________________ पाइअविनाणकहा-२ एवं भूमीए संथारिउं असत्ते कट्ठफलगं पिआ अणुजाणित्या / एवं लोयट्ठाणे मुंडणं करावेइ / देहपक्खालणासत्ते पुत्ते पासुगजलं अणुजाणीअ / पुणो सो वएइ ताय ! बम्हवयं पालिउं न सक्केमि / एयं सोच्चा पिउणा झाइयं एसो अजोग्गो / मए मोहेण एयाई कारियाई, परं एवं करावंतो पुत्तेण सह अहं पि निरयम्मि पडिस्सामि / संसारम्मि जीवाणं असंखिज्जा पुत्ता संजाया / इमस्स को मोहो ?, तओ गणाओ निक्कासिओ समाणो कमेण मरणं पावित्ता सो सुओ महिसो होत्था, पिया उ सग्गम्मि समुप्पण्णो / ओहिनाणेण पुत्तं महिसत्तणेणं जायं वियाणिऊणं सत्थवाहरूवं विहेऊणं तं चिय महिसं पाणीयाणयणटुं गिहित्था / तस्स महिसस्स पिट्ठम्मि बहुं नीरं ठवित्ता वाहिंतो सत्थवाहो जंपेइ-'ताय ! न सक्केमि' इञ्चाई पुव्वभववुत्तवयणाइं / तओ ताई वयणाई सुणंतो सो महिसो जाइसुमरणं पावित्था / पुव्वभवं सरित्ता पुणो पुणो अंसुपवाहं मुंचमाणो झाएइ-मए उ पिउणा उत्तं चारितं न पालियं, तेण मरिऊण अहं महिसो जाओ म्हि / ___तओ देवेण वुत्तं-अहं तुम्ह पिआ, तुमं पुव्वभवं सुमराविउं इहं आगओ म्हि / जइ अग्गे सुहगइगमणाऽहिलासो होज्जा तया अणसणं पडिवजाहि / तओ सो महिसो अणसणं घेत्तूणं वेमाणिओ देवो होत्था / तओ माणवभतं पप्प निम्मलचारित्तं आराहिऊणं कमेण सिद्धिं लहिहिइ / अओ सुद्धं वयं पालणीअं / जाणित्ता खुल्लगस्सेह, वयविराहणाफलं / भव्वा जएइ सुद्धीए, संजमस्स हि भावओ / / 2 / / इह चारित्तविराहणदोसम्मि खुल्लगस्स एगूणनवइयमी कहा समत्ता / / 89 / / -पबंधपंचसईए नउइयमी पराववायविहाणम्मि लोइयतावसीए कहा --------- परनिंदा न कायव्वा, सग्गुणनासिणी सया। पराववायसीलाए, तावसीए इहं जहा / / 1 / / एगम्मि गामम्मि वेसावाडयसमीवम्मि एगा तावसी चिट्ठइ / सा य पइदिणं सिणाणाइयं काऊणं भुंजेइ / तओ सा आसण्णवेसागेहम्मि भोगाय नड-विड-भुजंमणुए समागच्छंते दट्ठणं ईसापरा एवं चिंतेइ-एसा वेसा पाविणी सया पावं बहुं कुणेइ / तओ तीए तहिं आगच्छंताणं नराणं संखं गणिउं एगं भायणं पिहं मंडियं, जम्मि दिणम्मि जावंतो नरा समागच्छंति तम्मि दिणम्मि तावंतो कक्करा तीए भायणम्मि पक्खिज्जंति / MILANEL