जाओ, चिंतेइ-'अहो ! मम अञ्चब्भुयं भग्गं, जेण मए एरिसं निहाणं लद्धं, ममोवरिं विहाया परितुट्ठो । अस्स लाहेण हु अहं रज्जं करिस्सं, एयस्स पहावेण हत्थि-तुरंग-पाइक्कपमुहं सेनं काहं, तैया बलवंतो अहं अमुगदेसं घेत्तूणं रज्जं करिस्सं इअ महुघडस्स उप्पायगपुरिसव्व अट्टज्झाणंमि पडिओ समाणो चिंतेइ-केण वि उवाएण इमं सुवण्णं गिण्हेमि' त्ति चिंतमाणो तत्थञ्चिय ठिओ विगप्पजालंमि पडिओ । 1. पृथक् । / Page #195 -------------------------------------------------------------------------- ________________ 166 पाइअविनाणकहा-2 अह बीओ वि गामाभिमुहं गच्छंतो वियारेइ-"रण्णा उ दुण्हं आएसं दाऊणं विसज्जिया । अहं तु एगागी चेव गंतूणं समायारं निवेइस्सामि तया राया साहिस्सइ-'बीओ कहिं गओ ?' त्ति पुढे किं उत्तरं दाहिस्सं ? / जहत्थकहणे उ न नज्जइ किं होही ? / अओ एगागिणो गमणं न जुत्तं, अओ एवं घेत्तूणं गच्छामि" त्ति संपहारित्ता उच्चपएसे ठाऊणं महया सद्देण आहवणं कयं । पढमेण वि सुणियं । तेण वि दव्वविमूढेण u8 ठाऊणं हत्थाभियणपुव्वयं महया सद्देण पडिवयणं वुत्तं-'तुम चिय गच्छसु गच्छसु, अहं तु पिट्ठओ आगच्छिस्सामि' इअ सोच्चा पुणो बीएणं आहवणं कयं, तह वि पढमेण पुव्वव्व उत्तरं दिण्णं, एवं बहुवारं आहविओ वि न गओ । तया बीयस्स मणंसि संका जाया-'जं मए बहूहिं पयारेहिं आहविओ वि कहं न आगच्छेइ ? किं पि कारणं एत्थ होही, अओ अहं तहिं गंतूणं पासेमि' इअ वियारिऊणं मग्गाओ निव्वट्टित्ता पढमसंमुहं चलिओ । ____ अह पढमेण तं आगच्छंतं दट्टणं पोक्कारो कओ-'तुमं जाहि जाहि, अहं तु पिट्ठओ आगच्छामि, मुहा कालविलंबं किं कुणेसि ? इच्छेवं वुत्तो वि ससंको तहिं आगओ, सुवण्णमई सिलं च दट्टणं दट्टणं सविम्हयं सिरं कंपमाणो वएइ-भायर ! णायं मए तव कुडिलत्तणं, मं वंचसि, 'जं एवं अरण्णत्थियं सुवण्णं एगागी चेव अहं गिण्हिस्सं' / इमं अपरिमियदव्वं एगागिणो भवओ कहं पैस्सई? 'अम्हे दोण्णि विभागं काऊणं गिहिस्सामो' / तैया अवरेण वुत्तं-'तुव इहयं भागो नत्थि, एयं सव्वं ममेच्चयं, अहमेव गिहिस्सं' / मए उ पढममेव तुमं पइ वुत्तं आसी-'भायर ! आगच्छेउ, तत्थ गंतूण दीसइ किं उत्तेइयं वत्यु' ? तया तुमए वुत्तं-'तुम चिय गच्छसु, तुव पुव्वपुरिसेहिं ठवियस्स वत्थुस्स पोट्टयं बंधिऊणं गिहं आगंतव्वं, मम भागो न अप्पणिज्जो' इअ वोत्तूणं अग्गओ चलिओ, एण्हिं पुणो विभागं मग्गमाणो नियवयणं न सुमरेसि ? अहं तु साहसं काऊणं एत्थ समागओ, मम पुण्णुदएण मए लद्धं, तुव एत्थ किं लग्गइ ?, जहागओ तहा गच्छसु तुं सघरंमि । / इमत्तो कवद्दियामुल्लमेत्तंपि न दाहं, मुहा किं ठिओ सि? अवसरसु इओ पएसाओ, तुव मम य मित्तत्तणं न चिट्ठिस्सइ' इञ्चेवं तव्वयणाई सोच्चा लोहाहिभूओ अमरिसपुव्वयं वयासी-"भो मुरुक्खसेहर ! कहं मम भागो न लग्गइ ? जओ तुं अहं च रायसेवगा, रण्णा य एगकज्जकरणटुं चिय पेसिया, तहिं गच्छंताणं लाहो हाणी वा सुहं दुहं वा उप्पज्जेज्जा तं अम्हाणं दुण्डं गेझं सहणीअं च । अह एगेणेव एग कज्जंमि निद्दिढे सेवगेहिं जं लब्भइ तं सव्वं विभैत्ता गिण्हिज्जइ इच्छेवं रायनीई किं तुमए वीसरिया ?, अओ हं इमं तुव मत्थयंमि हत्थद्धं दाऊणं गिहिस्सं, कीए निदाए सुत्तो सि ?, किं इमं जगं माणुसरहियं जायं, जेण तुव वुत्तं होही ? जै इमं धणं विभइऊणं दाहिसि तया दुण्डं पीई उत्तमा अयला ठाही, अण्णह उ 'ताणंमि असमत्थो विक्खरणंमि उ समत्थो' त्ति नाएण रण्णो अग्गंमि निवेइऊणं पुव्वसंचिय-दव्वाइसहियं चेव तुमं गिण्हाविस्सं कारागारम्मि य पाडिस्सामि । अओ अद्धं विभइऊणं मज्झ देहि" त्ति तस्स वयणं सोच्चा अवरेण चिंतियं-'नूणं अदिज्जमाणे धणे एसो उवाहिं कुणिही च्चिय्। ___एयं च अपरिमियं धणं मए लद्धं कहं इमस्स दाउं तीरिज्जई ? अओ एयं हणेमि, तैया ममञ्चिय इमं धणं होही, न को वि अवरो वियाणिस्सइ' / रण्णा पुढे उत्तरं दाहं-'मग्गंमि आगच्छंताणं अरण्णाओ सहसा वग्यो 1. पक्ष्यति । / Page #196 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 167 उत्थिओ, तेण य भक्खिओ, अहं तु पलाइत्ता आगओ' त्ति उत्तरं दाहिस्सं । अन्नो उ न को वि जाणेज्जा, जो एयं कहिस्सइ, अओ इमस्स मारणेण मम चिंतियं सहलं होही इअ विचिंतिऊणं आरत्तलोयणो होऊणं गालिदाणपुव्वयं तं पइ हणणत्थं कोसाओ खग्गं निक्कासित्ता 'मईयधणेण तुव जै अभिलासो तया सज्जो भवसु, धणं देमि' त्ति जपंतो खग्गं उप्पाडिऊणं धाविओ । अवरो तहाविहं संमुहं आगच्छंतं तं दठूणं सामरिसो कोसाओ खग्गं निक्कासिय गालिं जंपतो धाविओ । उभेहिं मिलणमेत्तेणं सहसा जुगवं सरोसं परुप्परं घाय-प्पडिघाया मम्मट्ठाणंमि दिण्णा । मम्मघाएण दोण्णि वि भूमीए पडिया, ऐउक्कडघायविहुरा य घडियामेत्तेण मच्चु पत्ता । अह कुंजत्थिया लच्छी सरस्सैं वएइ-'दिटुं धणत्थीणं चरियं ? अग्गओ पुणो पासेहि, किं जायए ? / अह घटिगादुगावसेसे दिणे कोवि नग्गखवणगो तावसो तेण मग्गेण आगच्छंतो आइञ्चकिरणेहिं उत्तेइयं सिलादेसं ठूर्ण मणंसि चिंतित्था-'एयंमि महारण्णंमि रविकिरणव्व उत्तेयकारगं किं अत्थि ?, पासेमि चित्तं एयं' इअ Page #197 -------------------------------------------------------------------------- ________________ 168 पाइअविनाणकहा-2 कौगमईए तस्समुहं चलिओ । कमेण उवसिलं पत्तो, दिट्ठो य सिलाए एगदेसो, हत्थेणं वालुगं अवसारिऊणं पासेइ, ताव उ बहुपमाणजुअं तं दतॄणं तस्स तावसस्स मई लोहकद्दमेणं मैला जाया । मणंसि चिंतिउं लग्गो- अहो ! अपरिमियं धणं एत्थ अत्थि, अस्स लाहेण उ राय-राईसरपयं अणुभविज्झइ, जस्स कए कहू~ कीरै, तं तु इहच्चिय मिलियं ?, अओ एत्थच्चिय ठायव्वं' ति झाइत्ता इओ तओ पासेइ, तया ते दुवे पुरिसा पडिया दिट्ठा । चिंतियं च-'नूणं इमे दुन्नि धणटुं परुप्परं सत्थघाएणं मञ्चु पत्ता दीसेइरे । मग्गसमीवत्थिअं धणं कह पच्छन्नत्तणेण ठाही ? अओ इहं न ठवणीयं इमं सव्वं उप्पाडिउं न केणवि तीरिज्जइ, अओ इमं खंडसो किच्चा कंमि वि अगोयरत्थाणे भूमीए निहेऊणं, तस्सोवरिं मढियं काऊणं तीए निवसणं कीरै, तैया चिंतियत्थस्स सिद्धि होज्जा । परंतु घणच्छेयणिगाइलोहसत्थं विणा कहं इमीए खंडे कुणेमि ? अओ कासई समीवाओ ताई गवेसित्ता धेत्तूण य पच्छा नियसमीहियं विहेमि । परं अहुणा उ राई जाया, कहं कुणेमि ? कत्थ गच्छामि ? जै य एवं मोत्तूणं कंमि य गामे अहिगरणाणयणत्थं गच्छामि पिट्ठओ कोवि बलवंतो आगच्च इमं घेत्तूणं चिढेज्जा तैया चिंतियं विवरियं होज्जा' / एवं सो संकप्पजालंमि पडिओ तावया तहिं विविहसत्थहत्था छ चोरा आगया, तं नग्गजडिलं ठूणं नच्चा य एवं वयासी-भो सामि ! एयंमि निज्जले निम्मणूसे रण्णे तुम्हे कहं वसेह ? इअ चोरवयणं सोच्चा जडिल्लेण वुत्तं-अम्हारिसाणं विमुत्तसंगाणं वणवासो च्चिय सुहगरो । जे केयण महातवंसिणो ताणं एस च्चिय रीई अस्थि । किं तु तुम्हे कहं गिहं चिच्चा मज्झराईए अरण्णं समागया ?' तया तेहिं वुत्तं-'तुम्हरिसाणं पुरओ किं असच्चं वयामो ? अम्हे, चोरा, दुप्पूरौयरपूरणटुं चोरिक्कटुं गच्छामो ?' इअ तेसिं वयणं सोच्चा जडिलेण चिंतियं-'एए धणत्थिणो ससत्था, अओ एयाणं किमवि धणमेत्तं दाऊणं तीए सिलाए खर्3e करावेमि' इअ झाइत्ता ते पइ वुत्तं-'भो चोरा ! जै मम वयणं कुणेह, तैया तुम्हाणं सहस्स-सहस्सदीणारे daahissN'| चोरेहिं वुत्तं-'बहुं भव्वं, अम्हे तुम्ह सेवगा म्हो, जं आणविस्ससि तं अम्हें करिस्सामु । तैया जडिल्लेण सा सिला दंसिया, उत्तं च- 'मए तवोबलेणं वणदेवीए आराहणं कयं, तीए च पसण्णाए एसो निही दंसिओ, अओ एयस्स खंडे काऊणं तित्थंमि वैस्सामि, तम्हा इमीए खंडे कुणेहि' इअ जडिल्लवयणं सोच्चा तं सिलं ठूणं परुप्परं लोहसमुइंमि मग्गा चिंतिउं लग्गा । "भो भायरा ! वियाणियं जडिलस्स दंभकोसल्लं, 'जं मम देवीए निही दंसिओ' / पुरा उ केण वि रण्णा इमं सुवण्णमई सिलं निम्मवित्ता भूमीए निहित्तणेण ठविया होही । पच्छा बहुयरंमि गए काले मेहवुट्ठिआइणा मट्टिया जलंमि पवाहिया, पवणेण सिलाए एगदेसो उग्घडिओ अत्थि । इओ य भमंतो एसो जडिल्लो एत्थ आगओ समाणो सिलेगदेसं ठूणं लोहेण अप्पकरे काऊणं इह ठिओ अस्थि । सव् तु इमं गहिउं न तरेइ, तम्हा अम्हाणं पुरओ दंभरयणं विहेइ 'जं पडिमणूसं सहस्स-सहस्समूलं दाहिस्सं, न अड्ढे तैय-भागं वा चउत्थभागं वा पंचमभागं सत्तमभागं वा नहि, सव्वं अहं एगागी चेव गिहिस्सं । किं एयस्स जणगस्स संतिअं धणं, जं एवं वंचेइ ? अओ एयं हंतूणं सव्वं अम्हे गिहिस्सामो" / 1. नग्नजटिल् । / Page #198 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 169 तैया एगेण वुत्तं-तवंसिं' कहं मारेमो ? / बीएण साहियं-'अस्स तवंसित्तणं तु गयं, एसो उ वंचगो धुत्तो अम्हाणं सरिसो च्चिय । अम्हे चोरा, अयं तु धुत्तो, परदव्वगाहगा उहे वि, को एयस्स हणणे दोसो ? एयं सव्वं धणं जै अम्हाणं हत्थे आगच्छेज्जा, तैया सव्वेहिं ठक्कुरपयं भुंजिज्जइ, चोरियकम्माओ वि छुट्टिज्जइ । तम्हा एयं तूणं सव्वं धणं घेत्तव्वं' / इअ मंतणं काऊणं दोहिं जडिलो वट्टाए पवट्टिओ अवरेण य पिट्ठओ खग्गेण तस्स सिरं छिण्णं । पच्छा तेहिं सव्वेहिं पि चोरेहिं उवसिलं गंतूणं हत्थेहिं सुवण्णमई सिला फुडा । घणनिविडं सिलं नच्चा वियारिउंलग्गा जं-'इमा सिला अप्पकेरसत्थेहिं छिंदिउंन सक्कणिज्जा, सव्वा उ न केण वि गिव्हिज्जइ । इमीए राइए जं धिप्पइ तं अम्हेच्चयं, दिवसे जाए उ अणेगविग्घा समुवज्जिहिंति' / ___ तैया एगेणं वुत्तं-'घणच्छेयणिगाहिं विणा चिंतियत्थपत्ती न होज्जा, तम्हा आसण्णनयरंमि अमुगनामो सुवण्णगारो अस्थि, सो अम्हाणं परीओ अत्थि, वीसास-वीसामभायणं अत्थि, अओ अस्स घरंमि गंतूणं गुत्तवत्तं इमं वोत्तूणं घणच्छेयणिगाइयं गहावित्ता एयंमि रण्णंमि आणेऊणं इमीए खंडणं कारिज्जइ, तैया उ कज्जसिद्धि सिया, तं च पयासाहिगं दव्वं दाऊणं पसण्णं करिस्सामो' / एवं एगस्स सज्झाणुकूलं वत्तं सोच्चा सव्वेहिं पि अणुमयं । तैया एगेण वुत्तं-'एयं मडयत्तयं दूरओ अवसारित्ता गमणं वरं, जओ इमाए वत्ताए पौत्ती न होज्जा' / इअ मंतणं किच्चा ताइं मडगाइं ऐदूरं परिट्ठविऊण नयरमज्झमि समागया । सुवण्णयारस्स घरंमि गंतूणं सो सोण्णारो आलाविओ । तेण वि ताणं सदं सोञ्चा सिग्धं बाहिरं आगच्च वुत्तं-'गिहब्भंतरंमि आगम्मौ, किं आणीयं ? तं दाविंतु भवंतो' इअ सोच्चा चोरेहिं कहिअं-'आणीयं आणीयं ति किमु पोक्करेसि ?, अम्हाणं तुम्ह य दालिद्दविणासणं एगं निहिं नियाहीणं किच्चा तुव आहवणटुं समागया । घणच्छेयणिगाइयं करे काऊणं सिग्धं चलसु, मा विलंबं कुणसु, जा घडिगा जाइ सा लक्खमुल्लेण वि न आएइ, अओ तुवरेसु तुं' / ____ सुवण्णगारेण उत्तं-'अहं तुम्हाणं आदेसकारगो म्हि, परंतु मम कहेह, तुम्हेहिं कत्थ कहं निही दिट्ठो ? अहमवि जोग्गाजोग्गविभागं वियाणित्ता पच्छा आगमणं कुणेमि' / तैया चोरेहिं सव्वो वुत्तंतो कहिओ, तं सोच्चा अच्छेरपरो सुवण्णगारो चिंतेइ-'चोराणं वत्ता असञ्चा न हवेइ, जं लोगेहिं गिज्जइ-बत्तीसलक्खणो महापुरिसो, चोरो य छत्तीसलक्खणधरो हवै । एए पुण्णनिण्णयं विणा इहयं न आगच्छेइरे । जया अहं एएहिं सद्धि गच्छिस्सं, एएहिं वुत्तं कज्जं काहं, तया मम घडियं घडिगादुगं वा उक्कोसेण घडिगातिगमेत्तं दाहिति । अन्नं सव्वं तु आसत्त-संतै-पुरिसभोग्गं घणं घेत्तूणं एए गच्छिस्संति । अपरिमियधणलाहाओ मम घरंमि उ अटुं न आगमिस्सइ । अहं तु 'सूवकारिगाणं धूमो' त्ति नाएण अईव थोकयरं घेत्तूणं आगच्छिस्सं । तम्हा अहं बुद्धीए एवं विहेमि-"जह तं सव्वं पि मईयं होज्जा, तया य मम बुद्धिकोसलं सिलाहिज्जइ । एए चोरा परधणहरणपरा सव्वेसिं दुक्खविहायगा, तेण एएसिं वंचणे को दोसो ? / 'बहूणं दुक्खदायगाणं निग्गहो कायव्वो' त्ति नीइवयणं । अन्नं च धणं पि एएसिं जणगाणं ठवियं नत्थि, जओ लोगविरुद्धं पावगं लगेज्जा । तम्हा एए निग्गहित्ता सव्वं तं धणं अप्पाहीणं कुणेमि । जओ ममच्चिय पुण्णुदएण आयड्डिया लच्छी समागया अत्थि । अओ वयणागयं 1. तपस्विनम् । / 2. मृतकत्रयम् । / 3. दर्शयितुम् । / 4. आत्माधीनम् । / Page #199 -------------------------------------------------------------------------- ________________ 170 पाइअविनाणकहा-2 कहं छड्डेमि ?" त्ति परिभाविऊणं चोराणं पुरओ सुवण्णगारेण वुत्तं-'भो सामिणो ठक्कुरा ! अहं अज्ज संझाए अकयभोयणो म्हि, रसवई उ अहुणा होही, तुम्हे वि बुहुक्खिया हविस्सह, कजं च महापयाससझं अस्थि, खुहाउरेण य बलफुरणं काउं न तीरिज्जइ, तं च विणा कज्जं पि न जायै, अओ घडिगादुगमेत्तं मम गेहंमि थिई विहेह, जओ हं सिग्घं घयपुण्णे सत्तमोयगे निम्मवेमि पच्छा मोयगे घेत्तूणं तहिं गच्छिस्सामो, तत्थ गंतूणं च मोयगे भोत्तूणं सज्जीहोऊणं कज्जं काहामो । सामिणो वि वियाणिस्संति सेवगस्स कज्जकोसलं । अज्जेव रयणीए तीए खंडे काऊणं दाहिस्सं, पच्छा जारिसी मम पयासकिरिया होज्जा तारिसी तम्हेहिं दाणपयासो कायव्वो, अहं तु तुम्हाणं सेवगो म्हि, तुम्हाणं अणुवित्तीए जीवामि । तुम्हाणं कजं सिरदाणेण काहं' ति वट्टाए ते रंजिऊणं नियगिहम्भंतरंमि नेऊणं तंबूल-धूमपाणाइयं कराविऊणं गिहोवरियणभूमीए गंतूणं गोधूम पिट्ठ-घय-गुडाइण सक्कारित्ता' मोयगा सत्तसंखा निप्पाइया, तम्मज्झे छ महत्तरा सविसा निप्पाइया, सत्तमो उ अप्पणो भोयणाय निव्विसो कओ । अह ते सव्वे अद्दपत्तेहिं परिवेढिऊणं मज्झे य संधाणाइयं मोत्तूणं गंथिं बंधित्ता लोहघणच्छेयणिगं च घेत्तूणं चोरेहिं सद्धिं गिहाओ निग्गओ । सिग्धं सिघं गंतूणं ते सव्वे तीए सीलाए समीवं उवगया । अह चोरेहिं सुवण्णयारस्स सिला दाविया' / सो वि तं दळूणं फासिऊणं च लोहविहलो होऊणं चोराणं अग्गे आहारगंथिं ठविऊणं निव्विसं मोयगं सहत्थंमि कुव्वंतो वएइ-"हे सामिणो पुण्णसालिणो ! तुम्हाणं अवरिं जगणाहो तुट्ठो, जं भव्वं इमं अपरिमियं सुवण्णं तुम्हाणं हत्थंमि समागयं । तुम्हे किल धण्णेसुंधण्णयमा दिट्ठा, तुम्हाणं च किवाए मम वि दालिदं गयं । अओ पढमं 'सयं विहाय भोत्तव्वं' ति नीइवयणेण पुव्वं घयसित्ता मोयगा भुंजिजंतु, पच्छा सज्जीहोऊणं दालिद्दाभावकारगे सिलाए खंडे करिस्सामो" त्ति वोत्तूणं छण्हं पि चोराणं पत्तेगं एगेगो मोयगो दिण्णो । तेहिं पि पाणाणं घायगरा मोयगा भक्खिया तित्तिं च पत्ता । तया सुवण्णगारेणं वुत्तं-'आगम्मौ मम पिट्ठीए कूवोवकंठमि जलं निक्कासेमि, तेण आयमणं किच्चा हत्थापाए पक्खालित्ता कज्जत्थं पौणीभवामो' इअ वोत्तूणं सव्वे वि कूवतडंमि गया । सोण्णारेण कूवाओ जलं निक्कासिऊणं सव्वाणं जलपाणं कारियं । तेणावि पीयं । तओ सुवण्णगारस्स जलपाणमेत्तेणं नीहारसंका जाया, तया सो जलभायणं घेत्तूणं देहचिंताए गओ । चोरा एगीहोऊणं वियारिंसु-अहुणा सिलाए खंडे काउं पवट्टेमो । तैया एगेणं नीइकुसलेण वुत्तं-'तुम्हेहिं एगं भव्वं न कयं' / अण्णेण वुत्तं-'किं तं ? तेण वुत्तं-'जं