________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 165 ___ अईवालावेणं अलाहि , मरणपज्जते वि नियधणं न पयासेइरे, मम अभिलासं च न छड्डेइरे, जइ तुमं न मनसे तइया अहं तुमं पञ्चक्खं दाविस्सं / सव्वत्थ संसारीणं दसपाणेहिं बद्धं जीवियं अत्थि, तेसिं एगारहपाणो उवचरिओ बाहिरं धणं अत्थि / जेण बाहिरधणनिमित्तं केयण जणा दसपाणेवि चएइरे, न उ दव्वं / किं च मम रूवस्सोवरिं उग्गओ रुक्खो रूवंतरेण पुष्फाइणा पप्फुलेइ / देवा अवि जत्थ मे रूवं तहिं तहिं अणाहविया आसेवेइरे / हे सुहगे ! मए सद्धिं आगच्छिज्जउ, पयंसेमि कोउगं' ति वोत्तूणं ते दो वि तओ चलिया / सवाय-जोयणंमि एगंमि गए, तहिं एगत्थ कुंजगहणे संठिया / तइया लच्छीए देवमायाए एगा अद्भुत्तरसय-गय-पमाणयामा हत्थत्तय-उन्नया एवंविहा जच्च-सुवण्णमई सिला विउव्विया / सा वि सिला वालुगाए निमग्गा हत्थमेत्त-उग्घाडिया दीसइ / तीसे सिलाए एगदेसो आइञ्चत्तावेण झिगझिगमाणो दीसइ, रविकिरणव्व उत्तेयं कुणेइ / अह अवरण्हपहरमेत्तसेससमए दुवे रायसेवगा रण्णा कज्जनिमित्तं गामंतरं पेसिया / रायनिद्दिटुं कजं काऊणं मग्गे आगया / तया तम्मज्झाओ एगेण कोउगपिएण इओ तओ दिट्ठी पसारिआ / तओ तेण दूरओ सिलाए एगदेसो पयासिअं कुणंतो दिट्ठो / तया तेण अन्नस्स उत्तं-'मित्त ! पासेहि पासेहि, दूरे किं दीसेइ ?, जं उत्तेयं कुणेइ / तया तेण ऊसुगरहियं दिट्ठि-अदाणपुव्वयं वुत्तं-'किमवि होही, कच्चो पाहाणखंडो कमलपत्ताइयं वा भविस्सइ / परंतु एयंमि महारण्णपएसंमि किं सुवण्ण-रयणाइयं भविस्सइ ?' तइया पढमेण वुत्तं-'आगच्छेउ भवंतो, तहिं गंतूणं दीसइ, किमत्थि ?, किं पयासिज्जइ ?, बीएण वुत्तं-'किं मुहा अरण्णे अडणं?, निप्पयोयणपयासेण अलं / एसो उ महत्तरपहो अत्थि, केवि केवि पुव्वं आगया भविस्संति / जइ य इमं किं पि गेज्झं वत्थु हुंतं तइया तेहिं गहियं किं न हुँतं ? तम्हा सिग्धं चलेहि, रण्णो पुरओ गंतूणं कज्जवुत्तंतं निवेइत्ता सघरंमि गंतूणं सिणाण-मज्जण-भोयणाइअं किच्चा मग्गपरिस्समं अवणेऊणं सत्था भवेमो' / इअ तस्स वयणं सोच्चा पढमेण वुत्तं-भायर ! मम मणंसि महच्छेरं पडिभायइ, अओ हं तु तत्थ गच्चा निण्णयं काहं / बीएण वुत्तं-'गच्छसु तुमं सुहेण, तव पुव्वपुरिसेहिं ठवियस्स वत्युणो पोट्टगं बंधिऊणं गेहं आगंतव्वं, का वि मईया संका न कायव्वा, भागस्स अंसो वि न दायव्वो / मए भागो न मग्गिज्जइ, अओ मम भागो न अप्पणीओ, 'तुम चिय सुही हवसु', इअ वोत्तूणं बीओ सिग्धं गामाभिमुहं चलिओ। __पढमो उ तओ पिहं होऊणं सीलाए समीवं गओ, तया तत्थ वालुगानिमग्गो सिलाए एगदेसो जच्चकंचणमइओ दिट्ठो, दुट्टणं च वियारेइ-'अहो भव्वं जायं, जं मम सहयरो गओ, कयाई सो आगओ हुँतो, तइया अस्स भागो वि दिज्जो हुँतो / मम पुण्णस्स उदओ जाओ / अहुणा उ अहं पासेमि कियंतपरिमिया एसा अत्थि त्ति झाइत्ता हत्थेण वालुगं अवसारेइ, पासेइ य / तं तु अपरिमियं दट्टणं संजायपहरिसेणं विगलचेयन्नो जाओ, चिंतेइ-'अहो ! मम अञ्चब्भुयं भग्गं, जेण मए एरिसं निहाणं लद्धं, ममोवरिं विहाया परितुट्ठो / अस्स लाहेण हु अहं रज्जं करिस्सं, एयस्स पहावेण हत्थि-तुरंग-पाइक्कपमुहं सेनं काहं, तइया बलवंतो अहं अमुगदेसं घेत्तूणं रज्जं करिस्सं इअ महुघडस्स उप्पायगपुरिसव्व अट्टज्झाणंमि पडिओ समाणो चिंतेइ-केण वि उवाएण इमं सुवण्णं गिण्हेमि' त्ति चिंतमाणो तत्थञ्चिय ठिओ विगप्पजालंमि पडिओ / 1. पृथक् / /