________________ 20 पंचाहियसयइमी संजमविराहणपसंगे 'देहविसज्जणं अणुण्णायं' इह .. मुणिवरदुगस्स कहा संजमहाणिपसंगे, देहविसज्जणमिहं अणुण्णायं / कडजोगिदुस्साहूणं', वुत्तं वुत्तं सुबोहढें / / 1 / / अहेसि नरविक्कमरायरक्खियाए वइदेसाए' पुरीए सुदंसणो नाम सेट्ठी, तस्स दुवे पुत्ता जाया, पढमो जयसुंदरओ बीयो य सोमदत्तनामो अत्थि / दो विय एए कलासु कुसला रूवाइगुणजुत्ता परुप्परपणयपहाणचित्ता पगिट्ठसत्ता इह-परलोयाविरुद्धेसुं किच्चेसु वट्टेइरे / ___एगया ते महल्लमुल्लं कयाणगं घेत्तूणं बहुनरपरिवरिया अहिच्छत्ताए पुरीए गया / तत्थ य अच्छंताणं ताणं जयवद्धणसेट्ठिणा सद्धिं भावपहाणमेत्ती जाया / तस्स सेट्ठिणो सोमसिरी विजयसिरी य दोण्णि धूयाओ अस्थि, तत्तो तेण सेट्ठिणा ताओ तेसिं दिण्णा, विवाहो य विहीए विहिओ / तओ ते ताहिं सद्धिं बहुजणस्स अणिंदियं पंचविहविसयसोक्खं जहसमयं उव जंता तहिं परिवसंति / ___ अन्नंमि अवसरंमि नियनगरागएण नरेण ते वुत्ता-'हं भो ! पिउणा तुब्भे सिग्घं एह' त्ति आणत्ता, जम्हा अणिवुत्त-सास-कास-पमुहेहिं भूरिरोगेहिं सो पीडिओ तुब्भाणं दंसणं सिग्घं महेइ / एवं सोच्चा ते तद्दक्खेणं तहिं चिय कलत्ते मोत्तूणं ससुरस्स वत्तं कहिऊणं झत्ति पिउपासे पट्ठिया / अच्छिन्नपयाणेहिं वच्चंता ते नियमंदिरे पत्ता, तत्थ सोयविच्छायमुहसोहो परियणो दिट्ठो, नियभवणं पि उवरयाऽणाहप्पयाणसालानिउत्तजणं पणट्ठसोहं अइभीसणं सुसाणं व दिटुं / हा ! हा ! हय म्ह ताओ दिवंगओ, तेण फुडं इमं घरं अत्थमियदिणयरं कमलवणं पिव रइं नेव जणेइ, एवं परिभाविंता चेडीदिण्णासणंमि आसीणा / ___एत्थंतरंमि गुरुसोगवेगबाहाउलऽच्छेणं' परियणेण पायपडणं काऊणं अच्चंतसोगजणणी नीसेसा पिउणो मरणवत्ता तेसिं निवेइया / तओ ते विमुक्ककंठं रोविउं समारद्धा / परियणेण महुरगिराए कहंपि हु पडिसिद्धा / अह तेहिं जंपियं 'भो तुम्हे कहेह असरिसं पेमं उव्वहंतेणं ताएणं अपुण्णाणं अम्हाणं किं समाइ8 ?' / तओ सोगभरगग्गिरेण परिजणेण भणियं निसुणेह, तुम्ह दंसणमञ्चंतं अहिलसंतेण ताएण 'मज्झ पुत्ता जइया एहिति तया तप्पुरओ इमं च तं च अहं साहिस्सामि' त्ति पयंपिरेण पुच्छिराणं पि अम्हाणं किं पि नो सिंढें / अञ्चंतपयंडरोगवसेण तुम्हं अणागमणे ञ्चिय सो झत्ति पंचत्तं पत्तो / एयं च निसुणिऊणं किं पि अणाइक्खणिज्जसंतावं समुव्वहंतेहिं तेहि पामुक्कपोक्करं 'हा निग्घिण ! कीणास ! तए कीस पिउणा समं संगमो न विहिओ त्ति, पावेहिं अम्हेहिं किं च तत्थ वुत्थं' ति एवमाइयविलविरेहिं पुणो पुणो ताडियउत्तमंगेहिं तह कह वि परुण्णं जह जणेहिं पहिएहिं पि य रुण्णं / तो चत्तभत्तपाणा ते कहमवि 1. गीतार्थद्विसाधूनाम् / / 2. वृत्तम् उक्तम् / / 3. वैदेशा अवन्तीनगरी / / 4. अनिवृत्त- / / 5. -बाष्पाकुलाक्षेणा- / / 6. -गद्मदेन / / 7. अनाख्यानीयसन्तापम् / /