सुवण्णगारो इहयं आणीओ, सुवण्णं च दंसियं, तं भव्वं न कयं । जओ सत्थेसुं लोगववहारेसुं च वुत्तं-'सुवण्णगारम्मि कैया वि वीसासो न कायव्वो' / ___पुरा वत्ताए किं न सुणियं ?, जं इह वग्घवानरसप्पसुवण्णगाराणं कहा कहिज्जइ-कत्थ वि एगेण माहणवरेणं कूवब्भंतरंमि पडियाणं वग्घ-वानर-सप्प-सुवण्णगाराणं पढमत्तयाणं ऊद्धारे कए ते तिण्णि वि पणामं किच्चा विण्णविंसु-भो भट्ट ! तुम्हेहिं तु निक्कारणुवयारो कओ । अओ परं सयक्खुत्तो पच्चुवगारे कुणेमो तहवि सुपच्चुवकारगा न हवेमो । तह वि कंपि वि सुहे अवसरे अम्हाणं वसहीए किवं किच्चा आगंतव्वं, जह 1. संस्कार्य । / 2. दर्शिता । / Page #200 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 CDA भत्तीए अणुरूवं सेवं काहिमो । परंतु अहुणा एसो मणूसो कूवाओ न निक्कासणीओ, जओ इमो सुवण्णयारजाइओ अत्थि, उवयारस्स अजोग्गो अत्थि त्ति विण्णवित्ता ते तिण्णि वि नियनियट्ठाणंमि गया । गएसुं तेसुं माहणो उ संकाए पडिओ, चिंतेइ य-'अह एयं निक्कासेमि न वा' इअ संसयदोलाए ठिओ । तैया अंतट्ठिएणं सोवण्णयारेणं वुत्तं-'भो माहणवर ! लोगाणं उव्वेगकारगाणं विवेगवियलाणं च वग्घ-वानर-सप्पाणं उद्धारो तुरियं विहिओ, कहं मम अवसरे विलंबसि ? अहं तु मणूसो म्हि, किं वग्घ-वानर सप्पाओ वि दुट्ठयरो ? किं अहं तुव उवयारवीसरणसीलो भविस्सामि ? अओ ममं निक्काससु । आजीवणं तव सेवगो होऊणं ठाहिस्सं' / माहणेण चिंतियं-सच्चं एसो वएइ, किं एसो नरो तिरियहितो वि गओ ? परंतु जं भवियव्वं तं भवौ, उवयारीणं पंतिभेओ न जुत्तो । तेहिं पि सञ्चं कहियं, परं मम अणेण सद्धिं किं पयोयणं अत्थि ? अहं दूरदेसंतरवासी अम्हि, अयं तु इमस्स देसस्स वासी, किं काही मं? इअ विआरित्ता सुवण्णयारस्स उद्धरणं कयं Page #201 -------------------------------------------------------------------------- ________________ 172 पाइअविनाणकहा-2 तैया सोण्णारेण माहणं पणमित्ता वुत्तं-'तुं तु मम जीवियदायगो जाओ, अओ ममोवरिं किवं किञ्चा अमुगनयरे अमुगपाडगे वसामि, तहिं आगंतव्वं, जहसत्तिं तुव भत्तिं काहिमि, / इअ महुरवयणाई वोत्तूणं गओ । ____ माहणो उ अडसट्ठितित्थेसुं जत्तं काऊणं पुणो परावट्टिऊणं पच्छा वलंतो कियंतेण कालेणं तहिं कंतारंमि समागओ । दैव्वजोगेणं तेण वग्घेणं दिट्ठो उवलक्खिओ य । 'सो एसो मम जीवियदायगो महुवयारी' इअ सरिऊण सबहुमाणं पाए अभिवंदित्ता पुरा हयरायकुमारसंतिगाइं अणेगलक्खमुल्लाइं आहरणाई' दाऊणं vuttaM'sAmi ! अम्हाणं तिण्हं उद्धरणाणंतरं तस्स सुवण्णयारस्स उद्धारो कओ न वा ?' / माहणेण वुत्तं-'तेण ऐदीणयागब्भिया विण्णत्ती कया, तया मम मणंसि महई करुणा उप्पण्णा, तेण निक्कासिओ' / वग्घेण साहियं-'भव्वं न कयं, परंतु अओ परं तस्स संगो न विहेयव्वो' त्ति वोत्तूणं नमंसित्ता य सो वग्घो गओ । बंभणो वि आजम्मदालिद्दनासगाई आहरणाइं पप्प सोसाहं तस्स आसीवयणं दाऊणं अग्गओ चलिओ । मग्गे गच्छंतेण तेण चिंतियं-'इमाइं आभूसणाइं अग्गे अझ्भयाउलमग्गंमि कहं निव्वहिस्सामि ? तम्हा आसन्ननयरंमि गच्चा इमाइं विक्केऊणं रोक्कडनाणगं किञ्चा, पच्छा ववहारिणो हट्टम्मि गंतूणं, पत्तिगं लिहाविऊणं सुहेणं निब्भयं घरं गच्छिस्सामि' त्ति संपहारिऊणं नयरे समागओ । नयरंमि पविट्ठो समाणो चउप्पहंमि तारिसजण-गवेसणटुं परिभमेइ । तओ हट्टट्ठिएणं सुवण्णगारेण दिट्ठो । चिंतियं च-'सो एसो बंभणो जेण हं कूवाओ निक्कासिओ । कक्खाए गंथिं अमुलं मुद्दाइयं च दळूणं चिंतियं-'अणेण देसाडणं कुणमाणेणं किंपि धणं सुवण्णाइयं लद्धं दीसइ, अओ इमो जै विक्कयं कुणेज्जा तया मम कज्जं होज्जा' इअ झाइत्ता हट्टाओ उट्ठाय तुरियगईए विप्पस्स समीवं गंतूणं-'अहो ! अज्ज मम भग्गाई जागरियाई, अज्ज मज्झ गेहमि अतक्किया सुहा वुट्ठी संजाया । अज्ज मम गिहंगणम्मि कामगवी सयं आगया । अज्ज मम मणोरहा सहला जाया, जेण तुम्हे मिलिया' / इअ बवंतेणं तेण माहणस्स चलणेसुं सिरं नमाविऊणं नमुक्कारो कओ' उट्ठाय हत्थे मुंजिऊणं विण्णत्तिं विहेइ-सामि ! आगच्छिज्जसु मम गेहे, नियचरणेण पवित्तीकीरौ अम्ह घरं' ति सिट्ठायारं दाविंतेण तेणं सघरंमि माहणो नीओ । मुद्धो माहणो तस्स ऐपियवयणाई सोच्चा तुट्ठो चिंतेइ-'अयं को वि अईव गुणगाहगो, जं मम कयं उवगारं न वीसरेइ । को वि ऐसुजाओ दीसइ, तस्स पुरओ किं अंतरं विहेयव्वं ? अयं मम सव्वं कज्जं काही, अओ वग्घदिण्णाई भूसणाई एयस्स दंसणेण विक्केऊण य रोक्कडनाणगं विहेमि' त्ति झाइत्ता वुत्तं-भो भद्द ! मम पासंमि केणावि दिण्णाई भूसणाई संति, ताइं विक्केणं नाणगं काऊणं अप्पावेसु' / तेण वुत्तं-'दंसेउ भवं, सिरदाणेण वि तुम्हकेरं कज्जं काहिस्सं' / तैया माहणेण ताइं सव्वाइं भूसणाई दंसियाई, ताइं दळूणं उवलक्खियाई 'अहो ! इमाइं तु रायकुमारस्स, जो हि रायारिहो रायकुमारो पुरा वक्कसिक्खियतुरगेण दूरे वणे नीओ । तहिं केण वि मारिओ । तस्स सुद्धिनिमित्तं अणेगा उवाया कया, परंतु सुद्धी न पत्ता । तया रण्णा पडहो वाइओ-'जो कोवि रायकुमारस्स जीवियस्स मरणस्स वा सुद्धिं आणेज्जा तस्स महापसायं कुणेमि अप्पकरं च मन्निस्सं' / तहवि सुद्धी न पत्ता, सा अज्ज पत्ता । अओ हं कियंतं भूसणं रण्णो दंसिऊणं वल्लहो भवामि, अणेण माहणेण मम किं पयोयणं अत्थि ? गेहंमि ट्ठिओ 1. आभरणानि । / 2. सोत्साहम् । / Page #202 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 173 पञ्चुअ खाणपाणाईहिं दव्ववयं कराविस्सई' इअ झाइऊणं आहूसणाई हत्थंमि घेत्तूणं विप्पं वएइ-'सामि । सुवण्णपरिक्खणं तु अहं जाणेमि, न उ रयणस्स, अओ इमाइं आहूसणाई रयणवणियस्स दंसिऊणं मुलं फुडं किच्चा विक्केऊणं धणं घेत्तूणं देमि । तुम्हे सुहेणं एत्थ चिट्ठेह' / तओ सो सोण्णारो भूसणाइं घेत्तूणं राइणो समीवं गओ । रण्णा पुटुं-कहं आगओ ? सो vaei'kumArassa सुद्धी मए पत्ता, तन्निवेयणटुं आगओ म्हि । इअ वुत्तमि राया उड्डकण्णो होऊणं 'कहं कहं लद्धं ?' ति वृत्तवंतो । तया सुवण्णगारेणं आहूसणाई दंसियाई । रण्णा वि दंसणमेत्तेण उवलक्खियाई, केण आणीयाई ति पुटुं । सुवण्णगारेण वुत्तं-'एएसिं अवहारगो विप्पो मम घरंमि ठिओ अत्थि, तेण मम विक्कयकरणटुं दिण्णाई एयाई, मए सामिणो दंसियाई' / राइणा वुत्तं-'तुमए भव्वं कयं, तुं तु अप्पकेरो जाओ' त्ति वोत्तूणं सेवगे आहवित्ता ANA विहिया-'भो भो सेवगा ! धावेह धावेह इमस्स घरे ठिअं माहणं बंधित्ता विडंबणपुव्वयं एत्थं आणेह' / तया ते रायपुरिसा तुरियं धावित्ता सुवण्णयारगेहे ठिअं विप्पं सहसा चोरव्व बंघिऊणं विडंबणपुव्वयं रण्णो अग्गे समाणीओ । रण्णा दंसणमेत्तेण वहाइ सो समादिट्ठो । तया सेवगा अड्डमत्थयमुंडणपुव्वयं गद्दहारोहणं करावित्ता ताडिंता नयरंमि भमिउं लग्गा । विप्पो मणंसि चिंतेइ-'जं मए तेहिं तीहिं उत्तं न कयं तेण एरिसं फलं पत्तं' इअ जाव चिंतेइ ताव रुक्खत्थिएण वानरेण सो विप्पो दिट्ठो । चिंतियं च 'अहो ! अम्हेच्चयतिण्हं एसो उवयारी विप्पो, एयस्स एरिसी अवस्था कहं ?' तओ जणमुहाओ वैयरं सोच्चा वियारियं-'नूणं इमो सुवण्णयारेण विडंबिओ मरिस्सइ । अह कह पि अयं जीवावियव्वो' त्ति झाइत्ता सप्पस्स समीवे गंतूणं सव्वो वैयरो निवेइओ । सप्पेण वुत्तं-'चिंतं मा कुणसु, सव्वं भव्वं होही' इअ वोत्तूणं तेण सप्पेण रण्णो उज्जाणंमि गच्चा कुलस्स बीयभूओ रायकुमारो दट्ठो । सो उ दंसणमेत्तेण सवव्व निञ्चेट्ठो होऊणं पडिओ । रायसेवगा बुंबारवं कुणंता रण्णो पुरओ गंतूणं वयासी । राया वि किंकायव्वयामूढो जाओ । मंतवाइणो वाहरिया, तेहिं सव्वेहिं पि मंतबलेण विसत्तारणे जत्तोकओ, परं नपुंसगपुरओ तरुणीविलासो विव निष्फलो गओ । राया विलविउं लग्गो । तैया केण वि वुत्तं-'सामि ! नयरंमि पडहं दावेउ, को वि गुणी मिलिस्सइ' / रण्णा नयरे पडहो दाविओ-'जो कुमारं जीवावेइ, तं लक्खपसायं विहेमि' / एयाए रीईए पडहो वायंतो 'जत्थ रायसेवगा खरारोवियं माहणं भमाडेंति' तहिं आगओ । - एयंमि समए नागदेवयाए देवाणुभावेणं अदंसणिज्जभावेण आगच्च माहणस्स कण्णम्मि वुत्तं-भो ! माहण ! 'अहं कुमारं जीवावेमि' त्ति पणपुव्वयं पडहं फासेहि, अहं सो च्चिय सप्पो, तैया तिण्हं वुत्तं तुमए न कयं । अजोग्गस्स उवगारस्स फलं एरिसं पासिज्जौ । तया तेण विप्पेण वुत्तं- 'भो रायसेवगा ! मं मुंचेह, अहं रायकुमारं सज्जीकुणेमि' / तया रायसेवगा रण्णो अग्गे धावंता गया, निवेइयं च सहरिसं तव्वयणं । राइणा वुत्तं-'निब्बंधं काऊणं तं माहणं आणेह । सेवगेहिं तहेव काऊणं' रण्णो समीवे विप्पो आणीओ । राइणा वुत्तं- 'भो विप्पवर ! कुमारं जीवावेसु । नज्जए तुमए च्चिय मारिओ तुमए ञ्चिय दिण्णो य । जह विडंबिओ तह पूयापत्तं पि अहियगरं तुव भविस्सइ । अओ तुरियं कुणसु । 1. शबवत् । / Page #203 -------------------------------------------------------------------------- ________________ 174 पाइअविनाणकहा-2 विप्पेण वुत्तं- 'नीइविरुद्धकरणेण मए विडम्बणा पत्ता, परन्तु अहुणा सव्वं तव्वैयरं जाणाविस्सं' ति कहंतो विसभरियकुमारस्स पासंमि गंतूणं मंडलं विहाय धूवदीवाइमहाडम्बरपुव्वयं मज्जणं काउं पौत्तो । रायपमुहा परिओ संठिआ पासेइरे । तया नागदेवया कुमारसरीरे अवयरिऊणं वयासी-'भो माहणवर ! किं इमस्स दुट्ठस्स रण्णो तणयस्स उवयारं काउं पौत्तो ? किं तुमए खरारोहणविडंबणा विसरिआ ? रण्णा वुत्तं-'कहं मम दुट्ठया ? नागेण साहियं-'तुव पुत्तो उ वग्घेण मारिओ, पच्छा कियंते वि समए गए दैव्वजोगेण अम्हे तिण्णि मित्ताई कुवंमि पडियाई, चउत्थो सुवण्णयारो य । एयंमि अवसरे निक्कारणुवयारी एसो विप्पो तहिं आगओ । अम्हेहिं तीहिं विन्नत्ती कया, अणेण उ सवणमेत्तेणेव वल्लीपमुहगंथणाइबहुयजत्तं किच्चा अम्हे निक्कासिआ । तया अम्हेहिं एयं पणमित्ता सिक्खा दिण्णा-'अजोग्गभावेण चउत्थस्स उवयारो न कायव्वो' त्ति कहिऊणं अम्हे नियनियट्ठाणं गया । पच्छा तेण दुट्ठसुवण्णयारेण पियवयणेहिं विण्णत्तो विप्पो । तया उवयारसीलेण अम्ह वयणं वीसरिऊणं सो वि निक्कासिओ गिहं पत्तो । विप्पो उ तित्थाई काऊणं पडिनिवट्टमाणो वग्घेण दिट्ठी । तेण उवयारं सरंतेणं इमाइं आहूसणाई दिण्णाणि । विप्पो पुणो इह आगओ । सुवण्णयारेण सधणं तं नच्चा' कवडवित्तीए घरंमि नेऊणं आहूसणाइं घेत्तूणं तुव पुरओ वुत्तं । तुमए वियारमूढेण किमवि अवियारित्ता विडंबणपुव्वयं माहणस्स एरिसी अवस्था पाविया । वानरेण सिग्धं आगच्च मम पुरओ साहियं । अओ अम्हाणं उवयारिणो दुक्खदायगं तुम कहं मुंचामि ? 'इट्ठस्स पालणं दुट्ठस्स दंडो' त्ति नीइं सरित्ता मए दह्रो । तओ रण्णा सव्वजणपुरओ नियप्पा निंदिओ । माहणवरं नागं च खमाविऊणं कहियं-'जो तुव आएसो होज्जा तं हं विहेमि' / तया नागेण वुत्तं-'जै तुं लक्खपसायपुव्वं दससंखए गामे विप्पस्स दिज्जसु, तैया अहं मुंचामि' / रण्णा तहेव काऊणं माहणो पूइओ । कुमारो निव्विसो जाओ । सुवण्णयारं कयग्धं दठूणं कहाइ आइट्ठो बंभणेण किवाए मोयाविओ । तम्हा इमो सुवण्णयारो नियमाऊए वि सुवण्णस्स चोरगो अम्हेहिं सहेजकरणटुं इह आणिओ, सिला य दंसिया तं भव्वं न कयं । पुव्वमेव किंपिं मिसं किच्चा घणच्छेयणिगाइअहिगरणमग्गणं कुणंता तया सेयं हुंतं । अहुणा उ सप्पगंधमूसिगानाएण विसमं आवडियं । किंच एसा हि सिला एगेणं दिणेणं भंजिंउ न सक्किज्जइ बहुदिवससाहणीयं कजं एयं । पहायंमि उ जाए सक्कणिज्जसुवण्णं घेत्तूणं अम्हे इमो वि य नियनियट्ठाणंमि गच्छिस्सामो, पुणो गिहगओ एसो अणग्गलं सुवण्णं सरिऊणं वाउलचित्तो होही । जस्स रैमेत्तं सुवण्णं दठूणं चेयणा विकलेइ, तस्स पुणो इमं अईव बहुगं सुवण्णं दळूणं किं न भविस्सइ ? अओ नूणं अयं केणै बलवंतेण सह विभागं काऊणं समग्गं गिहिस्सइ, अम्हे य बहुदव्वहरणच्छलं सिरंसि दाऊणं कठ्ठम्मि पाडिस्सइ । अओ अहुणा इह किं कायव्वं ? तैया एगेणं उत्तं-'जै मम वुत्तं कुणेह, तैया न को वि विग्घो होज्जा' / तेहिं कहियं -'कहं ?' सो आह-घणच्छेयणिगा उ हत्थम्मि समागया अस्थि । तया य घणच्छेअणिगाए दीसंतं उवरियणविभागं घेत्तूणं सेसं च ढंकिऊणं गम्मै । पच्छा पैदिणं आगच्च नियसमीहियं काहिमो । 1. ज्ञात्वा । / Page #204 -------------------------------------------------------------------------- ________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-108 175 अह जया एसो आगच्छिज्जा तया एयस्स वोत्तव्वं-'सिग्धं सिग्धं पाणीयं आकड्ढेहि, पुणो पिवासा लग्गा' इअ सोच्चा जया एसो जलकड्ढणटुं कूवतडंमि ठाही, तैया पिट्ठओ समग्गा एगीहोऊणं हत्थेहिं धरिसिऊणं कूवंमि पाडिज्जइ, तया य 'सीयलेण पामा गच्छिही' / एयं वयणं सुणित्ता सव्वेहिं अणुमयं । अह ते विरया ताव सो वि देहचिंतं किच्चा आगओ । तैया चारेहिं वुत्तं-'भायर ! जलं निक्काससु, पुणो सरसभोयणाओ पिवासा लग्गा । सुवण्णयारो वि तदुत्तं सोच्चा चिंतेइ-'सविसमोयगा अहुणा चडिउं लग्गा' अओ परं जलं पिञ्चा सव्वेवि भूमीए पडिस्संति, दीहनिदं च पाविस्संति । तओ परं अहं चेव सव्वं गिहिस्सं ति अह रोद्दज्झाणपरो जाव जलकड्ढणटुं लग्गो ताव पुव्वसंकेइएहिं तेहिं कूवंमि पक्खित्तो । ते चोरा वि पुणो घडियामेत्तंतरेण विसपहावेण मच्चु पत्ता । ___एयं सव्वं सरस्सई पइ दंसिऊणं लच्छीए वुत्तं-भो सरस्सइ ! दिद्वं जगम्मि अच्छेरं ? एएहिं दसहिं एगारहपाणाणं लाहटुं दस पाणा दिण्णा परंतु एगारहो पाणो न केणवि लद्धो । अहं जणे सयसहस्सदुक्खेसुं पाडेमि, रोगेहिं पीलेमि, कसाघाएहिं तालेमि, भिक्खाडणं करावेमि, कारागारंमि खिवावेमि किं बहुणा कुद्धो वेरी जं न कुणेज्ज तं सव्वं दुक्खं अहं देमि । तहवि संसारिणो जीवा मम पिटुं न छड्डेइरे । ममटुं माया-पिया-पुत्त-कलत्त-मित्त-भाउ-भिच्च-गुरुपमुहे वंचेइरे धरिस्संति य, तेसिं वीसासघायं कुणेइरे । कुल-जाइ-देस-धम्म-लज्जं च मोत्तूणं मयत्थं चेव परिभमेइरे । लच्छीकामुगो जणो अकिच्चं कुणेइ, अवयणीयं च वएइ, अचिंतणिज्जं च चिंतेइ । एगसिरिजिणवयणवासियचित्तेहिं गहियपंचमहव्वएहिं मुणीहिं सद्धिं मम किंपि न चलेइ । ते हि विविहेहिं पयारेहिं मं विगोवेइरे, मज्झ महत्तणं विणासेइरे । मम संतैरूवा कामभोगा ते वि नक्कमल्लव्व दूरओ छड्डिऊणं विगोविऊणं च वणंमि गंतूणं असोगतरुमूलम्मि ठाइऊणं भारव्व सव्वं उवाहिं परिचइऊणं मैलवत्था सिणाणरहिया होऊण मईयसंगइचायपइण्णं च किच्चा पैदेसं परिभमेइरे । पुणो जत्थ कत्थ वि जणसमूहसंजोगो तहिं पैदिणं मं मम पुत्ते य कामभोगे निंदेइरे । ते हि सवयपारयणाए मम इंदियविसयाणं च पजंतविरसकड्डयणफलाइं वोत्तूणं सव्वेसिं चित्ताइं मम विसएसु विमुहीकुब्वेइरे । 