________________ अइलोहम्मि सागरसेट्ठिणो कहा-९३ 103 जिणधम्माराहणपरो सुसावगो संजाओ / एवं पवयणपहावणाए पदोसं आवन्ना माहणा तस्स मुणिणो छिद्दाई गवेसंति / तेहिं गब्भवई एगं दासिं दणं वुत्तं-'तुं एयस्स साहुणो कलंकं पदेहि / माहणेहिं दव्वेण पलोहिया समाणी कयसाहुणीवेसा सा निवाइबहुजणमिलिए विहारटुं उज्जमिणो साहुणो अंतिगं आगच्च आह-'भयवं ! अप्परं अमुं गब्भं अपज्जत्तं मोत्तूणं तुव गमणं न जुत्तं' ति वोत्तूणं मुणिणो वत्थंचलम्मि लग्गित्था / तओ मुणी वयासी-हे बाले / किमटुं असञ्चवयणेण अम्हे पकोवेसि ? / सा साहित्था-'न अलीगं एयं' / तओ सासणुन्नइलद्धिमंतो मुणी कहेइ -'जइ मए कओ गब्भो होज्जा तया चिट्ठउ, जइ य मए कओ एसो गब्भो न सिया तया तुव कुक्खि भेत्तूण पडेउ' त्ति वुत्ते समाणे तीए गब्भो पुढवीए पडिओ / तइया, संभंतचित्ता सा आह-'मए माहणवयणेहिं एयं अकजं कयं, तं खमेउ' / माहणावि कंपमाणा मणिपाए पणमित्था / साहणा सावो संखित्तो / सव्वे वि मुणिदेसणाए पबुद्धा जिणधम्मनिंदं चइत्था / मुणी वि उक्किट्ठतवेहिं कम्माइं खविऊण मुत्तिपयं पावित्था / राया वि सम्मं धम्मं आराहिऊणं सग्गं गओ। उवएसो वुत्तंवं कट्ठसेट्ठिणो, भवियबोहदायगं / सोचा अज्झप्पसुद्धीए, जत्तं कुणेह सव्वया / / 2 / / सासणस्स पहावणाए कट्ठमुणिणो बाणउयमी कहा समत्ता / / 12 / / -उवएसप्पसाअओ तिनउइयमी अइलोहम्मि सागरसेट्ठिणो कहा ----------- अइलोहो न कायव्वो, सव्वपावाण बप्पओ / जेणेह लोहदोसेण, सागरो, सागरं गओ / / 1 // इह भरहखेत्तम्मि सागरतीरवट्टि-झाणसागरनामम्मि नयरे चउवीसकोडिसुवण्णसामी सागरनामो सेट्ठी परिवसइ / सो य कयंतो विव कूरदिट्ठी, सप्पो विव कुडिलगई, पामरोव्व कलहमई अस्थि / तस्स चउरो पुत्ता संति ताणं चउरो वहूओ / कालेण सेट्ठिणो भज्जा मञ्चं पाविआ / सेट्ठी किवणत्तणेण किण्हतरलियचित्तवित्ती गिहम्मि चेव चिढेइ / तस्स दिट्ठीए को वि गिहजणो भव्वभोयणं सुवत्थपरिहाणं सिणाणदाणाइयं च कुणेइ तेण सद्धिं पइदिणं कलहं विहेइ, का कहा भिक्खायराणं ?, कागाईहिं पि चइज्जइ तस्स दुवारं / सागरसेट्ठिगेहम्मि सव्वे जणा सीयंति / पुत्तवहूओ सच्छंदवीत्तीए सेट्ठिम्मि सुत्तम्मि रत्तीए भुंजेइरे कीलेइरे य /