________________ 102 पाइअविनाणकहा-२ संबंध वयासी / तं सोच्चा सेट्ठी वेरग्गेण दिक्खं गिण्हित्था / नरिंदभएण माहणेण सह निग्गया सा वज्जा दइव्वजोगेणं पुत्तरज्जपुरम्मि आगया / तिव्वतवं कुणंतो सो कट्ठमुणी विहरमाणो तम्मि चेव नयरम्मि समागओ / अकम्हा वज्जाघरम्मि आहारट्ठे गओ / वज्जा तं पइं उवलक्खिऊणं चिंतेइ-‘एसो जइ मं उवलक्खिस्सइ तइया मं हीलिस्सइ', तओ भिक्खामज्झम्मि नियाभरणं मोत्तूणं पोक्कारं कासी / चोरियदोसे भाविए सुहडेहिं भूवस्स अग्गम्मि नीओ / धाईए दिट्ठो / तओ निवस्स वुत्तं-'तुम्ह एसो पिया' / AN तओ रण्णा माया ‘पियरहणिरी' इअ नच्चा नयराओ निक्कासिआ / राया सड्ढो जाओ / पिउगुरुं निब्बंधेण नियपुरम्मि रक्खित्था / राया सव्विड्डीए गुरुवंदणाय पइदिणं गच्छेइ, उवएसं च सुणेइ / कमेण