'एसा सिरी चवला कुडिला सेच्छायारिणी' इच्चाईणि कलंकाई दाऊणं कियंताणं गेहाइं चाएइरे । अप्पसरिसे कुणेइरे । पुणो तवजवाइ-विविहुवाएहिं अवस्सं मं दासीरूवेण सेवाकरणटुं संपाडेइरे । जस्स गेहम्मि आहारमेत्तं गिण्हेइरे तस्स अंगणम्मि मए लक्ख-कोडीरूवेण संपडणं कायव्वं हवेइ । __पुणो मुणिणो सुक्कज्झाणेण मम इच्छाबीयाई संजालित्ता केवलनाणं च उप्पाएइरे । एयंमि अवसरे विविहाइं देववृंदाहैं एगीहोऊणं मम गेहं तेसिं चरणाणं हिट्ठम्मि धारेइरे, तस्स आसणं विहेइरे । पुणो तस्सोवरिं उवविसित्ता मम निम्मूलुच्छेयणटुं देसणं विहेइरे । बहवे भव्वजीवे अप्पसरिसे कुव्वंति । अण्णेसिं केसि पि देसविरई पयच्छंति । ते वि गेहम्मि ठिया वि ववहारसुद्धीए परिग्गहपरिमाणं काऊणं सञ्चसंतोसाइयपयारेण समहिगं मं समुप्पाइरे, नीइसत्थवुत्तपद्धईए ववहरंता निरीहभावं दाविंता कामभोगेसुं मं वयंता वि ऐगाढयरवीरिय-उल्लासभावेणं समहिगं जिणचेइय-पडिमा-नाणाइसत्तखेत्तेसुं ववेइरे । 1. मदर्थम् । / 2. कमलरूपम् । / 3. कमलस्य । / 4. व्ययन्तः । / 5. व्ययन्ति । / Page #205 -------------------------------------------------------------------------- ________________ 176 पाइअविनाणकहा-2 पइक्खणं सव्वजणसमक्खं मम निंदं तिरक्कारं च विहेमाणे मुणिणो सुणेमि, तह वि तेहिं गेहं चैत्तुं न सत्ता, पच्चुय वुझिं पाविउकामा विव व्सामि। एगेण पुणो कुसलेण पुण्णाणुबंधिबंधेण मं बंधणम्मि पाडेइरे, जस्स बलेण जम्मजम्मणमि तेसिं मम दासत्तणं करणिज्जं आवडेइ । पैचरणनासं निहाणं दाविंतीए सव्वओ समंताओ वुड्ढीए वुड्ढमाणीए निवसणीयं हवेइ । तेसिं किं पि पडिकूलं काउं न सत्ता । पज्जंते पुणो मम विगोवित्ता गरिहिऊणं तिणव्व चिच्चा निव्वुइपुरि जंति । एरिसे तहाविहे जिणसासणुवासगे भव्वजीवे मोत्तूणं सव्वे वि संसारिणो जीवा मम किंकरा विजंति । ताणं अहं सहस्सखुत्तो दुक्खाई देमि, तहवि मम चरणुवासणं पीइं च न छड्डेइरे । ममत्थं तव-जव-काय-किलेसाईहिं पावाणुबन्धिपुण्णं कुणेइरे । परंतु अहं ताणं सव्वओ वुद्धिं दंसिऊणं निरयवासंमि तिरिएसु वा पाडेमि । ते वि य तिरियगैगया मं आवरित्ता निहाणाइं सेवेइरे, जे केयण अन्नाणकट्ठबलेण देवेसुं उप्पज्जंते ते वि परकेरभूमिगयं ममञ्चयरूवं दव्वं आसज्ज निक्कारणं तत्थञ्चिय चिढेइरे । लोगाणं मट्टियं कोइलरूवेण' वा दंसेइरे । तम्हा हे भगवै ! सरस्सइ ! सव्वसंसारीणं अहोणिसं मम संपत्तीए महत्ताणं गणिज्जए । केवलं एगे केयण मोक्खत्थिणो जे मणूसा तुम्ह उवासणंमि रया ते च्चिय तुव महत्तणं गणेइरे । . एवं लच्छीए वुत्तं सोञ्चा सरस्सई आह-'बहिणि ! एगं तु तव महादूसणं जं अप्पसेवगे जणे मणूसभवाईसुं विहवाई दाउणं सुहं च दाविऊणं निरयंमि पाडेसि । अप्पणो अस्सियाणं तु समुद्धरणं चेव महंताणं जुत्तं' एवं सोच्चा लच्छी आह "बहिणि ! विउसी होऊणं सुयजडत्तणं किं पयडेसि ? केवलं हं निरयंमि न पाडेमि, किंतु मोहरायपेरियाइं इंदियविसयान्नाण-वसण-कामभोगाईणि निरएसुं पाडिंति' / मम बलेण उ विवेगमैसालिणो परमपयसाहणं किच्चा बहवो सञ्चिदाणंदसरूवं पत्ता सुणिज्जति । सत्थे वि 'कणगाओ मुत्ति' त्ति गिज्जाए । एवं तु तुम्ह पत्तीए महाबलरेहिरा सुयकेवलिणो वि मोहरया-पौत्त-पमायायरणेण अणंतजीवा तिरियगईसु परिभेमेइरे, तं तु तव दूसणं कि न' इच्चेवं सिरिदेवीवयणं सोच्चा ईसिं हसिऊणं वाणीदेवी आह-'बहिणि ! एगं विवायभंजगं तुव ममं च महत्तणपोसगं वयणं वएमि, तं सुणसु-जेसिं केसिं च अम्हाणं पत्तीए वि महापुरिससमागमो विवेगलोयणलाहो सिरिजिणसासणरयणसंपत्ती य हवेइरे ते तिवग्गसाहणपुव्वगं परमाणंदपयं पावेइरे । उत्तं च जै जिणसासणरयणं, विवेगनेत्ता य कंमि हि भवंमि । पावंता तंमि तया, कल्लाणमवस्सयं हुतं । / 5 / / एवं ताणं विवाए भग्गे उभे वि सट्ठाणं गया । उवएसो इह वाणी सिरिदेवी-विवायनिण्णयकरिं सुबोहकहं । सोचा भव्वा तुम्हे, होह सयायारतल्लिच्छा । / 6 / / लच्छीसरस्सईदेवीणं संवायम्मि अठुत्तरसययमी कहा समत्ता । / 108 / / -धण्णकुमारचरियाओ 1. कोलासारूपेण । / 2. आश्रितानाम् । / Page #206 -------------------------------------------------------------------------- ________________ श्लोकानामकारादिक्रमेण सूचिः कथा । पृष्ठ । श्लोकादि 181 श्लोकादि कथा । पृष्ठ । उ 103 110 77 उक्कोस दव्वत्थवं ___94 उढेसु सेट्ठि ! मा कुण उत्तमाणं पणामंतो उवएसो हि मुक्खाणं उवसमवरगुणभूसिय 80 1 100 132 109 83 एक्कच्चिय इत्थ वयं एवं जे भावणं भव्वा एवं वेहासण-गिद्धएसो जो तुह पासेण 105 145 587 ऐलोहो न कायव्वो अओ अहंपि पञ्चूसे अट्ठ य मूढसहस्सा अणिच्चाई सरीराई अणुकंपापयाणेण अतिही चाववाई य अत्थ अणत्थं भावसु निच्चं 61 अत्थं अणेगदुक्खोहापुत्तस्स गई नत्थि अभयं सुपत्तदाणं अम्हाणं सव्वाण वि अरई न हि कायव्वा अवइन्ना वाएसरि अवस्सं चिय भोत्तव्वं असारो एस संसारो अहवा जम्मो मरणेण 106 . ' आ आणाभंगो नरिंदाणं आसन्ने परमपए आहीरीवंचगस्सेह 57 40 73 58 160 60 86 101 125 147 57 6 94 कंडू जलोयरे सीसे कटेण लद्धकन्नं पि कणिट्ठभाउवुत्तंतं कयकरणा वि सकजं कासे सासे जरे दाहे किं तीए पढिआए कुम्मापुत्त चारित्तं कुम्मापुत्तसरिच्छो कुम्मापुत्ता अन्नो कूडसक्खी मुसावाई कोवो चंडालसमो कोहेण हि हारवियं 111 94 110 94 110 83 82 103 40 102 इक्कस्स कए नियजीवियस्स 88 इत्थीण ताव पढमं इह वाणी सिरिदेवी 108 176 इह सिवनरिंदस्स 8383 इहयं पिउस्स नेहं 31 खज्जतीए वि तहिं खमणंमि खामणंमि य 64 107 153 Page #207 -------------------------------------------------------------------------- ________________ कथा 182 श्लोकादि खमणापरो य खमणो खुल्लगसमणस्सेहं खुल्लगसाहुदिटुंतं पृष्ठ श्लोकानामकारादिक्रमेण सूचिः श्लोकादि कथा । पृष्ठ । 107 जेणं चिय अण्णभवं ___64 31 101 67 39 णायं चंदवणियस्सेह 82 79 गिम्हकाले हि जे जीवा गिहिणोवि विसुद्धीए 57 56 चंडालि ! मेवं वयाहि चत्तारि पंच जोअणचरित्तं चंदलेहाए चारित्ताराहणोज्जुत्तचित्तं अंतग्गयं दुटुं 68 50 तं चिय जए कयत्थो तवमाहप्पवुत्तंतं तवसंजमगुणरहिया तवो भावेण आइण्णो ता गव्वो ता रसो ता तुंगो मेरुगिरी तित्थयरा य गणहरा तिलोगगयदेवाणं ते धन्ना कयपुन्ना ते धन्ना कयपुन्ना ते विरलञ्चिय धीरा 146 106 83 82 छज्जीवनिकायाणं 109 ज 68 44 10 176 थोवेण नेहदोसेण थोवेण वि निमित्तेणं 78 105 16 द जं असणं उच्छिटुं जै जिणसासणरयणं जगडुणो इह दिटुंतं जणो अणटुं पावेइ जत्थ य विसयविरागो जयसिरिवंछियसुहए जहसत्तिं तवं कुज्जा जा विज्जा पारंभे जाणित्ता खुलगस्सेह जायम्मि जीवलोए जारिसा पुव्वकालम्मि जिणदासी कुणालाणं जुगाइदेवज्झाणेण 64 100 दैव्वे पडिकूलम्मि 77 दयाजुयजिणञ्चाए दाणं दरिद्दस्स पहुस्स खंती 97 दाणाणमभयदाणं 94 दानसाला जगडूतणी 81 दिटुंतं सूररायस्स दिढयरधम्मो भविओ दिवसे दिवसे लक्खं 63 दुट्ठसीला जया नारी 111 77 - 27 86 Page #208 -------------------------------------------------------------------------- ________________ श्लोकानामकारादिक्रमेण सूचिः 183 पृष्ठ । कथा पष्ठ श्लोकादि । कथा 108 16 105 86 145 88 | श्लोकादि दुण्हं रायकुमाराणं दुहं समणवराणं देवगुरूण सेवाए देवाणंदाइ वुड्डत्ते देविंदा दाणविंदा य दो पुरिसे धरै धरा दोहग्गदूसिआ जे ते पंचसु जिणकल्लाणेसु परनिंदा न कायव्वा पराववायतल्लिच्छपवरपुरिसेसु नेहो पहुभत्तिपहावेणं पाखंडिजणसंसग्गा पाव-पओयण-निरयाण पासाओ पडिमा जत्ता पिय ! सुणसु सब्भावं पुप्फवईइ दिटुंतं पुव्वभवासुहं कम्म 148 82 96 114 92 100 ww 68 धणलुद्धजणा एत्थ धणलोहंधिया जीवा धण्णा ते चिअ संसारो धन्नो सो नायव्वो धम्मुवएसकारेहिं धम्मेण कुलपसूई धुत्तधणियसेट्टिणं 125 73 बंभणविउसस्स कहं बहूणि हि सहस्साणि बीजिन एव हि बीजं बुद्धिपहावओ देवो ___96 115 42 106 न गिहं न य भत्तारो न सा दिक्खा न सा भिक्खा 94 नरिंदमाहणाईणं 72 नंदस्स मणियारस्स 57 नाणस्स होइ भागी नायं नाउं भुवणमहियं 68 नायगं गुरुसीसाणं नियकुडुंबरक्खटुं नियगुणहाणिविहायग- 103 नियलाहं चरित्ताणं 95 भगवं ! जे तुह आणं भाविणी-कम्मरेहाणं भावेण कुम्मपुत्तो भावो भवुदहितरणी भूमीसरो स नंदौ भो भो पेच्छह देवा भो साहू देवो विय 106 xo मैसेहरमंतिस्स मउत्तं मौए भव्वं मरुदेवाए नायं पंचसु जिणकल्लाणेसु Page #209 -------------------------------------------------------------------------- ________________ कथा । पृष्ठ । 6 97 118 153 ____62 105 184 श्लोकानामकारादिक्रमेण सूचिः । | श्लोकादि कथा । पृष्ठ । श्लोकादि मह दंसणपरितुट्ठो सेढावरिं सढं कुज्जा महापुरिसमाहप्पं सणंतचक्किणो वुत्तं महोदयमुणिस्सेह सम्मत्तभावभूसिय सम्मत्तम्मि उ लद्धे रज्जे मूढो जीवो सव्वट्ठदेवजोग्गो रण्णुंदुरस्स दिटुंतं सव्वत्थ वायसा किण्हा रायपुत्तिविसल्लाए सव्वसोहणकज्जेसुं सव्वे खामेमाणे लच्छी-सरस्सईणं सहाए एच्च चंडाली लद्धसिवपसाया वि सामाइयम्मि वुड्ढाए लुद्धसागरसेट्ठिणो साहसं विक्कमस्सेह सिद्धायलपहावओ वयवुढा तवोवुड्डा 153 सिद्धिं मणिच्छियाणं वयवुढा तवोवुड्डा 164 सुगस्स मैमंतस्स विक्कमनिवसंबंधं सुट्ठ वाइयं सुट्ट गाइयं विक्कमाइच्चभूवस्स सुणिऊणं इहाणंदविसुद्धं भावणं भव्वा सुवण्णलक्खदाणाओ विहेयव्वा सया धम्मे सूलीभोत्तव्वकम्मं जं वीसल ! तुं विरूवं करेइ 81 सोच्चा आलिंगविप्पस्स वुत्तंवं कट्ठसेट्ठिणो 103 हंतुणो परदुक्खस्स संजमगयदोसाणं हच्चा निवं पैमवेक्ख संजममहाणिपसंगे 142 हत्थिंपि समारूढा संजमसिहरारूढो हत्थे नरकवालं ते सञ्चवेरग्गसंजुत्ता हरिहरबंभाइसुरा सड्ढो गिहे वसंतो वि 106 हरिहराइदेवेसु सेढावरिं सढं कुज्जा , 68 70 73 77 ह 95 36 55 98 Page #210 -------------------------------------------------------------------------- ________________ 185 सद्दकोसो-2 (कथानुक्रमेण) | शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ क था पृष्ठ पंक्ति कहा-56 समुप्पण्णट्टज्झाणो मार्तध्यान उत्पन्न थये 57 6 5 दूइपलासचेइए तपास. यैत्यमा 56 3 4 | वुहा वृथा, गट महिड्ढीए महाद्विवाणा 56 3 5 | सेणिअनिवस्साणुण्णं zra4i 25नी अनुशा 57 6 14 असत्तोसरात 56 3 5 | महापुक्खरिणिं भाषष्ठरिए नारी पइव्वयत्तणओ ptivrt55॥vaajii 56 4 1 | वियाहिया विहित 2|या 57 6 22 निक्कलंको नि 56 4 3 | महापीलं . सूक्ष पी.31 56 6 23 सामिसुस्सूसणपरो स्वामिनी शुश्रुषामा tat5256 4 6 | जलसिणाणपासुकीपढमपत्थडं - पहेलो प्रतर 56 4 8 भूअंजलमट्टिगाई आसु थयेगुं 4-माटी मा 57 6 24 गंतुमसमत्थो - जवा माटे असमर्थ भत्तिभरुल्लसिसण्णिहिया नजीक 56 4 12 | अमाणसो मतिम2. ससित मनवाणो 57 6 27 सोहम्मकप्पे सौधर्म देवलोकमां 56 4 21 | खुण्णो घवायेलो 57 7 2 चौपलिओवमाऊ yA2 58योपभनु मायुष्य 56 4 21 कहा-58 चुओ - च्यवन पाम्यो 4 22 | महालयाए महालयमां 58 7 14 कहा-57 सिद्धिवसहिं सिद्धिपहने सद्धालुजणा श्रद्धाळु जनो 5 4 | तड्डवियकण्णजुयलो विस्ती[ [युगल निच्चं नृत्य 57 5 6 | कोऊहलं उसे सत्थाणं स्वस्थाने 5 6 / महीहरो 20 महिड्डिओ महाऋद्धिवान कबजामां -सड्ढधम्म श्रावकधर्म सैन्य वडे नगरघेरो -पवुड्डिं उवागया प्रवृत्ति उत्पन्न 27 . 57 6 3 | विणिवाइओ विनाश पाम्यो 58 8 8 मंदीभूआ मंदीभूत-ओछी थई 57 6 3 | पलाइउं भागवा माटे कालखेवं काळक्षेप 57 63 3 | तण्हा तृष्णा, तरस 58 8 11 57 57 5 6 7 कुहरे 1 | ओक्खंदं Page #211 -------------------------------------------------------------------------- ________________ 8 16 8 17 8 20 186 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ । कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति रण्णकुरंगबाला मटती भृगजाणा 58 8 13 | भोगेहिं अत्यंत दु:खदायी भोगोथी 18 20 रद्द नयरचच्चरमंडवे नगरना . यो|n। भं.75 58 8 13 अलं सधैं 58 10 26 गोयरग्गणिग्गयं गोयरी भाटे नाणेस . 58 814 | मिहिल्लरण्णो मिथिला 2.ना 58 10 28 पेइयम्मि पीयरमा 58 8 15 सउण-सावयगणेहिं श्री ए 43 ___58 1 3 आसासिआ माश्वासन अपायु जाईसरणं tsm25॥ 58 1 8 पाहुणिआ मतिथि धिरत्थु घिर हो पवत्तिणीए पाहुणी प्रवर्तिनी अतिथि तक्खणं ते क्षणे 58 12 4 असरिसरूवलायण्ण-मोड 35 वय 8 22 | णिसामिऊण सांभळीने निच्छओ नीकळी गयो 9 1 |णियकरयले पोताना करतलमां छिण्णं क्षीण 9 2 वासवेण ईन्द्र वडे 58 12 13 तह त्ति ते प्रमाणे 58 | वणिज्जंतो अनुमोदना करता 58 12 14 काउमाढत्तो 72वा भाटे तैयार थयो । भवनित्थारो भवनिस्तार 58 12 18 फरुसं श कहा-59 हिययरुइयं हयने मे ते रीते. रिउमद्दणो । रिपुमर्दन परायत्तजीवियाणं 52॥धान् वन । सिणाणपाणभोयणाई स्नान-मोन-5 मा 59 13 5 नियाणसल्लं निदान शल्य 58 10 3 | निमित्तवेई . कलाचार्यनी 59 -कुसुमबुढिगंधो सुभवृष्टि 58 10 7 | वज्जाहया वजघात पामेली 59 13 10 इहोपोहं उहापोह तणओ पुत्र 59 13 10 सयासं. सन्मुख । कोवघरम्मि । कोपघरमां 59 13 11 वेदेइ अनुभवे छे 58 10 19 समुइओ समुचित, योग्य 59 13 14 वमिऊण वमीने 22 | आहविऊणं मोसावीन अच्चंतदुक्खदाइ । इच्छैरेगधणं ch|थी अघि धन 59 13 18 58 9 9 59 134 9 10 m 9 . Page #212 -------------------------------------------------------------------------- ________________ 187 'वापरीने 900 - 66. सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति वग्यत्तडीनाएण न्यायथी. ... 59 13 18 | किलिट्ठकम्माइं लिष्ट मा 59 16 22 वहढें 15 भाटे . 59 13 21 कहा-60 सूलिगाइ शूजी 59 13 22 वइऊण 60 17 7 अहिप्पायं मुणंतो भघि (भमानी तो 59 13 22 निक्कासेइ बार छ 60 18 4 पहपरिस्संतो भाना परिश्रमथी थायो 59 14 25 आसासेइ आश्वासन आपे छे 60 18 4 पवहणमग्गेण वहणमार्गे 59 14 4 मज्जंतो डूबतो 60 18 5 अणेगदिवेसुं अनेक द्वीपोमां कहा-61 गसिओ पकडायो 59 14 7 सेयाक्कतलं श्वेत आकडानुं वृक्ष 61 61 18 21 धीवरेण माछीमार वडे सुववत्थियं सुपा साय: सात-स्थान 61 19 सयंवरमंडवं स्वयंवर 45 15 1 दिट्ठिपाओ दृष्टिपात 61 19 4 अणुण्णं अनुज्ञा 4 | कवडनिबं कपट निद्रा 61 19 5 पवणपबलत्तणेण पूर्ण माथी |-निविडपरिग्गहवत्थंचलेण वस्त्रना छेडा वडे 59 16 1 | सण्णमुच्छिएण ॥ 52 संज्ञान भूथि 61 20 4 भायणं भाजन 59 16 2 | उक्कडरोसक्कंतो शेष 42तो 61 20 5 WE नेहाउरा स्नेहथी आतुर 59 16 4 | अवरिं. 52 61 20 सनिब्बंधं घणा आग्रहपूर्वक 59 16 7 | नाणत्तयसमण्णियं त्रए शानथी सहित 61 20 15 अच्चंतदुरग्गहवसेण अत्यंत हुशयाना ॥25॥थी. 59 16 7 गीयट्ठो तार्थ 61 20 न याणेसि ती नथी. 59 16 10 पडिमं पडिवण्णो प्रतिभा paa25| 72to 61 20 27 hrinnnynne| मृगनयनोवाणी ! 