________________ 162 पाइअविनाणकहा-२ नियपत्तिं पइ वुत्तं-'पिए ! मंजूसाए भव्वं सुगंधितेल्लं वट्टेइ, तं धेत्तूणं अब्भंगणपुव्वं सिणाणं कारवेहि, गेहोवरिं गंतूणं वुड्ढाए समुइयवत्थाई निक्कासिउं हं गच्छामि' / AJAN तइया सेट्ठिणीए वहूए य तेल्लब्भंगपुव्वं सिणाणं कारियं, सरीरं च भव्वसुकोमलवत्थेण लुछियं / सेट्ठिणा वि भव्ववत्थेहिं वुड्ढा परिधाविया / पुणो सुहासणंमि संठाविया / तया वुड्डाए वुत्तं-'तुव गिहंगणंमि महया सद्देण को बवेइ ? सेट्ठिणा वुत्तं—'मायरे ! को वि वइदेसिओ माहणो समागओ अत्थि, सो तारसरेण अणेगाइं सोहणाई कव्वाइं पढेइ, अणेगे भव्वजीवा ताई सुणेइरे' / वुड्डाए वुत्तं-'एवं, अहो ! मम कम्माणं दोसो / धण्णा एए सवणरसिगा जणा, जे सहरिसं सोच्चा पसन्नत्तणं पावंति / मम उ कण्णंमि तत्त-तउ-खेवणसरिसं लग्गइ' / तया सेट्ठिणा वुत्तं-'मायरे ! एवं निवारेमि' / वुड्डाए वुत्तं-'किं अंतराओ कीरइ ?' सेट्ठिणा वुत्तं-'तव दुक्खकारणनिवारणंमि न अम्हाणं दोसो अत्थि, अओ एवं एयाओ ठाणाओ उत्थावेमि, एसो माहणो उ अन्नहिं गंतूंणं धम्मसवणं