________________ 94 पाइअविनाणकहा-२ सो राया होत्था / दीहकालं रज्जं पालिऊणं सो मयणराओ पजते नियपुत्तसूरस्स रज्जं वियरिऊणं परलोगसाहणं कासी / स सूरनरिंदो कुसंगदोसेण पइदिणं बहवे पसवे हणेइ / 'जओ गुणा दोसा य संसग्गाओ जाएइरे' / एगया सइवेहिं वुत्तं-राय ! एरिसी जीवहिंसा न कीरइ, सा निरयहेउगा वियाणियव्वा जओ हि इक्कस्स कए नियजीवियस्स, बहुआओ जीवकोडीओ। दुक्खे ठवंति जे केइ, ताणं किं सासयं जीअं ? / / 2 / / किं तीए पढिआए, पयकोडीए पलाल-भूआए ? / जत्थित्तियं न नायं, परस्स पीडा न कायव्वा / / 3 / / तओ वि सो राया तम्हा पावाओ न विरओ / एवं अधम्मकज्जपसत्तो पावपरो सो सूरभूवो पावुदयेण कुट्ठी संजाओ / अणेगवेज्जेहिं चिइच्छिअस्स वि तस्स रोगो न अवगओ / तओ गंगागयाइतित्थेसु सिणाणाई विहेइ, तह वि रण्णो गुणो न होसी / तओ जायतिव्वपीडो पहाणे पइ वयासी-अहं जीविउं न सक्केमि, कट्ठभक्खणेणं देहं चइस्सामि / तओ मंतिणो वएइरे-हे राय ! कट्ठभक्खणे वि कयकम्माओ न छुट्टिजइ, तह वि राया जया कट्ठभक्खणाय चलित्था तइया तप्पुण्णपेरिएणव्व अकम्हा तत्थ को वि नाणी भयवंतो समागच्छित्था / तओ भुवो तं गुरुं पुच्छित्था, भयवं ! मम रोगोवसमो कहं होहिइ ? / गुरू वयासी-सत्तुंजयतित्थम्मि गच्छसु, तहिं चंदकुंडम्मि सिणाणं करित्ता सिरिउसहदेवस्स पूआ कीरइ, तह सत्त छट्ठाइं एगं च अट्ठमं तवं किच्चा रायणीतरुहिट्ठट्ठिअमट्टिगाए अंगं एगवीसं दिणाइं जाव लिंपिज्जइ, तइया तव रोगो अवस्सं विणस्सिहिइ / तओ नाणिगुरुवयणे कए रण्णो रोगो अवगओ / तओ सूरभूवो तहिं महंतं पासायं करावेसी / तत्थ सिरिउसहदेवस्स पडिमं ठवित्था / सिरिसिद्धगिरितित्थजत्तं वित्थरेण कासी / तओ सूरभूवालो नियपुत्तं रज्जम्मि ठविऊण दिक्खं घेत्तूणं संत्तुजए गंतूणं तिव्वं च तवं विहेऊण सव्वकम्मक्खएण सिद्धिपयं संपावित्था उवएसो - दिद्रुतं सूररायस्स, रोगोवसमकारणं / सोच्छा तहेव तम्हे वि, झाएह सिद्धगिरिं सइ / / 4 / / सिरिसिद्धगिरितित्थपहावम्मि सूरभूवस्स अट्ठासीयमी कहा समत्ता / / 8 / / -पबंधपंचसईए