59 16 सिणाणं स्नान 61 21 3 59 16 14 | नयणगलियंसू नयनोमाथी स्र्त्। ःइसुवामा 61 22 15 उज्जावालगमुहाओ उधान पान भुमेथी 59 16 16 कहा-62 पच्चक्खं प्रत्यक्ष 21 परिहाणवत्थं 62 23 5 >> ओर्र् >> 9 982 पक्कली समर्थ Page #213 -------------------------------------------------------------------------- ________________ 188 | शब्द उयरपूरणं साणुव्व अक्कोसवयणेहिं अचयमाणा दालिद्दावत्थाए - वसणं - लट्ठिए चक्कमंतो अप्पाउसाणं शब्दार्थ पेटपूर्ति कूतरानी जेम मा भया क्यनोथी असमर्थ हरिद्र अवस्थामा वसवाट लाकडीना भटकतो अल्प आयुष्य सद्दकोसो-2 (कथानुक्रमेण) कथा । पृष्ठ पंक्ति शब्द 62 23 6 निअसुहडे 62 23 7 पाणविणासणटुं 62 23 7 | ओसण्णहियया 62 23 8 संपाडेसु 23 12 | विणीअपुत्तो 62 23 12 | सहेज्जं 23 14 |सुमरंतो कथा पृष्ठ पंक्ति 62 26 1 62 26 2 62 26 5 62 26 12 62 26 13 62 26 18 62 26 21 23 14 दीहाउसं दीर्घ आयुष्य 63 27 8 ch। रिया माहि समुद्रनी वय्ये 238. आसोपालवनुं वृक्ष शब्दार्थ पोताना सुभटने प्रा विनाश भाटे जिन्न हयवाणी प्राप्त कर विनीत पुत्र सहाय स्मरण करतो कहा-63 गृहकार्यो स्थविर वृद्धाना न जाणतो अंत:शरणे राज कन्या भ्रान्ति त्याग करतो उत्पन्न थई कहा-64 श्रेष्ठ पुत्री ज्ञप्ति विद्याने नि:सासो नछे करुण स्वरथी 23 17 गेहकिच्चाई 62 23 28 थेरीए 62 23 22 अणायंतो 23 27 अंतयालम्मि 62 23 28 | रण्णो कण्णा 62 24 3 | भंतिं 25 7 चयंतो 62 25 10 उप्पण्णा 62 25 17 62 25. 19 वरधूया वरधूया 62 25 21 पण्णत्तिं 25 25 विज्जं 62 25 27 अक्कंदै 28 कलुणसरेणं 63 27 15 63 27 15 63 27 17 63 27 22 63 28 2 कृपाथी तक्कं कयाणगाइं उदहिमज्झत्थिअ - आसारोह -किवाए _सुद्धी - सोलसवारिसिई । संतेउरो नेहवई अकम्हा सिणाणं छाली 63 28 . भाण सोळ वर्षनी अंत:पुर सहित नेहवाळी अचानक स्नान बकरी 64 29 64 30 64 30 64 30 64 30 5 1 1 5 6 Page #214 -------------------------------------------------------------------------- ________________ 189 शब्द - GS - 066 67 सद्दकोसो-2 (कथानुक्रमेण) शब्दार्थ कथा। पृष्ठ पंक्ति शब्द शब्दार्थ कथा । पृष्ठ पंक्ति आसासंती आश्वासन देती 64 30 7 कहा-67 वोलीणे पसार थतां 64 31 1 | विऊ पंडित अयगरेण . अधि425| 5 64 31 5 पणयिणी पत्नी 67 36 7 अर्धी गळी गयेली 64 31 5 चंकमंती - भटकती 67 37 1 परिव्वइओ प्रव्रज्या पाम्यो 64 31 11 कुळ मर्यादाने 67 37 2 - सणियाणं सातिचार 31 12 इती, घासी कहा-65 सामे दूइहुत्तंसी 67 अंतरावणे दुकानमां 32 4 | निग्घिणचरियं भ्रष्ट यरित्र 67 37 9 समियं लोट 32 7 | दुहियाविव पुत्रीनी जेम 67 37 12 किणिउणं खरीदवा माटे 65 32 7 , अण्णराएहिं बीजा राजा वडे 67 39 3 तेणोगासेण ते रस्ते 33 6 उवयरिओ मोकलायो 67 39 3 अच्छइ जाओ छो 33. 9 कहा-68 ध-विढत्तं मेळवेलुं 33 13 | कीरवरमिहुणं कीर-पोपट पक्षीनुं युगल 68 39 19 कहा-66 कुतूहलना कारणे 68 39 20 परियणसहिया परिवार साथे 66 34 8 मिहुणं युगल 68 39 - अणिमिसच्छाई भनिभेष नयनो 66 35 2 |-परियरणाए सेवाया. 68 39 नीरखे छे 66 35 2 | पणट्ठपिम्मरसभरं नाश पामेवा प्रेमरसवा 68 40 आगयपन्हा स्तनमाथी दूधनी धारा 66 35 3 कट्ठव्व नी भ. 68 40 विणयपणयंगी विनयपत्रवाणी । जरजज्जरुब्व 52थी पाउतना भ 68 40 परिपक्करसदक्खा 52541. 2सद्राक्ष 66 35 8 वेरिलच्छीवेणीआगरि- शत्रुभोना सभी3पी स्त्रीमानी पयडियजहत्थनामा 53 नामने यथार्थ 42ता. 66 35 11 | सणिक्कदुल्ललिओ आन याम मानह मानना268 40 14 सुक्कज्झाणानल- शुस ध्याननो मनि 66 35 12 | ciTThei'hI सही छ 68 40 18 23u औ नाई Page #215 -------------------------------------------------------------------------- ________________ सेहरसरिच्छे 190 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति अमियं अमृत 68 40 18 | कप्पलयाविव कल्पवृक्षनी वेलडीनी जेम 68 4रू 2 निएइ शुभेछ 68 40 23 | दुद्धमुही दूधपीनारी कीरजुएहिं कीरयुगलने 68 24 कुऊहलेण कुतूहलथी 68 43 4 मैगव्यपव्वयारूढो भ्तिन्। गर्व35 उच्छंगे उत्संग-जोमै 68 43 4 पर्वत पर आरूढ थयेलो 68 27 | अवणीवइं स वनीपतिने, 2ने 68 43 5 सवणे कानमां 68 41 1 | सरस्सइसरिसा सरस्वती समान 68 43 1 तरुच्छिन्नसाहव्व वृक्षथी छायेदी. जीना bha68 42 3 | रोसवियडभिउडी- रोषथी इन्ना भूटी यढावान शिखर समान 68 42 6 भंगुरकरालभालयलो 4 सने मयं42 साटो 68 44 1 असेसं पूर्ण 68 42 13 | पडियारर्से । प्रतिकार माटे 68 44 7 गुणनिवहो गुणनो भंडार 68 42 16 / | अंकदासुव्वासनी म 68 4 16 गौरव |वंचणचणा छेतरवामां कुशळ 68 44 17 आश्चर्य 68 42 16 हयदिव्वकयं तुच्छभाग्यथी करायेलुं 68 44 22 - रविरहतुरयाणं सूर्यवंशी घोडाओ 68 42 17 आउज्जविज्जं पाठिंत्र विद्या 68 45 1 खुंगाहा जातिविशेष घोडाओ 68 42 18 | कंतिनासियतमिस्से प्रमाथी संघ2 2रित 68 हंसुलया जातिविशेष घोडाओ 68 42 18 | मुयंगं भृह 68 45 4 उक्कनाहा जातिविशेष घोडाओ 68 42 18 खणमित्तेणं क्षणमात्रमां 68 458 वुल्लाहा जातिविशेष घोडाओ 68 42 चोराई गयेला चित्त जेवो 68 45 8 विहगाहिव68 42 2 -पयंडो प्रचंड .68 45 9 नियवरकिसोरे पोताना श्रेष्ठ घोडाओने 68 42 22 -पाउयाहिं पादुकामां 68 45 19 पडिहारं प्रतिहारीने -जद्दरस्थूल, हुं 68 45 20 * अत्थाणम्मि सभामां 68 42 29 29 मणिच्छयाणं मनोवांछित 68 45.23 - तल्लायंटाइ- पंखा वगेरे 43 1 -गमागमाई अवर-जवर 68 46 6 गौरवं चुज्जं नलिहिउव्व गरूड 42 28 Page #216 -------------------------------------------------------------------------- ________________ 191 कथा पृष्ठ पंक्ति 68 50 2 68 50 3 68 50 10 | सक्खं साक्षात् 69 51 69 52 69 52 69 52 h h h h h सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ मंडवमंडियं - शोभतो 68 46 9 अद्दिसभावं अदृश्य -सुरचावंन्द्र धनुष 68 46 1 सज्झाणाओ स्वध्यानथी पारद्धं प्रारंभ थयो 68 46 16 लोओ लोच पिक्खणगं नाटक 68 46 19 कहा-69 अणवरयरत्तमणं अत्यंत प्रेमवाणा 68 46 23 | पयारिज्जति छतरे छ कंतं पतिनी 68 46 23 विनत्तिं विनंति 68 46 26 पयाई पगलां पयंपेइ छ 68 47 4 4 | मिहं परस्पर वियाणियब्वो जाणवो कहा-70 भोलविया छेतरी 68 47 8 जम्मूसवो जन्मोत्सव गौरवपयं गौरव स्थाने 68 47 9 जम्मलग्गं जन्म लग्न उत्तीहिं उक्तिवडे 68 47. 16 कट्ढाहि काढो __कप्पवल्लरिव 45वृक्षनी वेवडीनी 4. 68 | फलाएसं फलादेश संसज्जति मासात थाय 68 47 19 | अणि? मनिष्टसुरसेज्जासंगसुहं हेवशय्या भेगवान सुपा 68 47 22 सुरक्खियट्ठाणे सुरक्षित स्थानमा शप्या 68 47 22 आरत्तियकरणे मारा 42वा भाटे पत्थरेइ पाथरे छे 68 47 25 | खलंतपाओ सदन हरिसविसाय वर्ष-शो 68 48 7 सत्थो स्वस्थ चहुटुंति चोंटे छे 68 48 10 |चक्कवट्टिपयलाहरूवं यजतिपन दाम35 समोसढो समवसर्या 68 48 14 | पवित्तायारम्मि पवित्र मायाम सेयं श्रेय, कल्याणकारी 68 48 19 कहा-71 -दुग्गहरं -दु:5हायी 68 49 4 | निब्बंधेण आग्रहथी 70 53 3 70 53 9 70 53 10 70 54 तूलिया h h h h h h h h h h 70 54 15 70 70 54 24 71 56 2 Page #217 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 73 60 3 73 60 3 धडमां पक्कलो - पहाणेहिं %3 हाडकां 74 61 74 62 1 1 72 74 63 4 192 शब्द । शब्दार्थ लेझुम्मि माटीना ढेफामां पोग्गलिय- पौगलिक कहा-72 रेहा लीसोटा समर्थ पाषाणो वडे से सेतु, पुल अगत्थो अगत्स्य कहा-73 परित्थीसहोयरे 52स्त्रीन्। मावो. रायवाडिगाए राजवाटिकामां समायण्णिऊण सन्मान रीन मलीन मुखवाळा ढक्काए नगारुं कक्कसा कर्कश मित्तदोहिणा मित्रद्रोही निहओ निधन सिच्छायारिणीए शिष्टायारी पच्चक्खीहुओ प्रत्यक्ष-प्रगट थयेलो तक्कराओ तेना हाथमांथी ऊसुगेण भ्रमथी बाढसरेण मोटा अवाजे सद्दकोसो-2 (कथानुक्रमेण) | कथा । पृष्ठ पंक्ति शब्द शब्दार्थ 71 56 5 | सई में पार 71 56 6 ढक्काए ढाल उपर पहार प्रहार 72 56 13 / 13 कबंधगओ 72 56 19 कहा-74 56 26 | आभासिऊणं बोलावी 72 56 26 | हड्डाई । भिसं अत्यंत । चियामज्झाओ यिता मध्ये 73 58 5 कहा-75 कुविंदाणं ब्राह्मणनो, पंडितनो 73 58 10 |वयंसा मित्रो 73 58 11 | जामिगेसुं जागता रहीने 73 58 15 | निसमिऊण सांभळीने पिओ 73 कहा-76 73 59 1 | विप्पविण्णत्तेण प्राम्|नी विनतिथी सद्ददाण श्राद्धदान 73 59 4 कौगंतु 73 59 5 | पगुणो अगुए, होशियार 59 7 ससरूवं स्वस्वरूपने 60 3 पयडीकाउणंट रीने गणा 75 63 11 75 63 12 75 63 15 75 63 22 75 64 2 73 58 18 प्रिय 76 65 76 66 4 76 66 6 76 66 10 76 66 17 76 66 18 Page #218 -------------------------------------------------------------------------- ________________ 193 शब्द । शब्दार्थ कथा पृष्ठ पंक्ति 79 70 21 चित्तगरं जएज्ज शब्दार्थ चित्रकार प्रयत्न करवो ... कहा-77 पलिपतिनी धाड सद्दकोसो-2 (कथानुक्रमेण) कथा । पृष्ठ पंक्ति शब्द 76 66 20 नहम्मि 76 66 25 | विहलु सागयं 77 67 6 आकाशमां विफला स्वागत 79 7024 79 79 70 25 71 1 67 6 | ऐहीणं 79 71 2 शोध. पल्लीवैस्स धाडी सुद्धिं नियट्टिया वेसावुदेण वारिज्जमाणा 79 71 3 77 67 10 79 71 5 मच्छं चियाए गोवगेहिणी तक्कं नाश पामी वेश्याना वृंद-समूह वडे अटकावाती चितामां गोवालण छाश कहा-78 कारण विश्वना जीवो अन्यथा. संमत सहनशीलता विनम्रता कहा-79 आकाशमां दिव्य वाणी -कारगाओ वीसजंतुअण्णह संमओ सहणया -विणम्मया 77 67 7 | अलाहि । राईए 77 77 67 16 पुत्तीछक्कं 77 67 16 उक्करडम्मि 77 67 23 दुट्ठा डोहला 77 67 23 थण्णपाणं । उवलक्खेमि 69 6 ओइण्णो 78 69 6 सट्ठाणम्मि 78 69 6 सावहाणो 78 69 8 9 -विप्पस्स |दिढया पुत्तासं 79 70 19 पयोयणं 79 70 19 पइट्ठाविया - अतिथिने ठीक, सर्युं रात्रिए मृत्यु छ पुत्री उकरडामां 527 होडमा (1) स्तनपान ओळखो छो अवतर्यो स्वस्थाने सावधान कहा-80 विप्रनी, ब्राह्मणनी दढताथी पुत्रनुं मुख प्रयोजन प्रतिष्ठित कराई 79 71 5 79 71 79 72 ____79 72 79 72 6 79 73 2 79 73 3 79 736 79 73 9 80 80 80 73 14 73 74 1 गयणे 1 दिव्वा वाया 80 74 3 Page #219 -------------------------------------------------------------------------- ________________ 194 शब्द शब्दार्थ कथा पृष्ठ पंक्ति 81 75 9 81 77 8 81 77 81 77 21 81 77 81 77 25 81 77 81 78 6 81 75 11 81 75 12 सद्दकोसो-2 (कथानुक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ __ 80 74 4 गीजणीसुलत्ताणो जनी सुखतान पत्तापत्तवियारं मनो विया2 1 गुणंतरलाहजणगं pI0 गुना दामन न तरेइरे समर्थ नहाती नियपारद्ध- पोतानु ॥ 20 ॥ विवत्तीए विपत्तिमा मणिमइयमुद्दिगं भे|उत् भुद्रिआ -वीट सहलं सफळ 81 75 11 कहा-82 सोयरा सहोदर भाईओ महिड्डिओ महाद्धिवान 81 75 14 तिणकट्ठभारं - लाकडानो भारो 81 75 14 कवद्दी जक्खो पट्टा यक्ष 81 75 14 |-गतौमझे सीसामां 81 75 14 | रसकूविगाओ रसनी कूपिकाथी तुंबयत्तयं त्रण तुंबडी 81 75 15 सत्तखेत्तीए सात क्षेत्रमां कहा-83 अव्वयं पयं अव्ययपद-मोक्षने 81 75 26 नायमग्गेण न्यायमार्ग 81 75 26 26 भंजिया भग्न थई 4 कोहारुणलोयणो अधथी दार नोवाको अच्चमाणेण अत्यंत बहुमान पूर्व कहा-81 अणुकंपापयाणम्मि मनु महान थेण्णकारगा चोरी करनारा जाणपत्तं वाहण मयणं मीण पावनिबंधणं पार्नु ॥ 29 ॥ मयणिट्टिगाओटो गिहंगणम्मि घरना आंगणमां मियं कलिं परस्पर झघडो सीयालो शीयाळो तावणटुं तापणा माटे वन्ही साग्नि पयडीकओ पेटवायो, प्रायो । तिणाईणि घास वगेरे बालचवलत्तणेण बाणपानी यंयणताथी छूढा नखाई आगारिज्जति पधारे छे वाहरिया बोलाव्यो उवस्सयम्मि उपाश्रयमां मयणभंतीए मीणना भ्रमथी महासत्तागारा महादानशाळा 81 75 14 82 78 15 82 78 15 82 78 25 82 78 25 82 79 2 82 79 4 82 79 5 82 79 5 81 75 21 83 80 3 83 80 83 80 83 80 Page #220 -------------------------------------------------------------------------- ________________ 195 83 83 88888 शब्द शब्दार्थ विग्गहं विग्रह, लडाई वित्तासिया त्रास पामेला दिसो दिसं चारे दिशामां किवं कृपा सणियं धीमे मणयं पि जराक पण न विहेसि त्यजतो नथी सत्तवसण- सात व्यसन अणिसं स्नेहपूर्वक sukkapakkhammi zusa pkssn| आहेडय- शिकार -मज्जपाणाइपसत्तं मधपान माहिम भासत कुरूवा नरकवालं भासनी पोपरी विलयं . स्त्रीन कयग्यो कृतने दिग्घरोसणो बहु क्रोधी मिगयापमुहाई शि.2 वगैरे -विहवजुआ वैभवयुकत पैटें प्रतिष्ठा माटे आगारिऊण आमंत्रण आपीने नेवेज्जं नैवेद्य सद्दकोसो-2 (कथानुक्रमेण) कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 83 80 17 | उयारगुणजुत्तेहिं हारता गुए! सहित 83 83 12 83 80 19 | थवेहिं स्तवन वडे 83 83 12 83 80 19 एकाग्र 80 20 / पबोहिऊणं प्रबोध शन 83 83 14 | भावजूसियं भावथी सेवायेल 83 83 20 | जिणच्चाए जिनपूजामां 83 83 21 कहा-84 सिरिकतो श्रीकांत 84 84 83 81 3 ववहारिओ व्यापारी 84 84 -उववासत्तरूवं त्रण उपवासरूपे 84 84 अट्ठमतवत्तं अठमतपनुं वृत्तांत 84 84 पज्जुसियमालईकुसुमं 72भायेदी भार्तान्। सनी 84 मिलाणं 84 84 2 3] | मयं भरेको 84 84 83 82 4 सयणा स्वजनो 83 82 10 पकंपियासणो कंपायमान आसनवाळो 84 84 10 83 82 10 अमयछंटाए अमृतना छांटणा 83 82 28 | निवारित्था अटकाव्यो 84 84 11 83 83 2 | सक्खं साक्षात् 84 84 13 8 जायमेत्तेण जन्ममात्रथी 84 84 15 83 83 8 मयमायरो मृत मा वाळो 84 84 16 83 11 | अवरमाऊए a52 माता वडे 84 84 17 कदरूपी. प्लान Page #221 -------------------------------------------------------------------------- ________________ 196 कथा पृष्ठ पंक्ति 85 87 17 85 8724 86 89 शब्द शब्दार्थ आगामिणीए भावना2 तिणकुडीयरम्मि बासनी सुपडीमा विमाउए अपर माताए जलियम्मिपणाने सिलं विउब्वित्था shii। विवा उवद्दवरहियं उपद्रव 2हित. अवाउलो व्याकुल थ्य्। विना सासयसुहकंखिरा शाश्वत सुपने 27 ॥ 2 ॥ कहा-85 कीसंति हु:भी थाय छ हासं हास्य समलिगाओ समडीथी डक्का दंश मरायो ओसढाई औषधो सत्तसीलो शकितशाळी सङ्कलो वाघ अच्चुयसग्गम्मि अय्युत विलोमै तुरियनिरयम्मि योथी na27i दाणी । दानवीर विवेगवंतो विवेकवाळो सत्तुंपिव शत्रुनी ठेभ भायरत्तणेणधु59उथी सद्दकोसो-2 (कथानुक्रमेण) कथा । पृष्ठ । पंक्ति शब्द शब्दार्थ 84 18 महेइ ईच्छे छे 84 84 19 मायाइ मायावी 84 84 19 विणमिरो नम्र 84 84 20 समलिगा समडी 84 84 27 कहा-86 कपद्दिसड्डस्स कपर्दी श्रावक 84 85 1 1 थीवेसभूया स्त्रीवेश पहेरेली 84 6 | दोहणीआ दूध दोहता गोदोहणाओ ॥y होथी. 2 | पमुइओ मानहित थये 85 86 5 चरमुहेणं गुप्त वेष 85 86 7 | भोयणसंभारं माननी तैयारी 85 87 5 5 | सव्वपयारा सर्व 52नी. | सिरिजुगाइजिण- श्रीयुशन 6 माहप्पं माहात्म्य 85 87 7 | अणुमोयंतो anumoin। 2to कहा-87 85 87 10 तेउलेसा ती वेश्या 85 87 12 पाउब्भूया 2 2 85 87 13 रुक्खसाहुवविट्ठा वृक्षनी ॥ 