________________ लच्छी-सरस्सईदेवीणं संवायंमि कहा-१०८ 173 पञ्चुअ खाणपाणाईहिं दव्ववयं कराविस्सई' इअ झाइऊणं आहूसणाई हत्थंमि घेत्तूणं विप्पं वएइ-'सामि / सुवण्णपरिक्खणं तु अहं जाणेमि, न उ रयणस्स, अओ इमाइं आहूसणाई रयणवणियस्स दंसिऊणं मुलं फुडं किच्चा विक्केऊणं धणं घेत्तूणं देमि / तुम्हे सुहेणं एत्थ चिट्ठेह' / तओ सो सोण्णारो भूसणाइं घेत्तूणं राइणो समीवं गओ / रण्णा पुटुं-कहं आगओ ? सो वएइ'कुमारस्स सुद्धी मए पत्ता, तन्निवेयणटुं आगओ म्हि / इअ वुत्तमि राया उड्डकण्णो होऊणं 'कहं कहं लद्धं ?' ति वृत्तवंतो / तया सुवण्णगारेणं आहूसणाई दंसियाई / रण्णा वि दंसणमेत्तेण उवलक्खियाई, केण आणीयाई ति पुटुं / सुवण्णगारेण वुत्तं-'एएसिं अवहारगो विप्पो मम घरंमि ठिओ अत्थि, तेण मम विक्कयकरणटुं दिण्णाई एयाई, मए सामिणो दंसियाई' / राइणा वुत्तं-'तुमए भव्वं कयं, तुं तु अप्पकेरो जाओ' त्ति वोत्तूणं सेवगे आहवित्ता आणा विहिया-'भो भो सेवगा ! धावेह धावेह इमस्स घरे ठिअं माहणं बंधित्ता विडंबणपुव्वयं एत्थं आणेह' / तया ते रायपुरिसा तुरियं धावित्ता सुवण्णयारगेहे ठिअं विप्पं सहसा चोरव्व बंघिऊणं विडंबणपुव्वयं रण्णो अग्गे समाणीओ / रण्णा दंसणमेत्तेण वहाइ सो समादिट्ठो / तया सेवगा अड्डमत्थयमुंडणपुव्वयं गद्दहारोहणं करावित्ता ताडिंता नयरंमि भमिउं लग्गा / विप्पो मणंसि चिंतेइ-'जं मए तेहिं तीहिं उत्तं न कयं तेण एरिसं फलं पत्तं' इअ जाव चिंतेइ ताव रुक्खत्थिएण वानरेण सो विप्पो दिट्ठो / चिंतियं च 'अहो ! अम्हेच्चयतिण्हं एसो उवयारी विप्पो, एयस्स एरिसी अवस्था कहं ?' तओ जणमुहाओ वइयरं सोच्चा वियारियं-'नूणं इमो सुवण्णयारेण विडंबिओ मरिस्सइ / अह कह पि अयं जीवावियव्वो' त्ति झाइत्ता सप्पस्स समीवे गंतूणं सव्वो वइयरो निवेइओ / सप्पेण वुत्तं-'चिंतं मा कुणसु, सव्वं भव्वं होहिइ' इअ वोत्तूणं तेण सप्पेण रण्णो उज्जाणंमि गच्चा कुलस्स बीयभूओ रायकुमारो दट्ठो / सो उ दंसणमेत्तेण सवव्व निञ्चेट्ठो होऊणं पडिओ / रायसेवगा बुंबारवं कुणंता रण्णो पुरओ गंतूणं वयासी / राया वि किंकायव्वयामूढो जाओ / मंतवाइणो वाहरिया, तेहिं सव्वेहिं पि मंतबलेण विसत्तारणे जत्तोकओ, परं नपुंसगपुरओ तरुणीविलासो विव निष्फलो गओ / राया विलविउं लग्गो / तइया केण वि वुत्तं-'सामि ! नयरंमि पडहं दावेउ, को वि गुणी मिलिस्सइ' / रण्णा नयरे पडहो दाविओ-'जो कुमारं जीवावेइ, तं लक्खपसायं विहेमि' / एयाए रीईए पडहो वायंतो 'जत्थ रायसेवगा खरारोवियं माहणं भमाडेंति' तहिं आगओ / - एयंमि समए नागदेवयाए देवाणुभावेणं अदंसणिज्जभावेण आगच्च माहणस्स कण्णम्मि वुत्तं-भो ! माहण ! 'अहं कुमारं जीवावेमि' त्ति पणपुव्वयं पडहं फासेहि, अहं सो च्चिय सप्पो, तइया तिण्हं वुत्तं तुमए न कयं / अजोग्गस्स उवगारस्स फलं एरिसं पासिज्जउ / तया तेण विप्पेण वुत्तं- 'भो रायसेवगा ! मं मुंचेह, अहं रायकुमारं सज्जीकुणेमि' / तया रायसेवगा रण्णो अग्गे धावंता गया, निवेइयं च सहरिसं तव्वयणं / राइणा वुत्तं-'निब्बंधं काऊणं तं माहणं आणेह / सेवगेहिं तहेव काऊणं' रण्णो समीवे विप्पो आणीओ / राइणा वुत्तं- 'भो विप्पवर ! कुमारं जीवावेसु / नज्जए तुमए च्चिय मारिओ तुमए ञ्चिय दिण्णो य / जह विडंबिओ तह पूयापत्तं पि अहियगरं तुव भविस्सइ / अओ तुरियं कुणसु / 1. शबवत् / /