________________ पाइअविनाणकहा-२ तओ पच्छायावं धरंतो तावसो वएइ-सा बलागा मरिऊणं कहिं उप्पण्णा अस्थि ? / जओ तीए पुरओ नियावराहं खमाविहिस्सं / कुणालो साहेइ -सा बलागा मरिऊण पमयवणम्मि सुगी संजाया, तहिं च गुरुवयणपडिबुद्धाए तीए जिणालयम्मि जिणिंदाणं वरपुप्फेहिं पूया कया / तेण पुण्णेण पउमपुरम्मि धणसेट्ठिणो भज्जा धणवई नाम संपई संजाया अस्थि / सो तावसो एयं सोच्चा तत्थ गंतूणं तीए पाएसुं पडिऊणं साहित्था-भो पुण्णवइ ! मइ किवं किच्चा मम अवराहं खमाहि / सा साहेइ-कहिं मम तुमए सद्धिं अवराहो होत्था / तावसो वएइ-मए तुम्ह बलागाभवम्मि तुमं हया / सा कहेइ-एयं तुमए कहं वियाणियं / सो वयासी-जिणदासी-कुणालमायंगमुहाओ / तओ तीए अवि जाइसुमरणं संजायं / तत्तो तेहिं परुप्परं खमियं / तओ तावसो पडिबुद्धो गुरुसगासम्मि पव्वजं घेत्तूणं उग्गं तवं करिउणं सव्वकम्माइं खविऊणं सिद्धो संजाओ / जिणदासी कुणालो य पजंते दिक्खं गहिऊणं सिद्धा / बलागाजीवो धणवई सम्मं धम्मं आराहिऊणं सग्गं गया, कमेण मोक्खं पाविही / जिणदासी-कुणालाणं, णायं भावविसोहगं / नचा भव्वा जिणग्याए, जएह सकिवा सया / / 2 / / जीवदयासहियजिणपूआए जिणदासी-कुणालाणं सगसीइयमी कहा समत्ता / / 87 / / —पबंधपंचसईए अट्ठासीयमी सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स कहा सिद्धायलपहावओ, झिजंति विग्यसंचया / जेणेह सूरभूवालो, पाविओ परमं सुहं / / 1 / / ___ कल्लाणगपुरम्मि मयणभूवइणो, पेमवई नाम पत्ती, पुत्तो य सूरो होत्था / एगया राया पुरुज्जाणम्मि गओ, तहिं एगा सेयंबरधरा नारी तं आह-भो भूव ! अहं जइ तव पत्ती भवामु, तइया तुव रज्जं वड्ढेउ / राया वयासी -आगच्छ, मम पत्ती भवाहि / तओ सा साहेइ-तुं घरम्मि गच्छ, अहं तव पिट्ठीए आगच्छिस्सं / राया घरम्मि गओ। इओ अकम्हा वेरिचक्केण आगच्च पुरं वेढिअं / राया उट्ठाय जुद्धं काउं विलग्गो / तस्स महाबलं पेक्खिऊणं पुरमज्झम्मि पविट्ठो समाणो झियायइ-वइरिसेणा उ महई, तेण अहुणा अहं किं कुणेमि ?, अहं तु तीए इत्थीए सद्दच्छलेण वाहिओ त्ति नज्जइ / जेण 'तुव रज्जं वड्डेउ वड्ढेउ' इअ तीए वुत्तं, तहिं वड्ढणं विज्झवणं च कहिज्जइ, दीवो वड्ढउ-दीवो खयं नेइज्जउ, अओ रज्जं गयं / al