52 बेडेमी बलागा पक्षी 17 विट्ठ विष्टा 228m 9 ंम्स् w92ग्ग् 86 90 5 86 90 6 86 90 7 86 90 10 86 90 12 86 90 12 39 33 9 2022 87 90 24 87 90 24 87 90 87 90 24 87 90 24 Page #222 -------------------------------------------------------------------------- ________________ शब्द 197 कथा पृष्ठ पंक्ति 88 93 4 88 93 5 x 5 ओर् 88 94 चेट्ठियं सचि n w भना 88 94 3 88 94 6 88 94 8 88 94 9 88 94 9 88 94 13 सद्दकोसो-2 (कथानुक्रमेण) शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ विसज्जित्था विसर्जन करी 87 90 25 भंजिज्जंति मोय छ डहिउं सपा माटे 87 91 1 कटुइंधण- 455धूमं धूभाडो 87 91 1 | परलोगसाहणं 52 भाटे साधना 3. सने छित 87 91 7 सैवेहिं । नज्जइ जाणे छे 91 7 पलाल-भूआए tu87 मेवा तिव्वं तीव्र 87 91 7 कुट्ठी । कोढीयो सुगी 87 92 2 -वेज्जेहिं वैद्या 43 परुप्परं परस्पर 87 92 7 | चीच्छिअस्स वि यित्सा 25 59 ॥ सकिवा दया सहित 87 92 11 | रोगोवसमो रागर्नु 65शम कहा-88 कहा-89 सिरिसिद्धायल- श्री सिद्धार । वज्जणे वर्जनमां झिज्जंति नाश पामे छे. उवाणहओ चप्पल पुरुज्जाणम्मि नगरना उद्यानमां 88 92 18 हिंडिउं चालवा माटे सेयंबरधरा श्वेत वस्त्रो पहेरेली 88 92 19 आयवम्मि तडकामां पिट्ठीए पीठ पाछळ 88 92 20 सीसं तवेइ माथुं तपे छे वेढिअं घेरो घलायो 88 92 22 छत्तिगं छत्रनी वैरिसेणा वैरीनी सेना 88 92 23 | अणुजाणित्था anush। माछ सद्दच्छलेण शना thI88 92 24 कट्ठफलगं लाकडानो पलंग नज्जइ 'छ्त्|यो छु' भागेछ 88 92 24 असंखिज्जा असंख्य विज्झवणं घटवानुं 88 92 24 सरित्ता स्मरण करतो भद्दसयाई भद्रा संपत्ति आदि 88 93 1 उत्तं कहेलुं छूपी रीते 88 93 2 सुमराविउं स्मरण कराववा माटे 15 89 95 2 88 92 16 55 89 95 7 9 9 89 95 7 89 96 1 89 89 96 96 4 8 छन्न 89 89 96 9 96 10 Page #223 -------------------------------------------------------------------------- ________________ 198 शब्द पप्प पराववायईसापरा कक्करा भुंजाविओ 90 96 22 ओरोर्मुर्व्स् 93 105 कुपत्तणेण कसिणमुहो सुगो खालसंठिओ छण्णं आयरम्मि शब्दार्थ पामीने कहा-90 52. 256, 52निंही ईर्षा करती कंकर जमाड्यो कहा-91 कुपात्र होवाथी खिन्न मुखवाळो पोपट गटरमां रहेलो गुप्तपणे आदरणीयने कहा-92 मध्यन म पोताना घरे प्रकोप माटे तपस्वी युगल सहित ब्राह्मण शोधे छे सद्दकोसो-2 (कथानुक्रमेण) | कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 89 96 12 | भेत्तूण भेदीने 92 103 7 कहा-93 90 96 18 | सीयंति हु:भी थाय छ 93 103 गवक्खम्मि गवाक्षमां 93 104 90 96 24 | ण्हूसाओ - पुत्रवधूओ 93 104 1 नहगमणविज्जामंत्तं शामिनी विद्यामंत्र 93 104 -कोडरम्मि बखोलमां . 93 105 12 | लोहाविद्वेण लोभना आवेशथी 93 105 कोडरसुसिरं पोलनु पोदे। 91 98 16 कहा-94 भवुदहितरणी भ्वोधित्25॥ 94 106 7 91 98 25 | सग्गापग्गपुरसरणी स्प-अप (मोक्ष) 91 99 5 नगरीनी सीडी 94 106 कंदुगं पिवानी म 94 106 92 100 11 | किं इमेण रंकरमणेण गरीब पतिथी सर्यु 94 106 22 92 100 11 अहोपहेण अधोपथ, अधोमार्ग 94 106 25 | सक्का समर्थ 94 108 12 21 92 100 21 ह 94 108 / 21 | चलबिंदुचंचले गलिहु 4j यंयण 94 108 17 92 100 22 | थिरतं स्थिरता 94 108 17 92 103 2 | जहरिहठाणं यथायोग्य स्थाने 94 108 19 92 103 5 | हरिसवसुल्लसिय- बने 25 अवच्चाई पिव नियघरम्मि पकोवाय तवंसिजुगं समंजरि बडुओ गवेसंति अलीगं । खेयं Page #224 -------------------------------------------------------------------------- ________________ 199 कथा पृष्ठ पंक्ति 98 118 20 98 119 1 98 119 5 98 119 6 98 119 8 98 119 10 98 120 1 शब्द शब्दार्थ रोमंचो ङेएसित-रोमैयित अरिकरिविणासे 435. हुश्मनन विनाशम मणहरणं . मनोड2 कयासीपदाणा माशीवाद हेना। उल्लावणेण साथी जेत्तियमित्तं जेटलुं मात्र तिक्खुत्तो त्रण वार आयाहिणपयाहिणं प्र्ह्क्स्सि9॥ वेयड्डे वैताढयमां दिणयरुव्व सूर्यनी ठेभ देवविहियकणयकमले विनिर्मित उन भण. 752 आयनिअ आदरीने कहा-95 खुद्दवित्ती सुद्र-तुच्छ वृत्तिवाळो आलविलं वात-चित करवा माटे गहिलो ग्रथिल कहा-96 मयपायं महिपान कुट्टिऊणं कुटतां कहा-97 सिलाहित्था प्रशंसा करे कौयगं कौतुक सद्दकोसो-2 (कथानुक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ 94 108 23 कहा-98 94 109 4 | ममकेरं मारा 94 109 6 |सीयायवाइपीलं 31 ॥2भी महिपा 94 109 13 | हरिसंसूई vrssn। सांसु 94 | पागरतिग- त्रण गढ 94 110 15 | वियाणियवई विचारती रही 94 110 21 |एगपाक्खियं एक पक्षी 94 110 21 ओसप्पिणीए अवसर्पिणीमां 94 110 30 कहा-99 94 111 16 महुवगारिणं महान 75.2री 94 111 18 | कम्मणाइपयोगकरणं आए। माह प्रयोग 94 111 24 | चित्तविवज्जाओ वित्तमम कारिमो इत्रिम कहा-100 95 112 | समायोजणम्मि suM42. Ayo4 नम 95 112 व्याकुळ पहसंमज्जणटुं मार्ग साफ करवा माटे 115 3 | कासवि कोईनुं 96 115 7 वट्ठलं वर्तुळ डज्झामो बळीए छीए 97 116 5 तयहीणा तने आधीन 97 116 10 99 121 5 99 121 17 99 121 25 99 122 2 16 वाउलो 100 123 12 100 123 15 100 123 16 100 123 100 124 2 100 124 6 100 125 4 Page #225 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 103 133 4 103 133 7 103 134 3 103 1345 103 134 19 103 134 24 | लालिंतं 200 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ । कथा । पृष्ठ पंक्ति शब्द । शब्दार्थ कहा-101 -नमिर नम्र खुड्डगमुणिणो क्षुल्लक मुनिनी 101 125 14 आसिलिसेइ भेटे छे निच्छुभिस्सामो समे 5ढी भुडीशु ___101 126 1 पडिगारं प्रतिकार लेट्ठचूरिओ पथ्थरथी यूयो 101 127 2 रत्थाए गलीमां विज्जुझामिओवाजीथा बायो 101 127 3 मप्पाई मापो गड्डुछूढो खाडामां नंखायो 101 127 4 दावियं देखाड्युं कहा-102 कहा-104 हरिसभरपुलैअसरीरो 425थी पुति शरीरवाणो 102 128 2 | पसेणई प्रसेनजितुं नाडि-अस्थिमेत्तावसेसो नी-813मात्र्न्। हेडवाणो 102 130 1 | नियंकंमि पोताना खोळामां जुगमेत्ताए युगप्रभाष्टिथी. 102 130 11 लालन करतां नियडमग्गं नीकट मार्ग 102 130 14 | सयं पोताने अवसुअणं अपशुकन 102 130 16 | लक्खपागतेल्लस्स सक्षपातेदन पयमेत्तंपि पदमात्र पण 102 130 21 दीणयं दीनता पाविद्वेणं पापीष्ठवडे 102 130 23 | सड्डत्तणं zrA175j भिंगो भमरो 102 130 26 इंदकयसिलाहाओन्द्र 42वी. -प्रशंसा छाइल्ले छायावाळो 102 130 27 |सरियमेत्तो स्मरण मात्रथी चिच्चा छोडीने 102 131 3 अमोहसत्तिधारगा सभोघ शतिना ghA24 मुहच्चिय फोगट 102 131 5 हीरै 429 ॥ 72छ, अल्हायजणगाई मास्तान 102 131 8 लई जवाय छे. कहा-103 संकीण्णत्तणेण संहतिथी मैलं मसिन 103 133 1 आकड्डित्था यीय्। निच्चयरपएसंमि नीयाशवाणा प्रदेशमा 103 133 3 दंडच्छत्तकासाय- 6-छत्र-भगवा वस्त्राने 104 135 104 135 104 135 104 135 7 104 135 22 104 135 24 104 136 2 104 136 3 104 137 3 104 137 5 104 137 18 104 137 21 104 137 21 Page #226 -------------------------------------------------------------------------- ________________ 201 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति वत्थधारगो धा29॥ अरेसा 104 138 4 -बाहाउलच्छेणं -पायामुक्षथी, -36नथी 105 142 18 झुणिं 104 139 5 पायपडणं भवन 105 142 18 कौगविलोयणटुं . औतु हो। भाटे 104 139 8 सोगभरगग्गिरेण 6 वा 43 105 142 21 -ग्यागदा 104 139 10 सिटुं धु 105 142 22 लच्छीगोविगाईहिं सभी माहिथी 104 139 11 | पंचत्तं पत्तो bh25| पाभ्यो 105 142 23 ममच्चया मारी 104 139 15 | आणाइक्खणिज्जवैरित्तो व्यतिरिक्त 104 139 15 | संतावं अकथनीय संताप 105 142 24 अच्चब्भुयं मतिमभुत 104 139 17 -पडिहत्थं भरेला 105 143 2 मायिल्लो मायावी 104 139 26 /निष्फत्तिं । निष्पत्ति 105 144 2 मायापवंचं भाया प्रपंयने 104 140 3 |सएज्झियाए पासे रहेल 105 144 9 विहरणदिसाहि विहानी हिशानी । आयंतियसुहं आत्यन्तिक सुख 105145 6 मुही होऊणं ममभुज थन 104 140. 8 गिहकवाडाई घरना दरवाजाने 105145 रागद्देसमोहाभिभूए राग-द्वेष-भोथी अभिभूत 104 141 3 कयाणसणो अणस 105 145 खज्जोयसरिसे धोत(मगिया)समान 104 141 4 वेहाणसेण गणे सिसो नवाथी 105 145 अमयपाणं अमृतपान 104 141 5 -भल्लुकपमुहेहिं -शियाण पणे 105 145 17 तिजगसेहरपयं त्रिदान zi5256 104 141 26 |खद्धो मक्षित 105 14520 कहा-105 कहा-106 कडजोगिदुस्साहूणं गातार्थ साधुमानी. 105 142 4 |चारित्ताराहणोज्जुत्त- यात्रिमाराधनाम भी 106 146 त्रुत्तं कहेली 105 142 4 कूरगहवसओ 2 ग्रहना ॥ 25 ॥ 106146 वैदेसाए वैशि(अवतानगरी) 105 142 5 त्यारे 106 146 तयाणगं करियाणुं 105 142 8 जमभिउडिभंगभीमेहिं यम24 4 मयं72. 106146 13 स्पष्ट 105 142 16 समाढत्तो तैयार thy। 106 146 14 orw990 Page #227 -------------------------------------------------------------------------- ________________ शब्दार्थ सरुव 202 सद्दकोसो-2 (कथानुक्रमेण) शब्द कथा । पृष्ठ पंक्ति शब्द । चिलायघाडी तिवारी 106 146 16 | अणवज्जं उप्पित्थ- त्रस्त 106 146 18 समरं युद्ध 106 146 19 परीसहचमुं धणवं धनवान 106 146 21 | भत्तपरिन्नं बहलहलबोलो भोटो स्तौसे 106 146 27 पासंडं उल्लावं कोलाहल 106 147 2 | फुडं फुट्टेइ पवणजइणा जवेणं 5वनथी. 55 अघि वेगथी. 106 147 2 | तप्पडिपंथिणो भाग्यनुं स्वरूप 106 147 7 विचेयणो येतना रहित, पेडोश 106 148 3 | विस्सुओ चिबुए नाक उपर 106 148 13 | केलिप्पिय संखेसु भजनी पासेन (भा 52 106 148 13 | भुज्जो भ्रमर उपर 106 148 13 | सुइरपलाविणो जमगिहम्मि यमने घेर 106 148 14 | भूई अद्दा आद्र 106 148 16 वयंसेहिं रिट्ठ शुभाशुभ निमित्त 106 148 18 वेलक्खं जिंभा बगासुं 106 148 18 | थेवपयखलणे हिक्का हेडकी .. 106 148 19 पडुदेहो पतित देहवाळो 106 148 23 | परुसं रिणमोक्खो क्षणमुक्त 106 148 29 | पच्चणीओ धम्मवियलं धर्मरहित 106 149 3 सलहिज्जइ वखाणाय नहि 106 149 3 / | जयंमि भाउगं भाईने 106 149 6 सिरंसि शब्दार्थ कथा पृष्ठ पंक्ति अनवद्य-पाप रहित 106 149 7 उत्कृष्ट 106 150 परिषडानी सेनाने 106 150 3 यार माहारना tyA35 अनशन 106 150 4 पाखंड 106 150 14 टु:31 25 14 छ . 106 150 14 विन 2n।2। 106 150 19 कहा-107 विद्वान, विशिष्ट श्रुताना 107 151 5 क्रीडाप्रिय 107 151 8 वारंवार 107 151 5242री पूर्व पोरता 107 151 12 राख 107 151 17 मित्रो वडे 107 151 17 मूंझवण 107 151 22 थोडी 565सनाने विष 107 151 26 नवदीक्षितने 107 151 26 कठोर 107 151 27 प्रतिपक्षी 107 152 2 कहा-108 - जगतमां 108 153 13 मस्तक उपर 108 153 15 भुमयासुं सिक्खगं . Page #228 -------------------------------------------------------------------------- ________________ 203 कथा पृष्ठ पंक्ति 108 156 27 108 157 4 108 157 6 108 157 10 108 157 13 108 157 16 108 157 16 108 157 19 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ मय? मारा माटे 108 153 17 विलयं पत्ता मरण पाम्या बहुस्सुया बहुश्रुत 108 153 19 अलब्भाई अलभ्य नियकोसल्लं पोतानी कुशळता 108 153 21 कहासवणं था श्रव पक्कभंडंमि पाकेला घडाने विशे 108 154 4 चाडूइं खुशामत डिंभमेत्ता बाळकमात्र 108154 5 पक्कल्ला राखी शकीश? महल्लिया मूल्यवान 108 155 1 घडियमेत्तं पळमात्र ससत्तीए पोतानी शकितथी 108 155 2 निवसणं निवास करवो नियाहीणे पोताने आधीन 108 155 2 | पिहियकवाड- पार बंध रीउहण्हं - आपणा बंनेमांथी 108 155 3 सुहासरिस- अमृत समान अटुंगपणामं अष्टांग प्रणाम 108 155 8 वाणीसवणे वाणीश्रवणने विशे वेयाइसत्थज्झयणदाणं शिस्त्राध्यन धन 108 155 13 | अतक्किया ओचिंता गिहिधम्मनिव्वहणटुं स्थधन निवाड भाटे 108 155 | अणाहूआ बोलाव्या विना पहायंमि माते 108 155 19 मुरुक्खसेहरा भूर्ण शिरोभए सुरसरिया सुरसरिता, हैवानही 108 155 24 पगुणो प्रगुण, होशियार सोहणसिलोगाइयं suM82 29o परे 108 155 26 | भवारिसो आपना जेवो सत्थविसारया shstrvish॥26 108 155 29 भालंमि कपाळमां हिययावयारणसत्ती हय मा शति 108 156 4 | भिउडिं भ्रकुटी उड्डकण्णा ud se[atml, a]ta थईने 108 156 5 | वंकिऊणं सवायपहरो 108 156 5 | पडावरियं कपडामां राखेलुं खल्लीडसीसं केशरहित मस्तक 108 156 8 पहिट्ठचित्ता प्रसन्न चित्तवाळी तिण्हाए तरसथी 108 156 20 दैवी नदी अदिट्ठपुव्वं - पहेलां न जोयेलुं 108 156 25 | पुअणीआणं पुरओ pU4 नीयन. 22 108157 20 108 157 108 157 108 157 108 157 26 108 157 27 108 157 108 157 108 157 108 157 108 158 1 108 158 2 108 158 4 वांकी करीने सव Page #229 -------------------------------------------------------------------------- ________________ 204 शब्द वियक्खणा समयण्णू गेहमंडणा खम सुहालावपुवयं सिट्ठायारं तुव भत्ता ऊसाहवंतो उवकण्णीचौघडिगाए सुहासरिसिं जणलज्जं वाउलो भग्गं अधिई नियसंतैसरिसा पल्लंकं बवंतीए भारई अमुगवैदेसिओ महेब्भावि तारसरेण सद्दकोसो-2 (कथानुक्रमेण) शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ विचक्षण 108 158 7 खेवणसरिसं समान समय, समयने मोगणना2 108 158 7 | वियंडा वितंडवाह घरने शोभावनारी 108 158 7 कण्णसूलविहायगो नभां शूण क्षमां 108 158 8 उक्करिससरूवं रोषनु sva35 sA2माया5 पूर्व ( 4) 108 158 9 वियारभूमीए स्थंडिल भूमि शिष्टाचार 108 159 1 | देहचिंताए उनी यिंत qute. तमारा पतिदेवो 108 159 6 जलभायणं न पात्र उत्साहवाळो 108 159 9 | पासं न छड्डेसि 5j छोरी न उर्ध्वकर्णवाळो 108 159 16 | चाडुकम्मैं suM82 चार घटिका 108 159 18 | सत्थसंदब्भाशस्त्रना संहा अमृत समान 108 159 18 | उन्नया उन्नत, या लाज 108 159 22 वालुगाए वालुका-रेतीनी वाचाळ 108 159 26 | आइच्चतावेण सूर्यना दूथी भाग्य 108 159 26 झिगझिगमाणो - यमती आधि, चिंता 108 161 2 | उत्तेयं उत्तेष्ठित पोतानी संततिनी भ. 108 161 2 | ऊसुगरहियं उत्सुता रित. पलंग 108 161 5 | निप्पयोयण- निष्प्रयो4नपोसता - 108 161 6 | गेज्झं ड । 2वा योग्य भारती, सरस्वती 108 161 7 | महच्छेरं मोटुं माश्यर्य अमु 521शी 108 161 22 | पडिभायै मासे छ शाहुकार गृहस्थो 108 161 25 | पिहं होऊणं थन मीठा स्वरथी 108 162 5 | संजायपहरिसेणं yetn। 