SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 118 पाइअविन्नाणकहा-२ भवंताणं देहरोगावणयणे सत्ती न उ कम्मरोगहरणे, तारिसी हि सत्ती मज्झ वि अत्थि' इअ वोत्तूणं अंगुलिया थुक्कएणं दंसिया सा सुवण्णमइया जाया / एयारिसी सत्ती ममावि वट्टइ, परन्तु एयाए का सिद्धी ?, जाव कम्मरोगक्खओ न जाओ ताव देहरोगक्खएण किं ? अओ मम रोगपडीगारेण किंपि पयोयणं नस्थि / ___ एवं सुणिऊणं ते सुरा पत्तविम्हया मुणिं वंदिऊणं नियसरूवं निवेइऊणं सग्गं गया / सणंतकुमारो वि महरिसी वरिसाणं सत्तसई जाव सत्त महारोगे अणुभविऊणं समभावेण वरिसाणं एगं लक्खं जाव निरइयारं चारित्तं पालिऊणं समेयसेलसिहरं गओ, तत्थ सिलायले अणसणं काऊणं मासिएण भत्तेणं कालगओ समाणो एगावयारभावेण तइयंमि सग्गंमि समुप्पण्णो / तओ अणंतरं चइऊणं महाविदेहमि सिद्धिं पाविहिइ / उवएसो सणंतचक्किणो वुत्तं, खणियभावदंसगं / सोचा विणस्सरे देहे, ममत्तं चय सव्वहा / / 4 / / थोवेण निमित्तेणं बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा समत्ता / / 97 / / -उवएसमालाए अट्ठाणउइयमी भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवाए ___--------- -------------- तवसंजमगुणरहिया, भव्वा सिज्झन्ति केइ भावेण / एत्थ जहा लहुकम्मा, मरुदेवी भगवई सिद्धा / / 1 / जइया सिरिउसहदेवेण चरित्तं गहियं तइया भरहो चक्कवट्टी महाराया होत्था / सामिणी सिरिउसहनाहजणणी मरुदेवा पइदिणं भरहं उवालंभित्था-हे वच्छ ! तुं रज्जसुहमोहिओ मईयपुत्तस्स सुद्धिं पि न विहेसि, अहं लोगमुहाओ एवं सुणेमि-'मम पुत्तो उसहो एगं वरिसं जाव अन्नं जलं च विणा बुहुक्खिओ पिवासिओ, वत्थं विणा एगागी वर्णमि वियरंतो अत्थि, सीय-तावाइयं सहन्तो महादुक्खं अणुभवेइ, एगवारं तं ममकेरं पुत्तं इहयं आणेहि, तस्स भोयणाइयं समप्पेमि, पुत्तमुहं च विलोएमि' / तया भरहेण वुत्तं-'मायर ! मा सोगं कुणेसु, अम्हे सयसंखा वि तुवञ्चिय पुत्ता हवेमो' / मरुदेवीए कहियं-तं सञ्चं, परन्तु अंबफलाभिलासिणो किं अंबलिगाफलेण ? तं उसहं पुत्तं विणा सव्वो वि एस संसारो मम उ सुन्नो च्चिय, एवं पइदिणं उवालंभं दितीए पुत्तविओगाओ रोयणं कुणंतीए तीए नेत्ताणं पडलाइं वलियाइं / एवं सहस्ससंखेसुं वरिसेसुं गएसुं उसहसामिणो केवलनाणं समुप्पन्नं / चउसट्ठिसुरिंदेहिं समागञ्च समवसरणं रइयं / भरहस्स उज्जाणपालेण वड्ढावणिया दिण्णा, भरहो वि समागंतूणं मरुदेवाए सिरिउसहदेवसरूवं साहित्था-तुं मम
SR No.004269
Book TitlePaiavinnankaha Part 02
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages254
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy