________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 163 कराविस्सइ / किं इह अस्स लग्गइ ?' एवं वोत्तूणं धावंतो सेट्ठी तहिं गंतूणं सरोसं साहेइ-भो भट्टा ! तुम्हे एयाओ पएसाओ उठेह, निक्कारणं इहं कोलाहलो किं मंडिओ ?' तया तत्थ थिएहिं धम्मरसिगेहिं वुत्तं-हे सेट्ठि ! अयं माहणवरो किं तुम्हाणं गिण्हेइ ?, तुम्हाणं पासंमि किं मग्गेइ ? एसो उ तुम्हाणं पुण्णुदएणं सक्खं को वि एसो बम्हणो रूवंतरेण माहणो आगओ अस्थि / / ___ अओ तुम्हे विउसप्पिया सत्थवियाणगा होऊणं एवं हीणजणुइयं किं बवेह ?' तइया सेट्ठिणा वुत्तं-'अहं वियाणेमि तुम्हाणं वयणचाउरियं' / एरिसी चउरिमा कास वि पुरओ कायव्वा, न मम अग्गओ / जइ तुम्हे सवणरसिगा तइया एयं आहविऊणं सघरंमि ठवित्ता किं न सुणेह ? अम्हाणं गिहंगणंमि का वियंडा मंडिया ? अओ उत्थिज्जउ, अण्णह उ सेवगेहिं गलहत्थे दाविऊणं निक्कासिस्सामि / 'अओ इहयं नो ठायव्वं, गच्छेह सिग्धं' इच्चेवं अणायरवयणाई सोच्चा विलक्खमुहा समाणा निंदमाणा सव्वे वि जणा उट्ठिया / माहणो वि लच्छीए आगमणं नच्चा तओ उट्ठाय तहिं चिय वर्णमि गओ / सेट्ठी वि गिहमज्झे आगंतूणं वुड्डाए पुरओ वएइ-'मायरे / भवईणं कण्णसूलविहायगो माहणो मए निक्कासिओ / सव्वे जणा वि नियनियघरंमि गच्छित्था / अओ मायरे ! इहं सुहेणं चिट्ठिज्जउ / वुड्डाए वियाणियं-'अवमाणिया भारई गया, अओ अहं पि तत्थ गंतूणं निय-उक्करिससरूवं पुच्छामि, एवं वियारित्ता सेटिं पइ वुत्तं-'एयं झोलिगं जत्तेण भव्वठाणंमि ठवेहि, अहं तु वियारभूमीए गच्छामि' / सेट्टिणा वुत्तं-'अहं जलपत्तं घेत्तूणं भवईए सह आगच्छिस्सं' / तीए साहियं-'एयं न समुइयं, जओ लोगा भमेणं विवाए कुणेज्जा, अन्नं च नयर-पहाणस्स तुव इमं काउं अणुइयं, अओ हं एगागिणा चेव गच्छिस्सं / देहचिंताए मम मणूससंगई नो रोएइ / 'भवईणं आएसो पमाणं, जुत्ती न विहेयव्व' त्ति वोत्तूणं जलभायणं दिण्णं / तं घेत्तूणं वुड्डा गिहाओ निग्गआ, जत्थ सा भारई तत्थ गया / भारई आलाविया-भो भारइ ! लोगंमि तए रूढी पवट्टिया लच्छीए सिरंमि मम ठाणं, तं सञ्चं, परंतु एवं तु रण्णा नियाऽऽणापउत्तिनिमित्तं निम्मियं / जइ य सुवण्णं रुप्पं च अक्खरमुदं विणा न विक्किणिज्जइ, तइया तुव महत्तणं सञ्चं अण्णहा उ पलावमेत्तं इम' / भारईए वुत्तं-हे लच्छि ! अन्नाणतमभरभरिए जगंमि तुम चिय पहाणा, जओ मुणिणो विणा सव्वे वि संसारिणो इंदियसुहनिरया ते सव्वे वि तुमं चिय महेइरे, जे केयण अवगयपरमट्ठा गहियजिवयणतत्ता ते मं इच्छेइरे' / लत्छी आह-'भो सरस्सइ ! जे केयण तुमं महेइरे, ताणं तुं पि पाएण साणुकूला भवसि, ताणं संगे विहरसि, तेसिं थोक्कं बहुं वा पयासं सहलं कुणेसि, ताणं पासं न छड्डेसि, सव्वहा आसाविहाणे न विहेसि / किंच जे केयण सत्थब्भासं कुणंता खिन्ना विमुहीहोइरे, ते तुमं चइऊणं चिढेइरे, तुव नाम पि न गिण्हेइरे / जे य तुवंमि अञ्चंतासत्ता ते वि मं इच्छेइरे / सत्यब्भासं पि मम निमित्तं कुणेइरे, इच्छेवं कुणंताणं ताणं जइ मम संगो होइ तया ते उ सगव्वं पफुल्लेइरे, अण्णहा उ विसायं पावेइरे / पुणो वि ते मम निमित्तं अन्न-अन्नकलापगरिसं दंसेइरे, तह वि अपत्तीए अणेगाइं चाडुकम्माई विहेइरे, अकरणीआई कुणंति, असेवणीआई सेवेइरे / विउसाणं जं दूसणं तं दूसणत्तणेण निंदणीयं होइ, जे य मम 1. विचारभूमिः स्थण्डिलभूमिः देहचिन्तार्थगमनम् / /