2rita, behoza कथा पृष्ठ पंक्ति 108 162 7 108 163 108 163 11 108 163 108 163 108 163 108 163 108 163 108 163 27 108 164 5 108 165 6 108 165 7 165 108 165 108 165 8 108 165 12 108 165 108 165 108 165 18 108 165 18 108 165 22 108 165 25 Page #230 -------------------------------------------------------------------------- ________________ ऊंचे सद्दकोसो-2 (कथानुक्रमेण) | शब्द शब्दार्थ कथा। पृष्ठ पंक्ति शब्द विगलचेयनो उत्थान. थ्ये। प्रयू2 वर्षी 108 165 25 | अगोयरत्थाणे विहाया . विधाता, नसी 108 165 26 निहेऊणं -पाइक्कपमुहं ( पायदळ वगेरे 108 165 27 मढियं विगप्पजालंमि । विकल्पनी जाळमां 108 165 29 | नग्गजडिलं 108 166 4 रीई पडिवयणं प्रत्युत्तर 108 166 5 तवंसित्तणं कुडिलत्तणं कुटीलता 108 166 11 धुत्तो पइस्सइ पचशे 108 166 12 ठक्कुरपयं अमरिसपुव्वयं अधपूर्व 108 166 19 | उवसिलं विभैत्ता विभाग करीने 108 166 22 | परीओ विक्खरणंमिढवामा 108 166 24 मडयत्तयं उवाहिं उपाधि 108 166 25 दावंतु आरत्तलोयणो मोवाणो 108 167 2 सूवकारिगाणं कोसाओ म्यानमांथी 108 167 3 | अप्पाहीणं घाय-प्पडिघाया घात-प्रत्याधात 108 167 5 महापयाससझं मम्मट्ठाणंमि मर्म स्थानमां 108 167 5 खुहाउरेण घडियामेत्तेण घडीमात्रमै, क्षम2i 108 167 6 बलफुरणं कुंजत्थियाधानमा 23दी 108 167 7 कज्जकोसलं धणत्थीणं धनना अर्थीनुं 108 167 7 | सक्कारित्ता आइच्चकिरणेहिं सूर्य्न्। 29थी 108 167 8 अद्दपत्तेहिं उत्तेइयं उत्तेजित 108 167 8दाविया लोहकद्दमेणं सोम. 35 haqthI. 108 168 2 | धण्णयमा शब्दार्थ भगाय2 स्थानमा टीन झूंपडी 'नग्न जटीलने रीती तपस्वीपणुं धुतारो ठाकुरनुं पद शिलानी नजीक परिचित त्रण मडदां जोवा माटे राधनारीने पोताने आधीन घी भनतथा साध्य भूख्या पेटे शतिर्नु कार्यकुशळता संस्कारित करीने लीला पांदडांओथी बतावाई धन्यतम 205 कथा पृष्ठ पंक्ति 108 168 7 108 168 7 108 168 7 108 168 12 108 168 14 108 169 1 108 169 2 108 169 3 108 169 5 108 169 9 108 169 12 108 169 15 108 169 24 108 169 28 108 170 2 108 170 108 170 108 170 108 1708 108 170 10 108 170 12 108 170 14 WW Page #231 -------------------------------------------------------------------------- ________________ मूच्छ 206 सद्दकोसो-2 (कथानुक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ घायगरा घातक 108 170 18 अणग्गलं अनर्गल-पुष्कळ तित्तिं 108 170 18 वाउलचित्तो । बेबाकळा चित्तवाळो मुद्धण मुग्ध 108 171 7 |पामा खस पंतिभेओ भेद 108 171 8 दीहनिदं दीर्घ निद्रा कंतारंमि वनमां 108 172 3 | रोद्दज्झाणपरो रौद्र ध्यानमां तत्पर सरिऊण स्मरण करीने 108 172 5 कसाघाएहिं याउन प्रहारोथी आहरणाई अलंकारो 108 172 5 | भिक्खाडणं भिक्षाटन सोसाह उत्साह सहित 108 172 9 पिटुं पीछो आसीवयणं आशीर्वचन 108 172 9 |-भिच्च चाकर कक्क्खाए कांखमां 108 172 14 14 | वीसासघायं विश्वासघात देसाडणं देशाटन 108 172 14 विगोवेइरे निंदा करे छे. अतक्किया ओचिंती 108 172 16 नक्कमल्लव्व नाकना मलनी जेम कामगवी 108 172 17 | सेच्छायारिणी स्वेच्छाचारी ऐसुजाओ खानदान त्याग करावे छे विडंबणपुव्वयं विनापूर्व 108 173 10 | संपडणं वरसवुं सवव्व शबनी जेम 108 173 18 कमळरूप निच्चेट्ठो निश्येष्ट, येष्टा विनानो 108 173 18 कमाळनुं बुंबारवं बूमाबूम 108 173 18 ववेइरे वापरे छे खरारोवियं गधेडा पर बेसाडीने . 108 173 22 चरणुवासणं चरण उपासना अवयरिऊणं चडीने 108 174 3 कोइलरूवेण कोलसारूपे नच्चा जाणीने 108 174 11 आश्रितोनो कवडवित्तीए कपटवृत्तिथी 108 174 12 पमायायरणेण प्रभाहाय24थी. कयग्धं कृतज्ञ 108 174 17 | वाणीसिरिदेवी ससस्वती-भावी कथा पृष्ठ पंक्ति 108 174 23 108 174 23 108 175 3 108 175 6 108 175 6 108 175 108 175 11 108 175 12 108 175 13 108 175 13 108 175 16 108 175 17 108 175 21 108 175 21 108 175 23 108 175 25 108 175 25 108 175 29 108 176 6 108 176 10 108 176 13 108 176 17 108 176 24 कामधेनु 172 21 चाएइरे गेहं तस्स Page #232 -------------------------------------------------------------------------- ________________ अ 207 कथा पृष्ठ पंक्ति 108 157 23 70 53 9 66 35 2 83 81 3 sh m h 89 95 7 h 86 90 12 59 14 h h s m saddakoso-2 (अकारादिक्रमेण) | शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द । शब्दार्थ अणाहूआ बोलाव्या विना ऐसुजाओ . 108 172 21 | अणि? मनिष्टाइहीणं अतिथिने 79 71 2 अणिमिसच्छाई भनिभषे नयनो अंकदासुब्वासनी ठेभ 68 4 16 अणिसं स्ने पूर्व अंतयालम्मि अंत:शरणे 63 27 अणुकंपापयाणम्मि अनुपा महान अंतरावणे दुकानमां 65 32 अणुजाणित्था अनुशा मापे छे अक्कोसवयणेहिं माओश मया वयनाथी 62 23 7 | अणुण्णं अनुज्ञा अकम्हा अचानक 62 25 25 अनुमोदना करतो अक्कंदै नि:सासो नछे 64 30 5 अनेक द्वीपोमां अगत्थो अगत्य 72 57 2 अण्णराएहिं बीजा राजा वडे अगोयरत्थाणे भगाय2 स्थानमा 108 168 7 अण्णह अन्यथा अचयमाणा असमर्थ 62 23 8 अतक्किया ओचिंता अच्चंतदुक्खदाइ- अत्यंत दु:45 अतक्किया ओचिंती अच्चंतदुरग्गहवसेण अत्यंत hushn। ॥25थी. 59 16 7 अत्थाणम्मि सभामां अच्चब्भुयं मतिमभुत 104 139 17 | अदिट्ठपुवं पहेलां न जोयेलुं अच्चमाणेण अत्यंत पडुमान पूर्व 80 74 4 | अद्दपत्तेहिं लीला पांदडांओथी अच्युषसग्गाम्म अय्युत वडामा 85 87 9 अद्दिसभावं अदृश्य अच्छइस छो 65 33 9 | अद्दा । आद्र अटुंगपणाम । अष्टांग प्रणाम 108 155 8 अद्धगसिज्जमाणं अआ गणी गयेदी अठमतपनुं वृत्तांत 84 84 6 | अधिई आधि, चिंता अणग्गलं अनर्गल-पुष्कळ 108 174 23 | अप्पाउसाणं मल्प आयुष्य अणवज्जं अनवद्य-पाप रहित 106 149 7 | अप्पाहीणं पोताने आधीन अणवस्यरत्तमणं अत्यंत प्रेम्वान्न्। 68 46 23 | अमयछंटाए अमृतना छांटणा अणायंतो न जाणतो 63 27 15 / अमयपाणं अमृतपान 78 69 6 108 157 23 108 172 16 68 42 29 108 156 25 108 170 10 68 50 2 106 148 16 64 31 5 108 161 2 62 23 17 108 169 28 84 84 10 104 141 5 अट्ठमतवत्तं Page #233 -------------------------------------------------------------------------- ________________ कथा । पृष्ठ पंक्ति 108 176 13 तो 59 13 22 94 106 25 208 सद्दकोसो-2 (अकारादिक्रमेण) | शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द __शब्दार्थ अमरिसपुव्वयं जोधपूर्व 108 166 19 आश्रितोनो अमाणसो मतिम2 सित भनवाणो 57 6 27 | अहिप्पायं मुणंतो भघि pA3 (भडे2पानी) अमियं अमृत 68 40 18 | अहोपहेण अधोपथ, अधोमार्ग अमुगवैदेसिओ अभु 52देशी 108 16122 आ अमोहसत्तिधारगा समोघ शतिना ghA24 104 137 5 | आइच्चकिरणेहिं सूर्यना (25ओथी अयगरेण माघ 24 ॥ 64 31 5 | आइच्चतावेण सूर्यन तपथी. अरिकरिविणासे 43पी दुश्मननाविनाशम 94 109 4 | आउज्जविज्जं वाठिंत्र विद्या अलं सर्युं 58 10 26 खेंचीया अलब्भाई मत्स्य 108 157 4 आगयपन्हा स्तनमांथी दूधनी धारा अलाहि 815, सधैं 79 71 3 | आगामिणीए आवनार अलीगं 92 103 5 | आगारिऊण आमंत्रण आपीने अल्हायजणगाइं सास्वा44 102 131 8 आगारिज्जंति पधारेछ अवच्चाई पिव सवंध्यनी ठेभ 92 100 11 आणाइक्खणिज्जावणीवई अवनीपतिने, राजाने 68 43 5 | संतावं अकथनीय संताप अवयरिऊणं चडीने 108 174 3 आभासिऊणं पोसावी अवरमाऊए अपर माता वडे 84 84 17 | आयंतियसुहं आत्मत्तिक सुख उपर 61 20 12 | आयन्निअ आदरीने अवसुअणं अपशुकन 102 130 16 आयरम्मि आदरणीयने विशे अवाउलो व्याकुल थया विना . 84 85 1 आयवम्मि अव्वयं पयं अव्ययपद-मोक्षने 83 80 3 | आयाहिणपयाहिणं प्र्क्स्सि9॥ असंखिज्जा असंख्य 89 96 4 आरत्तलोयणो लाल आंखोवाळो असत्तो अशक्त 56 3 5 | आरत्तियकरणे भारति. 425 / भाटे असरिसरूवलायण्ण-सो 35 वाय 58 822 | आलविउं वात-थित 72वा भाटे असेसं पूर्ण 68 42 13 / आसारोह आसोपालवनुं वृक्ष 108 167 108 165 68 45 104 137 21 66 35 84 84 18 83 838 81 75 20 अवरिं 105 14224 74 61 1 105 145 6 94 111 24 91 99 5 89 95 94 110 21 108 167 2 70 54 8 95 112 15 62 243 Page #234 -------------------------------------------------------------------------- ________________ सहकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ आसासंती श्वासन देती 64 30 7 | उत्तीहिं ' उक्तिवडे आसासिआ आश्वासन अपायुं 58 8.16 उत्तेइयं उत्तेजित आसासेइ आश्वासन आपे छे . 60 18 4 उत्तेयं उत्तेजित आसिलिसेइ मेटेछ 103 133 7 | उदहिमज्झत्थिअ समुद्रनी वय्ये. 238 आसीवयणं आशीर्वचन 108 172 9 उन्नया उन्नत, ऊंची आहेडय- शिकार 83 82 1 | उप्पण्णा उत्पन्न छ आहरणाई अलंकारो 108 172 5 | उप्पित्थ- त्रस्त. आहविऊणं बोलावीने 59 13 17 | उयरपूरणं पेटपूर्ति । उयारगुणजुत्तेहिं हरता गुए। सरित. इंदकयसिलाहाओ ईन्द्र 42वी साधा-प्रशंसा 104 136 3 | उल्लावं या इच्छैरेगधणं ईच्छाथी अधिक धन 59 13 18 | उल्लावणेणाथी. इहोपोहं । उहापोह 58 10 8 उवकण्णी- उर्ध्वकर्णवाळो उवद्दवरहियं उपद्रव रहित ईसापरा ईर्षा करती 90 96 22 | उवयरिओ मोकलायो । उवलक्खेमि ओळखो छो उक्कडरोसक्कतो . य रोष 2तो 61 20 -उववासत्तरूवं त्रण उपवासरूपे उक्कनाहा जातिविशेष घोडाओ 68 42 18 | उवसिलं . शिलानी नजीक उक्करडम्मि 42i 79 72 2 | उवस्सयम्मि उपाश्रयमां उक्करिससरूवं रोषनु sva35 108 163 12 | उवाणहओ चप्पल उच्छंगे उत्सग खोळामां 68 43 4 | उवाहिं उपाधि उज्जावालगमुहाओ धान पान भुमेथी 59 16 16 | उहण्हं आपणा बंनेमांथी ऊंचे 108 166 4 उड्डकण्णा उर्व [व , त थ ने 108 156 5 ऊसाहवंतो उत्साहवाळो उत्तं कहेलुं 89 96 9 | ऊसुगरहियं उत्सुकता रहित 209 कथा पृष्ठ पंक्ति 68 47 16 108 167 8 108 165 8 62 23 28 108 165 6 63 28 4 106 146 18 62 23 6 83 83 12 106 147 2 94 109 27 108 159 16 84 84 28 67 39 79 73 84 84 6 108 169 5 81 75 26 89 95 5 108 166 25 108 155 3 sh h m m h 108 159 9 108 165 12 Page #235 -------------------------------------------------------------------------- ________________ 210 zabda ऊसुगेण शब्दार्थ भ्रमथी एकाग्र एगग्गएगपाक्खियं एक पक्षी ओ ओइण्णो अवतर्यो ओक्खंदं सैन्य वडे नगरघेरो ओसण्णहियया 1 खिन्न हृदयवाळी ओसप्पिणीए अवसर्पिणीमां ओसढाई औषधो सद्दकोसो-2 (अकारादिक्रमेण) कथा । पृष्ठ पंक्ति शब्द शब्दार्थ 73 59 7 | कण्णसूलविहायगो नभां शूज कपद्दिसड्डस्स 5 श्राव 83 83 12 | कप्पलयाविव स्पवृक्षनी वेदानी म 119 10 | कप्पवल्लरिव्व क्ष्यवृक्षनी वेदानी भ । कबंधगओभ 79 73 3 | कम्मणाइपयोगकरणं भे। म प्रयोग । कयग्धं कृतज्ञ 26 5 कयग्यो 98 120 1 कयाणगं रिया 85 87 5 कयाणगाइं रिया शाह कयाणसणो शासन 528 68 46 23 कयासीपदाणा आशीर्वाद देनारा 108 172 3 कलुणसरेणं करुण स्वरथी 68 45 2 कवडनिदं कपट निद्रा 94 106 16 | कवडवित्तीए 52वृत्तिथी 90 96 24 कवद्दी जक्खो 5 यक्ष . 108 172 14 चाबुकना प्रहारोथी 73 58 18 | कसिणमुहो 1 खिन्न मुखवाळो 108 170 5 | कहासवणं कथा श्रवण 89 96 1 | काउमाढत्तो करवा माटे तैयार थयो 68 40 4 कामगवी - कामधेनु 88 93 5 -कारगाओ कारण 70 53 3 | कारिमो कृत्रिम 105 142 4 कालखेवं काळक्षेप कंतं पतिनी कंतारंमि वनमां कंतिनासियतमिस्से प्रमाथी अंघ2 2हित किंदुगं पिव दडानी जेम कक्करा कंकर कक्क्खाए कांखमां कक्कसा कर्कश कज्जकोसलं कार्यकुशळता kaTTafalagaM लाकडानो पलंग कटुव्व काष्ठनी जेम कटुइंधण धे|क्द्धाहि काढो कडजोगिदुस्साहूणं सातार्थ साधुसोनी कथा । पृष्ठ पंक्ति 108 163 11 86 89 3 68 43 2 68 47 18 73 60 5 99 121 17 108 174 17 83 82 10 105 142 8 62 23 27 105 145 8 94 109 13 64 30 6 61 19 5 108 174 12 82 78 25 108 175 11 ____91 98 15 108 157 6 58 9 6 108 172 17 78 69 6 99 122 2 Page #236 -------------------------------------------------------------------------- ________________ 211 कृपा शब्दार्थ तु औतुवा माटे कौतुक कोलाहल 'उर्लै बखोलनुं पोलाण 532भां म्यानमांथी ओपथी बार इरउओ कथा पृष्ठ पंक्ति 76 66 6 104 139 8 97 116 10 58 83 93 105 6 93 105 8 59 13 11 108 167 3 83 80 17 ख शब्द शब्दार्थ कासवि . किं इमेण रंकरमणेण गरी पतिथी सर्यु किणिउणं खरीदवा माटे किलिट्ठकम्माइं . सिष्ट भी किवं -किवाए कृपाथी कीरजुएहिं कीरयुगलने कीरवरमिहुणं 12-po58 5क्षीन युगल कीसंति हु:भी थाय छ कुऊहलवसेण कुतूहलना कारणे कुऊहलेण कुतूहलथी कुंजस्थिया । उद्यानमां रहेली कुट्टिऊणं कुटतां कुट्ठी कोढीयो कुडिलत्तणं कुटीलता कुपत्तणेण कुपात्र होवाथी कुरूवा कदरूपी कुलमज्जायं । कुळ मर्यादाने कुविंदाणं ब्राह्मणनो, पंडितनो -कुसुमवुट्टिगंधो सुभवृष्टि गंध कबजामां कूरगहवसओ 2 अडना 125 केलिप्पिय क्रीडाप्रिय कोइलरूवेण कोलसारूपे सद्दकोसो-2 (अकारादिक्रमेण) कथा । पृष्ठ पंक्ति शब्द 100 123 21 कौगं 94 106 22 | कौगविलोयणटुं 65 | कौयगं - 59 16 22 | कोऊहलं 83 80 20 |-कोडरम्मि 62 25 7 कोडरसुसिरं - 68 4024 कोवघरम्मि 68 39 कोसाओ 85 86 कोहारुणलोयणो 68 3920 68 43 4 खज्जोयसरिसे 108 167 7 | खणमित्तेणं 96 115 7 | खद्धो 88 94 8 खमं 108 166 11 | खरारोवियं 91 98 12 | ख्ल्ण्त्पाओ। 83 82 2 खल्लीडसीसं 67 37 2 | खालसंठिओ 75 63 11 | खंगाहा 58 10 7 | खुड्डगमुणिणो । खुण्णो 106 146 8 खुद्दवित्ती 107 151 8 | खुहाउरेण 108 176 10 खेयं अधोत(मागिया)समान क्षणमात्रमां भक्षित क्षमा गधेडा पर बेसाडीने अलना पामतो केशरहित मस्तक गटरमां रहेलो जातिविशेष घोडाओ क्षु मुनिनी घवायेलो -तुच्छ वृत्तिवाळो भूख्या पेटे खेद 104 141 4 68 45 8 105 145 20 108 158 8 108 173 22 70 54 13 108 156 8 91 9824 68 42 18 101 125 14 57 7 2 95 112 14 108 170 3 94 108 16 Page #237 -------------------------------------------------------------------------- ________________ 212 कथा पृष्ठ पंक्ति 108 158 7 86 90 3 58 814 77 67 23 108 157 16 108 167 6 धी सद्दकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द । शब्दार्थ खेवणसरिसं समान 108 162 7 | गेहमंडणा घ रने शोभावनारी गोदोहणाओ ॥y होडवाथी गौरवं गौरव 68 42 16 गोयरग्गणिग्गयं शायरी भाटे नाणेल. गौरवपयं गौरव स्थाने 68 47 9 गोवालण गंतुमसमत्थो जवा माटे असमर्थ 56 4 9 घ गड्डुछूढो खाडामां नंखायो 101 127 4 घडियमेत्तं पळमात्र -गतौमज्झे सीसामां 82 79 2 घडियामेत्तेण घडीमात्रमा, क्षाभरभ -गमागमाई अवर-जवर 68 46 6 घयं गयणे आकाशमां 79 70 19 घयपुण्णा मालपूआ -ग्यागदा 104 139 10 घायगरा घातक गवक्खम्मि गवाक्षमां 93 104 1 घाय-प्पडिघाया घात-अत्याधात. गवेसंति शोधे छे 92 103 2 गसिओ पकडायो 59 14 7 | चौघडिगाए - चार घटिका गहिलो ग्रथिल 95 112 चौपलिओवमाऊ ॥ 2 5ल्योपभर्नु आयुष्य गिहंगणम्मि घरना आंगणमां .. 81 75 11 चंकमंती भटकती गिह्क्वाद्दाइण्घ्न्। 