________________ 164 पाइअविनाणकहा-२ संगरसिगा ताणं दोसो वि गुणत्तणेण गिज्जइ, मए विरहिअस्स गुणा अवि दोसत्तणं पावेइरे, सव्वे वि जणा मम निमित्तं विविहेहिं उवाएहिं उज्जमं कुव्वेइरे अइदुक्कर-किरियासज्झाई कज्जाइं सोसाहं कुणेइरे, तत्थ जइ गवुदयाओ न सिझंति तहवि जत्तं न छड्डेइरे / सय-सहस्सखुत्तो निष्फलत्तणं अणुगया वि, महाकट्ठकिलेसं पत्ता वि पाणसंकडंमि पडिया वि मम अभिलासं न मुंचंति / जइ वि अहं पइदिणं अणेगाइं असहेज्जाइं निंदणिज्जाई कट्ठाई देमि तहवि ममत्तो परंमुहा न हुवेइरे, मइ साणुकूला चिय दीसंति / एगं दव्वाणुयोगगब्भियं अज्झप्पधम्मसत्थं मोत्तूणं पाओ जे केयण सत्थसंदब्भा ते ममुवाया मम विलासरूवा वा निम्मिया / संजमधर-मुणिं चइऊणं सव्वेवि संसारिणो सिरिमतं पुरिसं सेवेइरे / वुत्तं च वयवुड्डा तवोवुड्डा, जे य वुड्डा बहुस्सुया / ते सव्वे धणवुड्डाणं, दारे चिंट्ठति किंकरा / / 3 / / IITHILI