62वाने 105 145 7 चक्कमंतो भटकतो गिहिधम्मनिव्वहणटुं स्थधना निवाड भाटे 108 155 13 |चक्कवट्टिपयलाहरूवं यति5हन साम35 गीजणीसुलत्ताणो मनी सुलतान 81 76 7 | चयंतो त्याग करतो गीयट्ठो सातार्थ * 61 20 26 चरणुवासणं यर उपासना गुणंतरलाहजणगं बी. गुएन वामन 81 77 9 चरमुहेणं । गुप्त वेष गुणनिवहो गुणनो भंडार 68 42 16 चलबिंदुचंचले गलिहु यंय गेज्झं ग्रहण करवा योग्य 108 165 15 चहुट्टति चोंटे छे गेहं कमळरूप 108 175 25 चाएइरे त्या 21वे गेहकिच्चाई गृहकार्यो 63 27 7 / चाडुकम्मई सुंदर कर्मो 65 33 1 108 170 18 108 167 5 108 159 18 56 4 21 67 37 1 62 23 14 70 54 22 63 28 2 108 176 6 86 90 6 94 108 17 68 48 10 108 175 21 108 163 27 Page #238 -------------------------------------------------------------------------- ________________ 213 शब्द शब्दार्थ चाडूइं खुशामत चारित्ताराहणोज्जुत्त- यास्त्रिआराधनामा उधमी चीच्छिअस्स वि वित्सिआ 59 . चिच्चा छोडीन चिद्वेऽही सही छे चित्तगरंयित्र 2 चित्तलिहिउव्व योगयेयित्त वो चित्तविवज्जाओ यित्तमम चिबुए नाक उपर चियाए चितामां चियामज्झाओ यिता मध्ये चिलायघाडी किरातधारी चुओ च्यवन पाम्यो आश्चर्य अने ईच्छित चोर सद्दकोसो-2 (अकारादिक्रमेण) कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 108 157 10 106 146 5 जएज्ज प्रयत्न 72वो 76 66 25 88 94 9 जणलज्जं लाज 108 159 22 102 131 3 -जद्दर स्कूल, जाडुं 68 45 20 68 40 18 | जमगिहम्मि यमने घेर 106 148 14 76 6620 जमभिउडिभंगभीमेहिं ybh2|4 ठेवा भयं42. 106 146 13 68 45 8 जम्मलग्गं जन्म लग्न 70 53 3 99 121 25 जम्मूसवो जन्मोत्सव 70 53 2 106 148 13 जरजज्जरुब्व परथी पाउतनी ठेभ 68 40 11 77 67 16 जयंमितभा 108 153 13 74 63 4 जलभायणं नु पात्र 108 163 16 106 146 16 जलसिणाणपासुकी56 4 22 | भूअंजलमट्टिगाई प्रासुर थयेज् 45-भाटी साह 57 624 68 42 16 | जलियम्मि बळीने 84 84 20 87 91 7 | जहरिहठाणं यथायोग्य स्थाने 108 19 108 168 12 | जाईसरणं जातिस्मरण 58 18 जाणपत्तं वाहण 81 75 91 98 25 | जामिगेसुं जागता रहीने 75 63 15 89 95 जायमेत्तेण जन्ममात्रथी 84 84 15 88 93 2 जिंभा ॥सुण् 106 148 18 102 130 27 | जिणच्चाए जिनपूजामां 83 83 21 | जुगमेत्ताए युगप्रमाणदृष्टिथी 102 130 11 2 जेत्तियमित्तं जेटलुं मात्र 94 110 15 चुज्जं चेद्वियं चोरा गुप्तपणे छत्रनी छण्ण छत्तिगं छन्नं छाइल्ले छाली छिण्णं छूढा छूपी रीते छायावाळो बकरी क्षीण नखाई 62 25 28 Page #239 -------------------------------------------------------------------------- ________________ 214 शब्द शब्दार्थ झिगझिगमाणो झिज्जंति झुणिं यमती नाश पामे छे ध्वनि ठक्कुरपयं ठाकुरनुं पद डक्का डज्झामो डहिउं डिंभमेत्ता दंश मरायो बळीए छीए हंसवा माटे बाळकमात्र सद्दकोसो-2 (अकारादिक्रमेण) | कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति त्न्न्हातृष्णा, तरस 58 8 11 108 165 8 तप्पडिपंथिणो विन 42n2| 106 150 19 88 92 16 तयहीणा तने आधीन 100 125 4 104 139 5 | तरुच्छिन्नसाहव्व वृक्षथी छायेदी जीनी bha68 42 3 | तल्लायंटाइ- पं वगेरे 68 43 1 108 169 3 | तवंसिजुगं तपस्वी युगल 92 100 21 | तवंसित्तणं तपस्वीपणुं 108 169 1 85 87 5 | तस्स कमाळनुं 108 175 25 100 124 6 तह त्ति । ते प्रमाणे 58 92 87 91 1 तारसरेण मीठा स्वरथी 108 162 5 108 154 5 | तावणटुं तापणा माटे 81 75 14 ताहे त्यारे 106 146 9 73 58 15 | तिक्खुत्तो त्रण वार 94 110 21 तिजगसेहरपयंत्रिदोसि शिम256 104 141 26 58 12 7 | तिणकटुभारं लाकडानो भारो 82 7825 58 12 6 तिणकुडीयरम्मि घासनी सुपडीमा 84 84 19 - 93 104 1 | तिणाईणि घास वगेरे 81 75 14 | तिण्हाए तरसथी 108 156 20 62 23 22 | तितिं . भू . 108 170 18 | तिव्वं 87 91 7 73 59 5 | तुंबयत्तयं - त्रण तुंबडी 82 79 5 . चोथी नरकमां 85 87 10 58 7 19 | तुव भत्ता त्भा2| पतिको 108 159 6 59 13 10 / तूलिया 68 47 22 हो ढक्काए णियकरयले णिसामिऊण नगारुं ण पोताना करतलमां सांभळीने पुत्रवधूओ ण्हूसाओ 67 23 तक्कं छाश तक्कं । छाश तक्कराओ तनाथमाथी तक्खणं ते क्षणे तड्डवियकण्णजुयलो विस्ताए। [युगल तणओ पुत्र शया Page #240 -------------------------------------------------------------------------- ________________ शब्द तेउलेसा तेणोगासेण थण्णपाणं थवेहिं थिरतं थीवेसभूया थेण्णकारगा थेरीए थेवपयखलणे सद्दकोसो-2 (अकारादिक्रमेण) शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ तेजो वेश्या 87 90 24 | दीणयं दीनता. ते रस्ते 65 33 6 दीहनिदं दीर्घ निद्रा दीहाउसं दीर्घ आयुष्य स्तनपान 79 72 6 -दुग्गहरं -दु:56आय. स्तवन वडे 83 12 | दुट्ठा डोहला 72 घोडलो (27) स्थिरता 94 108 17 दुद्धमुही दूधपीनारी स्त्रीवेश पहेरेली 6 89 7 | दुहियाविव पुत्रीनी म चोरी करनारा 81 75 7 | दूइपलासचेइए तपास. यैत्यमा विर वृद्धाना 63 27 8 | दूइहुत्तं सा सामे थोडी 565सनाने विष 107 151 26 | दुई टूती, हासी देवविहियकणयकमले विनिर्मित उन उभण 52 3-छत्र-भगवा वस्त्राने देसाडणं देशाटन नवीर 85 87. 12 | देहचिंताए देहनी चिंता वखते हरिद्र अवस्थामा 62 23 12 | दोहणीआ दूध दोहता जोवा माटे 108 169 15 ध देखाड्युं 103 134 24 | धणत्थीणं घनना बतावाई 108 170 12 | धणवं धनवान बहु क्रोधी 83 82 10 | धण्णयमा धन्यतम दृष्टिपात 61 19 4 | धम्मवियलं धर्मरहित दृढताथी 73 14 | धाडी धाड सूर्यनी जेम 111 16 | धिरत्यु धिक्कार हो दिव्य वाणी 70 19 धीवरेण माछीमार वडे चारे दिशामां 80 19 धुत्तो धुतारो 215 कथा पृष्ठ पंक्ति 104 135 24 108 175 6 62 23 18 68 49 4 79 72 4 68 43 3 67 3712 56 3 4 67 37 7 67 37 5 94 111 18 108 172 14 108 163 15 86 90 2 दंडच्छत्तकासाय- दाणी दालिद्दावत्थाए दाविंतु - दावियं दाविया दिग्घरोसणो दिट्ठिपाओ दिढया दिणयरुव्व दिव्वा वाया दिसो दिसं 108 167 7 106 146 21 108 170 14 106 149 3 77 67 6 58 12 1 59 15 9 108 169 2 Page #241 -------------------------------------------------------------------------- ________________ शब्द धूम सद्दकोसो-2 (अकारादिक्रमेण) शब्दार्थ । कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति धूभाडो 87 91 1/निच्चयरपएसंमि नीयाएवा प्रदेशमा 103 133 3 न । निच्चेट्ठो नश्येष्ट, येष्टा विनानो 108 173 18 नक्कमल्लव नाकना मलनी जेम 108 175 17 निच्छओ नीकळी गयो नग्गजडिलं नग्न जटीलने 108 168 12 निच्छुभिस्सामो समे जीढी भुडीशु 101 126 नच्चा जाणीने 108 174 11 निप्पयोयण- निष्प्रयो4न 108 165 14 नज्जइ जाणे छे 87 91 7 | निप्फत्तिं निष्पत्ति 105 144 नज्जइ 'छतरायो छु' सेभ दागेछ 88 92 24 | | निब्बंधेण आग्रहथी न तरेइरे समर्थ नहोती 81 77 21 | निमित्तवेई कलाचार्यनी 59 13 -न्मिर्नम्र 103 133 4 नियंकंमि पोताना खोळामां 104 135 नयणगलियंसू नयनोमांथा sa2 सुपा 61 22 15 नियकोसल्लं पोतानी कुशळता 108 153 21 नयरचच्चरमंडवे n॥2॥ में यो|n। bha35 58 813 नियघरम्मि पोताना घरे 92 100 11 न याणेसि जाणती नथी 59 16 10 नियट्टिया नाश पामी 77 67 10 नरकवालं भासनी जोपरी 83 82 3 | नियडमग्गं नीकट मार्ग 102 130 14 न विहेसि त्यती नथी. 83 81 1 नियपारद्ध- पोतार्नु prA275 81 77 23 नहम्मि आकाशमां 79 70 21 | नियवरकिसोरे पोताना श्रेष्ठ घोडासाने 68 42 22 - नाडि-अत्थिमेत्तावसेसो नाडी-8131मात्र ना हेडपाणो 102 130 1 | नियसंतैसरिसा पोतानी संततिनी ठेभ. 108 161 2 नाणत्तयसमणियं त्रे। शानथी सहित. . 61 20 15 | नियाणसल्लं निहान शल्य नायमग्गेण न्यायमार्ग 83 80 12 | नियाहीणे पोताने साधीन 108 155 2 निअसुहडेपोतन सुमटने 62 26 1 | निवसणं . निवास 72वो . 108157 16 निएइ. मेछ 68 40 23 | निवारित्थामटाव्यो 84 84 11 निक्कलंको निष्कलंक 56 4 3 | -निविडपरिग्गहनिक्कासेर्3a बहार काढे छे 60 18 4 सण्णमुच्छिएण . परिह संज्ञानी भूछथि. 61 20 4 निग्घिणचरियं भ्रष्ट यरित्र 67 37 9 निस्न्नाई। नीरखे छे. 66 35 2 निच्चं नृत्य 5 6 निसमिऊण sAMbhaLIne 75 63 22 Page #242 -------------------------------------------------------------------------- ________________ 217 शब्दार्थ प सद्दकोसो-2 (अकारादिक्रमेण) शब्द कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा । पृष्ठ |पंक्ति निहओ निर्धन 73 59 1 | पडावरियं कपडामां राखेलुं 108 157 30 निहेऊणं दाटीने 108 168 7 | पडिगारं प्रतिकार 103 134' 3 नेवेज्जं नैवेद्य 83 83 11 | पडिभायै भासे छे 108 165 18 नेहवई स्नेहवाळी 62 25 21 | पडिमं पडिवण्णो प्रतिभा paa25॥ 42द्ल् 61 2027 नेहाउरा स्नेहथी आतुर 59 16 4 | पडियारटुं प्रति.2 भाटे 68 44 7 पडिवयणं प्रत्युत्तर 108 166 5 पैटें प्रतिष्ठा माटे 83 83 8-पडिहत्थं भरेला 105 143 2 पइट्ठाविया प्रतिष्ठित कराई ____80 74 3 | पडिहारं प्रतिहारीने 68 42 28 पइव्वयत्तणओ पतिव्रतवाणी 56 4 1 पडुदेहो पतित देहवाळो 106 148 23 पइस्सइ पचशे 108 166 12 पढमपत्थडं पहेलो प्रतर 56 48 पंचत्तं पत्तो bh24| पाभ्यो 105 142 23 | पणट्ठपिम्मरसभरं नाश पामे। प्रेमरसवाणा 68 40 4 पंतिभेओ भेद 108 171 8 पणयिणी पत्नी 67 36 7 पकंपियासणो पायभान आसनवाणो 84 84 10 | पण्णत्तिं प्राप्ति 64 30 पकोवाय प्रकोप माटे 92 100 15 | पत्तापत्तवियारं लाभालाभनो विचार 81 77 पक्कभंडंमि .5 / घाने विशे. . 108 154 4 | पत्थरेइ पाथरे छे 68 4725 समर्थ 59 16 14 | पप्प पामीने पक्कलो समर्थ 72 56 19 पबोहिऊणं प्रबोध करीने 83 83 14 पक्कल्ला राखी शकीश? 10815713 प्रमादाचरणथी 108 176 पगुणो प्रगुण, होशियार 76 66 10 | पमुइओ आनंदित थयेल 86 90 पगुणो प्रगुण, होशियार 108 157 26 -पयंडो प्रचंड 68 45 9 पच्चक्खं प्रत्यक्ष 59 16 21 | पयंपेइ कहे छे 68 47 4 पच्चक्खीहुओ प्रत्यक्ष-प्रगट येतो 73 59 4 | पयडियजहत्थनामा पाउदा नभने यथार्थ 42त 66 35 11 पच्चणीओ प्रतिपक्षी 107 152 2 | पयडीकओ पेटवायो, प्रायो 81 75 14 पज्जुसियमालईकुसुमं 72भायेदी भासताना दुसनी 84 84 7 / पयडीकाउणं प्रगट शने. 76 66 18 पक्कलो 89 96 12 भ Page #243 -------------------------------------------------------------------------- ________________ 90 218 सद्दकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति पयमेत्तंपि पदमात्र पण 102 130 21 | पवहणमग्गेण वहभाग 59 14 4 पयाई पगलां 69 52 9 | पवित्तायारम्मिपवित्र मायारमा 70 54 24 पयारिज्जति छतरे छ 69 51 2 -पवुदि उवागया प्रवृत्ति उत्पन्न थई 57 63 पयोयणं प्रयोजन 80 74 1 पसेणई प्रसेनति 104 135 3 परलोगसाहणं 529o भाटे साध्न्। 88 94 1 | पहपरिस्संतो माना परिश्रमथी थासो 59 14 25 परायत्तजीवियाणं 52॥धान् वन 58 10 | पहसंमज्जणटुं भाग साई 421 / भाटे 100 123 16 पराववाय- 52 अपवा6, 52निहर 96 18 | पहाणेहिं पाषाणो वडे 72 56 26 परीओ परिचित. 108 169 9 | पहायंमि प्रभाते 108 155 19 परित्थीसहोयरे 52स्त्रीन्। भावो 73 58 5 पहारं प्रहार 73 60 परिपक्करसदक्खा परि545. 2सद्राक्ष 66 35 8 | पहिट्ठचित्ता प्रसन्न यितवाणी 108 158 परियणसहिया परिवार साथे 66 34 8 | -पाइक्कपमुहं पायण वगैरे 108 16527 परिव्वइओ प्रव्रज्या पाम्यो 64 31 11 | पाउब्भूया प्रगट थई 87 90 24 परिहाणवत्थं परिधान वस्त्र 62 23 5 -पाउयाहिं हुमै 68 45 19 परीसहचमुं परिषहोनी सेनाने 106 150 3 पागरतिग- त्रण गढ 98 119 6 परुप्परं परस्पर 87 92 7 | पान्न्विन्नास्न्न्त्तुणे। विनाश भाटे 62 26 2 परुसं कठोर 107 151 27 | पामा खस. 108 175 3 परेण उत्कृष्ट 106 150 1 पायपडणं पगमां वंदन 105 142 18 पलाइ भागवा माटे 58 88पारद्धं प्रारंभ थयो 68 46 16 पलाल-भूआए tu27 सेवा 88 94 6 | पावनिबंधणं पापनुं कारण 81 75 10 पल्लंक पलंग 108 161 5 | पाविटेणं पापीष्ठवडे 102 130 23 पल्टिपतिनी 77 67 6 | पासंडं पाखंड 106 150 14 पवणजइणा जवेणं पवनयी 59 बि. वेगथी 106 147 2 | पासं न छड्डेसि 5j cho30 नलि 108 163 23 पवणपबलत्तणेण सूज माथी ____59 16 8पाहुणिआ - अतिथि 58 817 पवत्तिणीए पाहुणी प्रवर्तिनी माथि 58 820 / पिओ प्रिय 75 64 2 Page #244 -------------------------------------------------------------------------- ________________ नाटक शब्द शब्दार्थ पिक्खणगं पिढें पीछ पिट्ठीए pI571 पिहं होऊणं हो थन पिहियकवाड- 25 4रीपुअणीआणं पुरओ pU4 नीयनी ॥ 2 ॥ पुत्रनुं मुख पुत्तीछक्कं 7 पुत्री. पुरुज्जाणम्मि ननौधानमा पेइयम्मि पीयरमां पोग्गलिय- पौगलिक भोंकाय छे. सद्दकोसो-2 (अकारादिक्रमेण) 219 कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 68 46 19 बालचवलत्तणेण नाणपनी यंयणताथी 81 75 15 108 175 12 | -bAhAula'ccheNaM -||स्स्यात्क्स्स्थी, -36नथा. 105 142 18 88 92 20 | बुंबारवं 108 173 18 108 165 22 108 157 19 | भंगुरकरालभालयलो 4 भने मयं 42 68 44 1 108 158 4 भंजिज्जति 88 93 4 80 73 19 | भंजिया भग्न थई 83 80 16 79 71 9 | भंतिं भ्रान्ति 63 27 22 92 18 भग्गं भाग्य. 108 159 26 8 15 भत्तपरिन्नं yA2 मारना tyA35 अनशन 106 150 4 71 56 6 | भत्तिभरुल्लसि अमाणसो मतिम2 सित भनवाणो 57 627 58 9 8 भद्दसयाई भद्रा संपत्ति माह 88 93 1 70 53 3 -भल्लुकपमुहेहिं -शयाण पणेरे 105 145 17 105 142 16 भवनित्थारो भवनिस्तार 58 12 18 106 150 14 | भवारिसो माप्न्। वो 108 157 27 भवुदहितरणी भवोधित25 94 106 7 92 100 22 भाउगं भाईने 106 149 6 108 170 3 भायणं भाजन 59 16 2 87 90 24 भायरत्तणेण बंधुपणाथी 85 87 17 108 161 6 भारई (भारती, सरस्वती 108 161 7 106 146 27 | भालंमि कपाळमां 108 157 29 108 153 19 भावजूसियं भावथी सेवायेल 83 83 20 73 60 3 | भिउडिं भ्रकुटी 108 157 29 फरुसं फलाएस श फलादेश स्पष्ट Tu1 1य छ फुडं फुट्टेइ बडुओ बलफुरण बलागा बवताए बहलहलबोलो बहुस्सुया बाढसरेण ब्राह्मण शकितनुं पक्षी बोलता भोटो डोदासे bahuzruta bhott| avA4 Page #245 -------------------------------------------------------------------------- ________________ D व्याणं भिसं कथा पृष्ठ पंक्ति 83 81 1 94 109 6 68 45 23 81 77 26 103 134 19 98 118 20 104 139 15 108 167 5 भुज्जो 84 84 | मयणं 220 - सद्दकोसो-2 (अकारादिक्रमेण) शब्द । शब्दार्थ । कथा । पृष्ठ पंक्ति । शब्द । शब्दार्थ भिंगो भमरो 102 130 26 मणयं पि जराक पण भिक्खाडणं भिक्षाटन 108 175 11 मणहरणं मनोहर . -भिच्च्चाकर 108 175 13 मनोवांछित . अत्यंत 74 63 1 | मणिमइयमुद्दिगं भारत मुद्रिआ-वीटी भुंजाविओ जमाड्यो 90 97 1 मापो वारंवार 107 151 12 | ममकरं मारा भुमयासुं भ्रमर उपर 106 148 13 | ममच्चया मारी भूअंजलमट्टिगाई आसु थयेज् 4-माटी मा 57 624 | मम्मट्ठाणंमि मर्म स्थानमां राख 107 151 17 | मयं मरेलो भेत्तूण भेदीने 92 103 7 | मयटुं मारा माटे भोगेहिं सत्यंत दु:54आयी भोगोथी. 58 10 26 मीण भोयणसंभारं मोननी तैयारी 86 90 7 | मयणभंतीए भी|n। प्रभथी. भोलविया छतरी 68 47 8 मयणिट्टिगाओ म मयपायं महिरपान मैगव्यपव्वयारूढो भ्तिन्। गर्व35 मयमायरो मृत मा वाळो पर्वत पर आरूढ थयेलो 68 40 27 | मलिणाणणा मलीन भुषवाणा मैलं मलिन 103 133 1 | महच्छेरं मोटुं आश्चर्य मंडवमंडियं शोभतो 68 46 9 महल्लिया भूल्यवान मंदीभूआ भीभूत -माछी tha6 . 57 63 घणी महेनतथी साध्य मच्छं 79 71 5 | महापीलं खूब पीडा डूबतो 60 18 5 महापुक्खरिणिं महापुष्परिए नारी -मज्जपाणाइपसत्तं मधपान हिमां मासत 83 82 1 | महालयाए महालयमां मडयत्तयं त्रण मडदां 108 169 12 | महासत्तागाराभान मढियं 108 168 7 महिडिओ महाद्धिवान 108 153 17 81 75 10 81 75 26 81 75 11 96 115 3 84 84 16 73 58 11 108 165 18 108 155 1 108 170 2 56 6 23 57 6 15 58 7 14 81 76 4 महापयाससज्झ मृत्यु मज्जंतो झूंपडी Page #246 -------------------------------------------------------------------------- ________________ 221 शब्दार्थ रीती शब्द शब्दार्थ महिड्डिओ महाऋद्धिवान महिड्ढीए महाऋद्धिवाळा महीहरो राजा महुवगारिणं महान उपकारी महेइ ईच्छे छे महेब्भावि शाहुकार गृहस्थो मायाइ मायावी मायापवंचं माया प्रपंचने मायिल्लो मायावी माहप्पं माहाभ्य शिकार वगेरे मित्तदोहिणा मित्रद्रोही मियं कलिं परस्पर झघडो मिलाणं ग्लान मिहं परस्पर मिहिल्लरण्णो - मिथिला राजानी मिहुणं युगल मुद्धण मृदंग मुरुक्खसेहरा मूर्ख शिरोमणी मुहच्चिय फोगट सद्दकोसो-2 (अकारादिक्रमेण) कथा। पृष्ठ पंक्ति शब्द कथा पृष्ठ पंक्ति 82 78 15 | रत्थाए ग दीमा 103 134 5 56 3 5 | रविरहतुरयाणं सूर्यवंशी gho31 68 4217 58 8 6 | रसकूविगाओ सनी पिडाथी. 82 79 4 99 121 5 राईए रात्रि 79 71 5 85 87 17 | रागद्देसमोहाभिभूए ग-द्वेष-भोथी समिभूत 104 141 3 . 108 161 25 | रायवाडिगाए . 24ileshi 85 87 17 | रिउमद्दणो रिपुमर्डन 59 13 4 104 140 3 | रिटुं शुभाशुभ निमित्त 106 148 18 104 139 26 | रिणमोक्खो क्षभुत 106 148 29 86 90 12 रीई 108 16814 83 82 28 | रुक्खसाहुवविट्ठा वृक्षनी 52 वी 87 90 24 73 59 1 | रेहा लीसोटा 72 56 13 81 75 12 | रोगोवसमो गर्नु उपशम. 88 94 13 84 7 | रोद्दज्झाणपरो रौद्र ध्यानमा tat52 108 1756 52 12 | रोमंचो उल्लसित-रोमांचित 94 108 23 58 1028 | रोसवियडभिउडी- रोषथी भजनी भूटी यढावाने 68 39 21 108 171 7 | लक्खपागतेल्लस्स सक्ष5 तलनु 104 135 22 68 45 4 | लच्छीगोविगाईहिं सभी माथी 104 139 11 108 157 25 | लट्ठिए लाकडीना 62 23 14 102 131 5 | लालितं लालन करतां 104 135 7 लेट्ठचूरिओ पथ्थरथी चूरायो 101 127 2 58 813 | लेटुम्मि माटीना ढेफामां 71 56 5 63 27 17 | लोओ 68 50 10 मुग्ध मुयंगं रण्णकुरंगबाला रण्णो कण्णा मटता भृगा। राज कन्या लोच Page #247 -------------------------------------------------------------------------- ________________ 222 शब्द लोहकद्दमेणं लोहाविद्रुण - शब्दार्थ लोभ रूपी कादवथी सोम्न्। मावेशथी. व वइऊण वैदेसाए वैरित्तो वैरिसेणा वंकिऊणं वंचणचणा वग्घत्तडीनाएण वज्जणे वज्जाहया वट्टलं वणिज्जंतो वत्थंचलेण वत्थधारगो वन्ही वमिऊण वयंसा वयंसेहिं वरधूया ववहारिओ वापरीने वै॥ (मतानगरी) व्यतिरिक्त वैरीनी सेना वांकी करीने छेतरवामां कुशळ न्यायथी वर्जनमां वजघात पामेली वर्तुळ अनुमोदना करता वस्त्रना छेडा वडे धारण करेलो आग्नि वमीने मित्रो मित्रो वडे श्रेष्ठ पुत्री व्यापारी वापरे छे सद्दकोसो-2 (अकारादिक्रमेण) कथा । पृष्ठ पंक्ति शब्द शब्दार्थ कथा पृष्ठ पंक्ति 108 168 2 | व्ह्द्धें। वधु माटे 59 13 21 93 105 8 वाउलचित्तो बेबाकळा चित्तवाळो 108 174 23 वाउलो व्याकुळ 100 123 15 60 17 7 | वाउलो वाचाळ 108 159 26 105 142 5 | वाणीसवणे वाणीश्रवणने विशे 108 157 20 104 139 15 वाणीसिरिदेवी सरस्वती-लक्ष्मीदेवी 108 176 24 88 92 23 वारिज्जमाणा अटकावाती 77 67 16 108 157 29 | वालुगाए वालुका-रेतीनी 108 165 7 68 44 17 वासवेण ईन्द्र वडे 58 12 13 59 13 18 | वाहरिया बोलाव्यो 81 75 21 89 95 2 | विऊ पंडित 67 36 7 __59 13 10 | विक्खरणंमि ढोळवामां 108 16624 100 124 2 | विगप्पजालंमि विडयनी मै 108 165 29 58 12 14 | विगलचेयन्नो (उत्थान थ्ये। ayU2 वर्षथी. 108 165 25 59 16 1 | विगोवेइरे । निंदा करे छे 108175 16 104 138 4 | विग्गहं विग्रह, लडाई 83 8017 81 75 14 | विचेयणो चेतना रहित, बेहोश 106 148 3 58 10 22 | विज्जं । विद्याने 64 30 1 75 63 12 | विज्जुझामिओ वाणीथी मगायो ___ 101 127 3 107 151 17 | विज्झवणं घटवार्नु 88 92 24 विष्टा 87 90 24 84 84 4 | विडंबणपुव्वयं विनापूर्व 108 173 10 108 175 29 -विढत्तं ए मेळवेलुं 65 33 13 62 23 12 विणमिरो आ नम्र 85 87 24 ववेइरे वसणं वसवाट Page #248 -------------------------------------------------------------------------- ________________ 223 68 सद्दकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ कथा पृष्ठ पंक्ति शब्द शब्दार्थ कथा । पृष्ठ |पंक्ति -विणम्मया- | विनम्रता 78 70 9 मुही होऊणं अभिमुख थईने 104 140 8 विणयपणयंगी विन्य्59॥न्नी 66 35 7 | विहलु विस्. 79 70 24 विणिवाइओ विनाश पाभ्यो 58 8 8-विहवजुआ वैभवयुकत 83 83 2 विणीअपुत्तो विनीत पुत्र 62 26 13 | विहाया । विधाता, नसीब 108 165 26 वित्तासिया त्रास. पाभेदा 83 80 19 | विहिसरूवं भाग्यनुं स्वरूप 106147 7 विन्नत्तिं विनंति 68 46 26 | वीसजंतु- विश्वना जीवो 78 69 6 विप्पविण्णत्तेण प्राए|नी विनंतिथी 76 65 5 | वीसासघायं विश्वासघात 108 175 13 -विप्पस्स विप्रनी, ब्राह्मणनी 80 73 13 | वुत्तं डेदी 105 142 4 विभैत्ता विभाग करीने 108 166 22 | वुल्लाहा जातिविशेष घोडाओ 42 18 विमाउए अपर माताए 84 84 19 वुहा वृथा, फोगट वियंडा विवाह 108 163 7 |-वेज्जेहिं वैद्यो वडे 88 94 9 वियक्खणा विचक्षण 108 158 7 | वेढिअं घेरो घलायो 88 92 22 वियाणियवई विचारती रही 98 119 8 | वेदेइ अनुभवे छे 58 10 19 वियाणियब्बो जाणवो 68 47 7 | वेयड्डे वैताद्यमां 94 110 30 वियारभूमीए चंडिल भूमिए 108 163 13 | वेयाइसत्थज्झयणदाणं वहशिस्त्राध्यननु हान 108 155 13 वियाहिया विरित 72 / / 57 6 22 वेरिलच्छीवेणीआगरि- शत्रुमानी लक्ष्मी3पी स्त्रीभाना. विलयं स्त्रीने. 83 82 4 | वेलक्खं मूंझवण 107 151 22 विलयं पत्ता मरण पाम्या 108 156 27 | वेसावुदेण veshyaan। वृह-समूह 43 77 67 विवत्तीए विपत्तिमां 81 77 25 | वेहाणसेण गणे सिसो नैनाथी 105 145 विवेगवंतो विवेकवाळो 85 87 13 | वोलीणे पसार थतां 64 31 विसज्जित्था विसर्डन री 87 90 25 विस्सुओ विद्वान, विशिष्ट श्रुतानी 107 151 5 सई एक वार 73 60 3 विहगाहिव- 3 68 42 20 | सैवेहिं । सचिव वडे 88 94 3 विहरणदिसाहि- विहानी हिनी । सउण-सावयगणेहिं श्राप गे। 58 11 3 स Page #249 -------------------------------------------------------------------------- ________________ 224 सद्दकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ । कथा । पृष्ठ पंक्ति शब्द - सएज्झियाए पासे रहेल 105 144 9 सणियाणं संकीण्णत्तणेण संहतिथी 104 137 21 | सण्णिहिया संखेसु मांगनी पासेना भाग 752 106 148 13 | सत्तखेत्तीए संजायपहरिसेणं येतना रहित, बेहोश 108 165 25 | सत्तवसणसंतावं अकथनीय संताप 105 142 24 | सत्तसीलो संतेउरो अंत:पुर सहित 62 25 19 संपडणं वरसवुं 108 175 23 विसारया संपाडेसु प्राप्त कर 62 26 12 | सत्थसंदब्भा संमओ संमत 78 69 8 सत्थाणं संसज्जंति आसक्त थाय 68 47 19 | सत्थो सकिवा दया सहित 87 92 11 सद्दच्छलेण सक्का समर्थ 94 108 12 सद्ददाणसक्कारित्ता संस्कारित करीने 108 170 8 सक्खं साक्षात् 69 52 4 | सद्धालुजणा सक्खं साक्षात् 84 84 13 | सनिब्बंध सग्गनई हैवीनही 108 158 2 | समंजरिं सग्गापग्गपुरसरणी स्वर्ग-25 (मोक्ष) समयण्णू नगरीनी सीडी 94 106 8 समरं सज्झाणाओ स्वध्यानथी. 68 50 3 समलिगा. सट्ठाणम्मि स्वस्थाने 79 73 6 समलिगाओ सङ्घत्तर्ण zrA165j 104 136 2 | समाढत्तो -सड्ढधम्मं श्रावधर्म 57 6 1 समायण्णिऊण सणिक्कदुल्ललिओ एन यवाम मानह मानना2 68 40 14 | समायोजणम्मि सणियं धीमे 83 80 26 'समियं शब्दार्थ कथा पृष्ठ पंक्ति सातिचार 64 31 12 नजी के 56 4 12 सात क्षेत्रमां 82 79 5 सात व्यसन 83 81 2 शकितशाळी शत्रुनी जेम 85 8714 शास्त्रविशारद 108 155 29 शास्त्रना संदर्भो 108 164 5 स्वस्थाने स्वस्थ 70 5415 शब्दना छळथी 88 9224 श्राद्धदान, 76 66 4 वाघ 85 87 7 श्रद्धाळु जनो 57 5 4 घणा आग्रहपूर्वक सहित 92 100 21 समय, समयने सोमना2 108 158 7 युद्ध 106 146 19 सभी 85 87 26 समीथी. 85 86 7 तैयार थया 106 146 14 सन्मान करीने 73 58 10 सुंदर आयोजनमां 100 123 12 लोट 65 32 7 Page #250 -------------------------------------------------------------------------- ________________ सहकासा-2 (अकारादिक्रमण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द शब्दार्थ समुइओ समुथिन, योग्य 59 13 14 सावहाणो सावधान समुप्पण्णट्टज्झाणो मातध्यान उत्पन्न येतो - 57 65 सासयसुहकंखिरा शाश्वत सुमने 657naa2| समोसढो समवसर्या 68 48 14 सिंढे धु सयं पोताने 135 7 सिक्खगं नवदीक्षितने सयंवरमंडवं . स्वयंवरभंड5. 59 15 1 सिच्छायारिणीए । शिष्टाचारी सयणा स्वजनो 84 84 8 सिट्ठायारं शिष्टाचार सयासं सन्मुख 58 10 12 | सिणाणं . स्नान सरस्सइसरिसा सरस्वती समान 68 43 1 | सिणाणं स्नान सरिऊण स्मरण करीने 108 172 5 | सिणाणपाणभोयणाई स्नान-मान-4 माह सरित्ता स्मरण करतो 89 96 8 | सिद्धिवसहिं सिद्धिपहने सरियमेत्तो स्मरण मात्रथी 104 137 3 सिरंसि मस्तक उपर सलहिज्जइ वखाणाय नहि 106 149 3 सिरिकंतो श्री.सित. सवणे कानमां . 68 41 1 | सिरिजुगाइजिण- श्रीयुनि सवव्व शबनी जेम 108 173 18 | सिरिसिद्धायल- श्री सिद्धायला सवायपहरो सवा पहोर 108 156 5 | सिलं विउवित्था शी विवा सव्वपयारा सर्व प्रकारनी 86 90 10 | सिलाहित्था प्रशंसा 42 ससत्तीए . पोतानी शकितथी 108 155 2 |सीयंति भी थाय छ ससरूवं स्वस्वरूपने 76 66 17 | सीयायवाइपीलं ॥2भी. पी.31 सहणया सहनशीलता 78 70 9 सीयालो शीयाळो सहलं सफळ 81 786 माथुं तपे छे सहेज्जं सहाय 62 26 18 | सुइरपलाविणो bha142री पूर्व पोवता सागय स्वागत 79 70 25 | सुक्कज्झाणानल- शुसा ध्याननो मनि साणुव्व कूतरानी जेम 62 23 7 | सुक्कपक्खम्मि शुट pkssn। सामिसुस्सूसणपरो स्वामिनी शुश्रुषामा tat52. 56 4 6 सुगी मेना 225 कथा पृष्ठ पंक्ति 79 73 9 84 85 6 105 142 22 107 151 26 73 59 3 108 159 1 61 21 3 62 25 27 59 13 5 58 7 15 108 153 15 84 84 4 86 90 11 88 92 15 84 84 97 116 93 103 98 119 81 75 89 95 6 107 151 12 66 35 12 83 81 3 87 92 2 Page #251 -------------------------------------------------------------------------- ________________ कथा पृष्ठ पंक्ति 105 142 21 82 78 15 62 25 17 108 172 9 108 155 26 56 4 21 सुमरंतो 226 सद्दकोसो-2 (अकारादिक्रमेण) शब्द शब्दार्थ कथा । पृष्ठ पंक्ति शब्द । शब्दार्थ सुगो पोपट 91 98 16 | सोगभरगग्गिरेण शाह 43 सुद्धिं शोध 77 67 7 | सोयरा सहोदर भाईओ सुद्धी भाण 62 25 10 | सोलसवारिसिई सो वर्षनी स्मरण करतो 62 26 21 सोसाहं उत्साह सहित सुमराविउं स्मरण कराववा माटे 89 96 10 सोहणसिलोगाइयं suM42 28 वगैरे सुरक्खियट्ठाणे सुरक्षित स्थानमा 70 53 10 सोहम्मकप्पे सौधर्म देवलोकमां --सुरचावं ईन्द्रधनुष 68 46 11 = सुरसरिया सुरसरिता, हैवानही 108 155 24 | | हंसुलया जातिविशेष घोडाओ सुरसेज्जासंगसुहं हेवशय्या भगवान सुप 68 47 22 | हड्डाई हाडकां सुववत्थियं सुदाय सात-स्थान 61 19 2 हयदिव्बकयं तुच्छभाग्यथी करायेलुं सुहालावपुव्वयं sA2285. पूर्व ( 24) 108 158 9 | हरिणनयणे! मृगनयनीवाणी ! सुहास्रिसमृत समान हरिसंसूई हर्षना आंसु सुहासरिसिं अमृत समान 108 159 18 | हरिसभरपुलैअसरीरो 425थी शरीरवाणो सूलिगाइ शूजी 59 13 22 | हरिसवसुल्लसिय- बने ॥ 25 सूवकारिगाणं राधनारीन . 108 169 24 | हरिसविसाय - सेतु, पुल 72 56 26 हासं हास्य 3-सेच्छायारिणी स्वेच्छायारी 108 175 21 | हिंडिउं यास्। भाटे सेणिअनिवस्साणुण्णं zre1i3 21% नी अनुशा 57 61 हिक्का श्रेय, अत्याएरी ____68 48. 19 | हिययरुइयं हृदयने गमे ते रीते सेयंबरधरा श्वेत वस्त्रो 532वी. 88 92 19 | हिययावयारणसत्ती हय । शति सेयाक्कतलं - श्वेत आकडानुं वृक्ष 61 18 21 हीरै 424 ॥ 2॥y छ, सेहरसरिच्छे शिखर समान 68 लई जवाय छे 68 42 74 62 68 44 22 59 16 10 .98 119 5 102 128 2 68 48 7 सेयं 89 95 5 106 148 19 . 58 9 9 108 156 4 104 137 18 Page #252 -------------------------------------------------------------------------- ________________ पसत्थी सिरिनेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं । पोढप्पयावकलियं, तवगच्छनहंगणनहमणिं । / 1 / / पारिति गंथरयणे, जस्स पसाएण मारिसा मंदा । समयण्णुं तं च गुरुं, नमिमो सिरिसूरिवित्राणं (2026) / / 2 / / सीसेण तस्स रैया, एयाउ कहाउ भवियबोहढें । कत्थूरायरिएणं, वरिसे रसहत्थनहनयणे । / 3 / / साबरमईपुरीए, चिंतामणिपासनाहसंणिज्झे । पाइयवित्राणकहा-बीयविभागो कओ पुण्णो । / 4 / / पंचपरमेटिगयगुण-गणसंभरणं सिया सया हियए । इअ हेउं लक्खित्ता, कया कहा अट्ठसहियसया । / 5 / / जाव समुद्दो लवणो, नक्खत्तविरहिरो सुमेरू य । गयणम्मि य रविससिणो, ताव जएजा कहा एसा । / 6 / / इअ सिरितवागच्छाहिवै-सिरिकयंबप्पमुहाणेगतित्थोद्धारगसासणप्पहावग आबालबंभयारि-सूरीसरसेहर-आयरियविजयनेमिसूरीसर-पट्टालंकारसमयण्णु-वच्छल्लवारिहिआयरियविजयविनाणसूरीसर-पट्टधरसिद्धंत महोदहि-पाइयभासाविसारयायरियविजय कत्थूरसूरिविरइयाए पाइयविनाण कहाए बीय-भागो samatto । Page #253 -------------------------------------------------------------------------- _ Page #254 -------------------------------------------------------------------------- ________________ श्री समवसरण मंदिर - पालिताणा HALLLLLLLL MITIObabamAmAnitilture Loooooooooooooo600.0000004 Blooooo BHARAT GRAPHICS, Ahmedabad-1.Ph. : (M) 9925020106, (079)22134178